________________
१४६६
व्यवहारकाण्डम्
भ्रातणां प्रेतानां यो विभागो विभक्तव्यो धनादिः स | वासांस्यविकृतानी'ति । हारीत:-'विधवा यौवनस्था ज्येष्ठस्य भ्रातुर्भवति नेतरेषां भ्रातृणां नापि पन्या न इत्यादि । अथवा संसृष्टथभिप्रायं 'भ्रातृणामप्रजः' इति च पित्रोरित्याचार्यस्य पक्षः। तथा च शंखलिखितपैठी- नारदवचनम्।
स्मृसा.१२८ नसयः-'अपुत्रस्य स्वर्यातस्य भ्रातगामि द्रव्यं तदभावे (३) संसृष्टिभार्यापरमिदमिति बालरूपः। मातापितरौ हरेतां पत्नी वा ज्येष्ठा सगोत्रशिष्यसब्रह्म
xविचि.२३७ चारिणश्चेति । मनुस्तु-पिता हरेदपुत्रस्य रिक्थं
आपस्तम्बः . भ्रातर एव च । देवलश्च-'ततो दायमपुत्रस्य विभजे- अपुत्रमृतधनमाजः क्रमेण प्रत्यासन्नाः सपिण्डाः, आचार्यान्तेवा. रन् सहोदराः । सकुल्या दुहिता वाऽपि ध्रियमाणः - सिनौ दुहिता वा । साभावे राजा । पिताऽपि च ॥ इति ।
गौमि. पुत्राभावे यः प्रत्यासन्नः सपिण्डः । (३) असंसृष्टिनो विभक्ताः सन्तः पृथक् पृथक् यदा तेदभावे आचार्यस्तदभावेऽन्तेवासी। हृत्वा भ्रातरो व्यवहरन्ति तेषां यः प्रैति तस्य अनपत्यस्य । तदर्थेषु धर्मकृत्येषु वोपयोजयेत् । कुतः ? अनपत्याधिकारात् । यो भागः स स्वस्वज्येष्ठ- दुहिता वा । स्यैव भवति न सर्वेषां, स पितृसम इति । द्वैमातृकाणां |
x विवादचिन्तामणिकारेण 'विधवा यौवनस्था' इति वचन समानजातीयानां असमानजातीयानामभिन्नमातृकाणां
'संसृष्टिभार्यापरमिदमिति बालरूपः' इति भ्रान्त्या समुलिखितम्।' च यो भागः स स्वस्ववर्गज्येष्ठस्यैव भवति। मभा. |
(१) आध.२१४॥२; हिध.१७ (पुत्राभावे सपिण्डो यः (४) एतदपि पत्नीमातापित्रसत्वे बोद्धव्यम् ।
प्रत्यासन्न:); मिता.२।१३५ (पृ.२२३); गौमि.२८।१९।
xविर.५९२ विर.५९६ (य:०); स्मृसा.७३,१३६ पमा.६७४ वः(स); हारीतः
रत्न.१५६ यः ... पिण्डः (प्रत्यासन्नपिण्ड:); विचि.२४० अपुत्रमृतपत्नी यौवनादिदोषवती प्रजीवनमात्रभाक्
(आसन्नः सपिण्डः) एतावदेव; व्यनि. सवि.४१९ प्रत्या... 'विधवा यौवनस्था चेन्नारी भवति कर्कशा । ण्डः
ण्डः(सपिण्डः प्रत्यासन्नः); व्यप्र.५३१ विरवत्; व्यम.६४
विरवत् ; विता.४१० (यः प्रत्यासन्न:); बाल.२।१३५ आयुषः क्षपणार्थ तु दातव्यं जीवनं तदा ॥
(पृ.२०४,२२२) विरवत् ; समु.१४२, . (१) तदपि शङ्कितव्यभिचारायाः सकलधनग्रहण
(२) आध.२।१४।३ यस्तद (र्य आचार्या); हिध.२७ आधनिषेधपरम् । अस्मादेव वचनादनाशङ्कितव्यभिचारायाः |
वत; मिता.२।१३५ (पृ.२ २३) (हृत्वा....येत्०) शेषं आधवदा सकलधनग्रहणं गम्यते।
मिता.२।१३५
दा.२१० (अन्तवासी वाऽस्तिदर्थेषु धर्मकृत्येषु प्रयोजयेत्); विर. (२) ( बालरूपमते ) अथवाऽत्यन्तयुवत्यपुत्राभि- ५९६ हृत्वा...वो (कृत्वा तदर्थे चो); स्मृसा.१३६हत्वा...वो प्रायं नारदवचनं भरणमात्रविधायकम् । अन्यत्र सक- (ऋत्विग्वा तदर्थेषु चो):१४२वासी+(ऋत्विग्वा) वोप (प्र); पमा. लार्थहारिण्येव । तथा च शंखः-'भ्रातभार्यास्नुषाणां च | ५२९ (सपिण्डाभावे आचार्यः, आचार्याभावेऽन्तेवासी) (हत्वा न्यायप्रवृत्तानामनपत्यानां पिण्डमात्रं गुरुर्दद्याजीर्णानि | ...येत्०);मपा.६७४ (हृत्वा...येत्०); रत्न.१५६ तदभावे
अन्तेवासी (आचार्याभावे शिष्यो धनभाक् तदभावे सहाध्यायी) x वाक्याथों गौमिगतः । स्मृसा. विरगतम् । (हृत्वा...येत्०); विचि.२४० तदभावे आचार्यः (तदभावेऽ. * स्मृच., पमा., रत्न., व्यम. मितावद्भावः। व्यप्र.मितावत्। व्यवहितस्तदभावे आचार्यः) (हृत्वा...येत्०); दात.१९६ (१) मिता.२।१३५स्मृच.२९३ स्मृसा.१२८ चेत् (च) (अन्तेवासी वार्थीस्तदर्थेषु धर्मकृत्येषु योजयेत्), सवि. तु (च) तदा (सदा); पमा.५३५ नारी (पत्नी)क्षपणा (रक्षणा); | ४१९ मपावत; वीमि.२११३५ (आचार्याभावेऽन्तेवासी) रत्न.१५४ चेन्नारी (चेत्पत्नी) जीवनं तदा (जीवितं बुधैः); | एतावदेव; ग्यप्र.५३१ (तदभावेऽन्तेवासी) एतावदेव; ब्यम, विचि.२३७ चेत् (च) तु (हि) जीवनं तदा (स्त्रीधनं सदा); | ६४ मपावत् ; विता.४१० मपावत् ; बाल.२।१३५ व्यनि. क्षपणा (रक्षणा) तदा (तथा) बृहस्पतिः; व्यप्र.५०२; | (पृ.२२४) (हृत्वा...येत्०); समु.१४२ मपावत्. म्यम.६१,६२, विता.३८९ षः (व्य); समु.१४१, (३) आध.२।१४।४; हिध.२१७, दा.२१०; विर.५९६