________________
दायभागः -- मृतापुत्रधनाधिकारक्रमः
लिप्सेत संयता वा भवेदिति तस्या धर्मान्तरोपदेशः । वाशब्दस्य पक्षान्तरवचनत्वेन यद्यर्थाप्रतीतेः । #मिता.२।१३५ (पृ.२१८)
।
(३) यस्य पुत्रका रूपमप्यपत्यं नास्ति सोऽनपत्यः तस्य रिक्थं पिण्डादिसंबन्धाः भजेरन् स्त्री वा पिण्डसंबन्धाः । सपिण्डा गोषपन्थाः सगोत्रा हारीतस्व हारीत इतियत्। ऋषिसंबन्धाः संमानप्रवरा दरितकुलसपिशंगांसदम गवाः परस्परम्। एवमन्यत्रापि तत्र सपिण्डायाः प्रत्या सतिक्रमेण गृह्णीयुः तथा चाऽऽपस्तम्बः पुत्राभावे यः प्रत्यासन्नः सपिण्डः इति तद्यथा पिता माता च सोदर्यस्तत्पुत्रा भिन्नोदरा भ्रातरस्तत्पुत्राः पितृव्य इस्यादि । सपिण्डाभावे सगोत्रास्तदभावे समानप्रवराः, स्त्री सर्वैः सगोत्रादिभिः समुच्चीयते । यदा सपिण्डादयो तु ग्रह्णन्ति तदा तैः सह पपप्येकमंशं हरेत् । तथा 'पितुरूध्वं विभजतां माताऽप्यंशं समं हरेत्' इति । अत एव स्त्री पृथनिर्दिष्टा सपिण्डादयः समानेन । पत्नीदायस्त्वाचार्यस्य पक्षे नं भवति ।
-
मनुरपि - 'निरिन्द्रिया अदायादा स्त्रियो नित्यमिति स्थिति:' इति । अत्र सपिण्डाद्यभावे बृहस्पतिः - अन्यप्रेत्यादि । तदेवं मनुवृहस्पतिभ्यां पत्नी दावस्यात्यन्ताभाव उक्तः । याज्ञवल्क्येन तु पत्नीदायः स उक्तः 'पत्नी दुहितरथेत्यादि । अत्र व्यासः - 'द्विसहस्रपण' इति । आचार्येण तु सपिण्डादिसमांशग्रहणमुक्तम् । तत्र सर्वमेव धनं सपिण्डाया गृहीत्वा स्त्रियो यावज्जीवं रक्षेयुरिति मुरुषः कल्पः । तदसंभवेऽशनवसनयोः पर्यातं चनक्षेत्रा दिकमंशत्वेन व्यपोह्य शेषं गृह्णीयुः । तथा च वृहस्पतिना पत्नीदार्य प्रतिषिष्य अन्ते उक्तं 'बसनस्याशनस्ये वेत्यादि ।
( अथवा स्त्री सपिण्डादिभ्यो बीजं लिप्सेत अपत्यमुत्पादयेदित्युक्तं भवति । अस्मिन् पक्षे तु न सपिण्डाया धनं +गौमि. गृह्णीयुध्यतोऽपत्यस्यार्थाय रक्षेयुः । (४) चशब्दादाचार्यः शिष्यश्च सामर्थ्यात् सर्वाभांवे । तदाह वसिष्ठः तदभावे ऋल्लिंगाचार्यो' इति । इच्छतो विकल्पः नियोगतो वा ।
*मभा.
* अप, पमा, व्यप्र, व्यउ मितागतम् । + उ. गौमिगतम्। * शेषं गौमिगतम् ।
१४६९
सर्वेषामभावे ब्राह्मणानामनपत्यानां धनं श्रोत्रियुगाम्येव । इतरेषां राजगामि ।
'ओत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन् । (१) अपत्यग्रहणं पिण्डगोत्रर्षिसंबन्धादेरुपलक्षणम् । अनपत्यस्यावियमानधनभाजो ब्राह्मणस्य ओजिया हि गौमि. रिक्थं भजेरन् । (२) श्रोत्रियाः त्रैविद्यवृद्धाः, न तु छन्दोमात्राध्यायिनः । तथाऽऽह मनुः प्रथियाः शुचयो दान्ताः' इत्यादि । अनपत्यस्य अवियमानपुत्रस्य धनभावः इत्यर्थः । राशाऽनुज्ञाता रिक्थं भजेरन् उत्तरस्य राजग्रहणात् ।
मभा. (३) एकशाखाध्यायी श्रोत्रियः । मपा. ६७५ (४) सब्रह्मचारिणामप्यनावे ब्राह्मणचनं श्रोत्रियो गृह्णीयात् क्षत्रियादिधनं तु राजा गृह्णीयात्। रत्न. १५६. रोजेतरेषाम् ।
इतरेषां क्षत्रियादीनां रिक्थमनपत्यानां राजा भजेत् । Xगौमि
विमानपत्यधना एव असंसृष्टिविभागः प्रेतानां उयेष्ठस्य ।
-
(१) अत्र ज्येष्ठः पितेोच्यते । तस्य सोदर्यभ्रान्तराभावे प्रेतानां पुत्राणां भ्रात्रन्तराशनां च धनभाक्त्वम् । तदुक्तं —– 'पिता हरेदपुत्रस्ये 'ति । अन्ये तु ज्येष्ठशब्दं भ्रातः तत्पुनर्विचार्यम् विश्व. २/१४२ (२) असंसृष्टिनो विभक्तभ्रातरः । विभक्तव्यो विभागः । असंसृष्टिनां विभागोऽसृष्टिविभागः । प्रेतानामित्ये तदुपसर्जनीभूतानामप्यसंसृष्टिनां विशेषणम् । त्यस्य चेति वर्तते । असंसृष्टिनां विभक्तानामनपत्यानां x ममा गौमिगउम् ।
अन
(१) गौध. २८|४२; मिता. २।१३५ (पृ. २२३); मभा.; गौमि. २८ । ३९; पमा. ५२९; मपा. ६७५; रत्न. १५६; नृप्र. ४१; सवि.४१९; व्यप्र. ५३१; व्यम. ६४; विता. ४१० (यो) भजेरन् (हरेत्); बाल. २।१३५ (५.२०४, २२४); मु. १४२.
(२) गौध. २८०४२: मभा गौमि. १८०४०. (३) गौध. २८/२८; विश्व. २।१४२ असं (अर्थ सं); व्यक. १६०; मभा.; गौनि. २८।२५ विर. ५९२ ष्टि- (ट); सा. १२५: विधि. २४० (प्रेतानां धनं स्य) तावदेव