________________
मृतापुत्रधनाधिकारक्रमः
वेदाः ।
ये केसरप्राबन्धायाश्चरमाजामपेचिरम् ॥ " ब्राह्मणधनं न राजगामि
उग्रो राजा मन्यमानो ब्राह्मणं यो जिघत्सति । 'नैतां ते देवा अददुस्तुभ्यं नृपते अत्तवे । परा तत् सिच्यते राष्ट्रं ब्राह्मणो यत्र जोयते ॥ मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम।। तं वृक्षा अप सेधन्ति छायां नो मोपगा इति । अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः । यो ब्राह्मणस्य सद्धनमभि नारद मन्यते । स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः ।। विषमेतद् देवकृतं राजा वरुणोऽब्रवीत् । आविष्टितापविषा पृदाकरिव चर्मणा ।
न ब्राह्मणस्य गां जग्ध्वा राष्ट्र जागार कश्चन ।। सा ब्राह्मणस्य राजन्य तृष्टैषा गौरनाद्या ॥
तेदस्माऽइदं सर्वमाद्यं करोति ब्राह्मणमेवापोद्धनिवै क्षत्रं नयति हन्ति वहॊग्निरिवारब्धो वि | रति तस्माद्ब्राह्मणोऽनाद्यः सोमराजा हि भवति । . दुनोति सर्वम् ।
गौतमः ... यो ब्राह्मणं मन्यते अन्नमेव स विषस्य पिबति प्रत्यासन्नाः सपिण्डसगोत्रसप्रवराः क्रमेण अपुत्रमृतधनभाजः ।
तैमातस्य ॥
नियुक्ता पत्नी वा। य एनं हन्ति मृदं मन्यमानो देवपीयर्धनकामो | पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन् । स्त्री चानन चित्तात् ।
पत्यस्य, बीजं वा लिप्सेत । सं तस्येन्द्रो हृदयग्निमिन्ध उभे एनं द्विष्टो नभसी (१) 'स्त्री चानपत्यस्य' इत्युक्त्वाह-'बीजं वा लिप्सेत'
चरन्तम् ॥ इति । अनेन स्त्रीवचनं गर्भिण्यर्थमिति ज्ञापयति । . न ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव.।
विश्व.२॥१३९ सोमो ह्यस्य दायाद इन्द्रो अस्याभिशस्तिपाः ॥ | (२) अस्यार्थः । पिण्डगोत्रर्षिसंबन्धा अनपत्यस्य शतापाष्टां नि गिरति तां न शक्नोति निःखिदन। रिक्थं भजेरन् स्त्री वा रिक्थं भजेत् यदि बीजं लिप्सेअन्नं यो ब्रह्मणां मल्वः स्वामीति मन्यते ॥ | तेति ।
(पृ.२१७) जिह्वा ज्या भवति कुल्मलं वाङ्नाडीका दन्ता- गौतमवचनान्नियुक्ताया धनसंबन्ध इति । तदप्यसत्।
स्तपसाभिदिग्धाः। न हि यदि बीजं लिप्सेत, तदानपत्यस्य स्त्री धनं तेभिब्रह्मा विध्यति देवपीयून हृद्वलैर्धनुभिर्देव- गृह्णीयादित्ययमर्थोऽस्मात्प्रतीयते । किं त्वनपत्यस्य धनं
पिण्डगोत्रर्षिसंबन्धा भजेरन्स्त्री वा । सा. स्त्री बीजं वा तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो यामस्यन्ति शर. व्यां न सा मृषा।।
(१) असं.५।१९।६,९,१०. (२) शबा.५।२।७।१. अनुहाय तपसा मन्युना चोत दूरादव भिन्द- (३.) गौध.२८।२१-३, विश्व.२।१३९ (पिण्ड... . त्येनम् ॥
रन्०); मिता.२।१३५ चा (वा) (वा.); दा.२१३ (स्त्री... ये सहस्रमराजन्नासन् दशशता उत।
प्सेत०); अप.२।१३५ त्रर्षि (वार्थ) चा (वा); मभा; ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन् ।।
गौमि.२८।१९,२० चा (वा); उ.२॥१४॥२ (बीजं वा लिप्से
त०); स्मृच.३०१ दावत; पमा.५३३, नृप्र.४१, व्यप्र. गौरेव तान् हन्यमाना वैतहव्याँ अवातिरत् ।
४९५ गौमिवत् ; व्यउ.१५२ गौमिवतः समु.१४२ गौमि(१) असं.५।१८।१-११.
| बद; विच.१३४ भजेरन् (हरेयुः) (स्त्री...प्सेत.)