________________
दायभागः-स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
१४६३ पुत्रस्तु नैव लभते प्रत्तायां तु समांशभाक् ॥
वृद्धकात्यायन: तदप्रतिष्ठितोढदुहितृविषयम्। पमा.५५२
अप्रजस्त्रीधनविभागः पैठीनसिः
'पितृभ्यां चैव यहत्तं दुहितुः स्थावरं धनम् । पैत्र्यधनविभागे कन्यामागः । स्त्रीशुल्कं पत्युः । मृतपुत्रिकाधनं अप्रजायामतीतायां भ्रातृगामि तु सर्वदा ॥ .. न पत्युः । मृतकन्याधनविभागः ।
सूतः केन्या वैवाहिकं स्त्रीधनं च लभते ।
जामात्रे दत्तं दुहितुः दौहित्रीणां वा भवति स्वं च शुल्कं वरो गृहीयात् ।।
यहत्तं दहितः पत्ये स्त्रियमेव तदन्वियात् । 'प्रेतायां पुत्रिकायां न भर्ता द्रव्यमहत्यपुत्रायां मृते जीवति वा पत्यौ तदपत्यमृते स्त्रियाः ।। कुमायो मात्रा स्वस्रा वा तत् ग्राह्यम् ।
स्मृत्यन्तरम् (१) ततः कुमार्या स्वस्ता अन्यया वा पुत्रवत्या
अप्रजदुहितृधनविभागः संभवितपुत्रया स्वस्त्रा तद्धनं ग्राह्य, अतः स्त्र्यधिकारे अपुत्रायाश्च दुहितुः पितृरिक्थं हरन्ति ते । व्यावृत्तिरन्याधिकारस्य ।
दा.१७९ पितृभ्रातृसुताद्याश्च गोत्रजा नैव बान्धवाः ॥ (२) अत्र कुमार्या अभावे स्वस्रा ग्राह्यम् । बान्धवा मातुलादयः पैतृष्वसेयादयश्च । सवि.४२४
विर.५२१
अनिर्दिष्टकर्तृकवचनानि (३) पुत्रिकायां पितुः पश्चादौरससद्भावे स एव
अध्यग्निकाध्यावाहनिकप्रीतिदत्तपादवन्दनिकानां निरुक्तिः गृह्णीयान भर्ता ।
पमा.५५५
पुण्येऽनुकूलनक्षत्रे विवाहः संस्मृतो बुधैः । (४) मिताटीका-'प्रेतायां पुत्रिकायामित्यादिपैठीन
तत्र यल्लभते कन्या तदध्यग्निकमुच्यते ।। सिस्तु निर्मलः। समूलत्वे वा आर्षत्वाविशेषाद्विकल्पोऽस्तु ।
अध्यावाहनिकं तत् स्यान्नीयमाना यदाप्नुयात्। परन्तु तत्रापि मनोः (मस्मृ.९।१३५)प्रामाण्यातिशयात्त.
यहत्तं स्याद् भ्रातृगृहे श्वशराद्यैर्धनं स्त्रियै ॥ देवानुष्ठेयं न तदित्यननुष्ठानलक्षणमप्रामाण्यमेव तस्येति
प्रीतिदत्तं तु तत् प्रोक्तं पादवन्दनिकं तथा ।। दिगिति बोध्यम् । बाल.२।१४५(पृ.२६८) .. . लौगाक्षिः
संग्रहकारः (स्मृतिसंग्रह) पतिधने स्त्रीणां स्वाम्यं न स्वातन्त्र्यम्
ब्राह्मणीकन्याया दायभागः ईशाना स्त्री धनस्योक्ता नाधिदानक्रयेषु च ।
ब्राह्मणी तु भवेत्कन्या हरेन् रिक्थं तु मातृकम् । आध्यादि तत्कृतं तस्मान्न सिध्यति कदाचन ॥
पितुः सापत्नमातुश्च भ्रातुश्चापि हरेद्धनम् ।। (१) व्यनि.; समु.१२९.
+ अस्य व्याख्यानं 'बन्धुदत्तं तथा' इत्यादियालवल्क्य(२) सेतु.५५, विच.१२१.
वचने (पृ.१४४४) द्रष्टव्यम् । (३) दा.१७८-९ कायां+ (तु) यां...ग्राह्यम् (या वा (१) दा.९२, दात.१८५व्यप्र.५५३ अप्रजायामतीस्वस्रा ग्राह्यं तदन्यथा); अप.२।१४५ द्रव्य (धन) त्रायां (त्रायाः) तायां (अतीतायामप्रजसि) कात्यायनः, विता.४५४, बाल. (कुमाh०) स्वस्रा (श्वश्वा); व्यक.१४९ तायां (तायां ११४५ (पृ.२६३,२६५); सेतु.६० कात्यायनः; विच. तु) न (च) पुत्रायां...मात्रा (पुत्रिकायां कुमार्या); विर.५२१ ११४ कात्यायन:. भर्ता + (तत्) यो मात्रा (या); पमा.५५५ कायां+(तु) मात्रा... (२) दा.७५(-); विता.४४२ याः (यः) क्रमेण देवल: ग्रायम् (च भ्रात्रा तद्ग्राथमित्यपि); बाल.२:१४५ (पृ.२६८); | सेतु.५२. समु.१३६ न भर्ता द्रव्य (तु तद्भर्ता दाय) मात्रा...प्रायम्
। (३) सवि.४२४. (तु भात्रा तद्ग्राथमिप्यते).
(४) चन्द्र.८७. (४) ममा.१८१.
(५) बाल.२११४५ (पृ.२६०).
ब.का.१०४