________________
१४६२
व्यवहारकाण्डम्
मातृधनविभागः। अप्रजस्त्रीधनविभागः। मृतकन्याधनविभागक्रमः। ।
यमः सामान्यं पुत्रकन्यानां मृतायां स्त्रीधनं स्त्रियाम् ।
___ आसुरादिषु अप्रजस्त्रीधनविभाग: अप्रजायां हरेद्भर्ती माता भ्राता पितापि वा । । आसुरादिषु यद्रव्यं विवाहेषु प्रदीयते।।
(१) इह पुत्रकन्ययोः साधारण मातृधनमिति सुव्यक्तं, अप्रजायामतीतायां पितैव तु धनं हरेत् ॥ केवलकुमार्याः सकलमातृधनाधिकारित्वे यौतकधने (१) विवाहक्रियायां पूर्वापरीभूतायां यद्व्यं प्रदीविशेषवचनं मन्वादीनामनर्थकं स्यात् सर्वत्राधिकारा- यते इति यौतकधनमात्रगोचरत्वमेव प्रतीयते । दा.८८ विशेषात् ।
*दा.७९ । (२) अत्र प्रदीयते पित्रेति शेषो द्रष्टव्यः । ततश्च न (२) हरेद्भर्ता ब्राह्मादिषु, मातेत्यासुरादिषु, एवं च पूर्वोक्तवचनविरोधः । एवं पितृव्यमातुलादिबन्धुदत्तं मनुनारदयोरपि देवलोक्तमादायात्र तात्पर्यमिति मन्त. स्त्रीधनं सति संभवेऽपि पितव्यादिबन्धूनां अन्यथा भर्तु- . व्यम् ।
विर.५१९-२० | रेवेति आसुरादिष्ववगन्तव्यम् । स्मृच.२८६-७ (३) अत्र द्वन्द्व निर्देशात् पुत्रकन्ययोस्तुल्याधिकारः,अ
वृद्धहारीतः । न्यतराभावेऽन्यतरस्य तद्धनं, एतयोरभावे ऊढाया दुहितुः
भगिनी चतुर्थभागहारिणी । स्त्रीधनमविभाज्यम् । पुत्रवत्याः संभवितपुत्रायाश्च तुल्याधिकारः। दात.१८५
भेगिन्यश्च तुरीयांशं पैतृकादाहरेद्धनात् । . (४) पूर्वार्धन मातरि मृतायामष्टविधविवाहेषु स्त्रीधने
न स्त्रीधनं तु दायादा विभजेयुरनापदि ॥ .. पुत्रकन्यानां समग्रहणमुच्यते । उत्तरार्धनासुरादिषु तत्त.
विविधं स्त्रीधनम् । द्धनं प्रदातृभिरेवाऽऽदेयमित्युच्यते । भ्रातपदं भर्ता 'पितृमातृसुता (?)भ्रातृपत्यपत्याद्युपागतम् । हरेत् , मातभिर्दत्तं तैरेवादेयमिति । व्यनि.
आधिवेदनिकायं च स्त्रीधनं परिकीर्तितम ॥ (५) अत्र तु द्वन्द्वस्यैव श्रवणात्पुत्राणां कन्यानां च
बृहद्यमः सहाधिकारः प्रतीयते । इदं चान्वाधेयपतिप्रीतिदत्त
___ पुत्रवती पत्नी भागहारिणी द्विविधस्त्रीधनविषयम् ।
व्यप्र.५४७ समभागो ग्रहीतव्यः पुत्रमत्या सदैव हि । (६) मिताटीका-देवलवाक्यं तु मातृधनं पुत्रमात्र
पितृभ्यो भ्रातृपुत्रेभ्यो दायादेभ्यो यथाक्रमात् ॥ सत्वे तेनैव ग्राह्य, कन्यामात्रस्य सत्त्वे तयैव ग्राह्य इत्येवं
अधिकस्य च भागौ द्वौ इतरेभ्यः समासतः ॥ समानत्वमात्रबोधकं न क्रमबोधकं, नापि सहाधिकार
कण्वः . बोधकमिति न दोषः।। बाल.२।१४५ (पृ.२६१) स्त्रीधने स्त्रीणां स्वात
स्त्रीधने स्त्रीणां स्वातन्त्र्यम् । भर्तुरधिकारमर्यादा । *रिक्थं मृतायां कन्यायां गृह्णीयुः सोदराः समम् । स्त्रीधनस्येशिनी स्त्री स्याद्भर्ता च तदनुज्ञया । तदभावे भवेन्मातुः पितुर्मातुश्च तत्क्रमात् ॥ भोक्तुं रक्षायतुं योग्यो भतु नाशयितुं न च ।। .. उशना
कण्ववचनेऽपि दानाधमनविक्रयं वर्जयित्वैव स्वाम्यं ___ मातृधनविभागः द्रष्टव्यम् ।.
मभा.१८/१ दुहितॄणामभावे तु रिक्थं पुत्रेषु तद्भवेत् ।।
पारस्करः तदप्रत्तदुहितृविषयं तत्रर्तुकालभर्तुरसंभवेनान्वयासंभ
मातृधनविभागः वात् ।
स्मृच.२८६
अप्रत्तायास्त दुहितः स्त्रीधनं परिकीर्तितम् । . . *विता. दावद्भावः ।
(१) दा.८८पू. स्मृच.२८६; व्यनि. पितैव ... हरेत् (बान्ध: (१) दा.७९व्यक.१४९ वा (च); विर.५१९ व्यनि. वास्तु तदामुयुः); बाल.२०१४५ (पृ.२६४) पू.; समु.१३६. दात.१८५,१८७ खियाम् (विदुः); व्यप्र.५४७; विता. (२) वृहास्मृ.७।२५६. (३) वृहास्मृ.७।२५७. ४५१ मनुदेवलौ; बाल.२।१४५ (पृ.२६०); सेतु.५६ नं |
| (४) बृयस्मृ.५।२२,२३. (५) मभा.१८॥१. (ने); समु.१३६; विच.११५. .
(६) पमा.५५२; व्यनि. प्रत्ता (पुत्रा) प्रत्तायां (पुत्रायां); (२) समु.१३६. .. ... (३) स्मृच.२८६.. । बाल.२।१४५ (पृ.२६८) =); समु.१३६.