________________
दायभाग:-स्त्रीधनं, खीधनकृत्यं, स्त्रीधनविभागश्च
१४६१
पणसहस्राधिकमदेयमिति ।
विर.५१० । लाभः । एतदुक्तं भवति । पार्वत्यादिप्रीत्यर्थ बतादौ (६) अपुत्रस्य स्वर्यातस्य विभक्तस्यासंसृष्टिनो धनं यस्त्रिया लभ्यते तदपि स्त्रीधनमिति । स्वयमेवेत्येवकारः परिणीता यज्ञसंयुक्ता सकलमेव गृह्णाति । बहवश्चेत्स- स्वापत्यानां व्युदासार्थः । पत्युर्युदासस्य पति र्हतीत्यनेन जातीया विजातीयाश्च यदा संविभज्य धनं गृह्णन्ति, सिद्धत्वात् । पत्यु[दासेन ततो बहिरङ्गभ्रात्रादिव्युदासस्य द्विसहस्रपणात्परमपि भर्तदत्तं यथाकाममेवाप्नुयात् । च दण्डापूपन्यायसिद्धत्वात् । वृथा आपदं विनेत्यर्थः । अदत्ते तु द्विसाहस्रमेव पणं पल्या ग्राहयम्। व्यनि. मोक्षस्त्यागः। स्त्रियाऽननुज्ञातबलात्काररहितत्यागभोग
(७) आद्विसाहस्रादिति कात्यायनेन पर इति च विषयमेतत् । सवृद्धिकप्रदानस्य दण्डसहितस्यानभिधाव्यासेनोक्तेरितोऽधिकमतिधनिनापि न स्त्रीभ्यो देयमिति नात् । 'पति हत्यनापदी ति वदन् आपदि तु पतिरेवादर्शितम्। अयं च नियमः प्रतिवत्सरमसकृदर्पणे शेयस्ते- हति स्त्रीधनं भोक्तं नान्य इति दर्शयति । अत एव 'पुत्रानानेकवत्सरेषु जीवनार्थ दीयमानमितोऽधिकमपि भवति तिहरणे वाऽपि स्त्रीधनं भोक्तमहति' इत्यनन्तरवचने चेत् न दोषः । जीवनाद्यर्थत्वाद्दानस्य । यावज्जीवं च भोक्तमहतीत्यत्र पतिरिति शेषो द्रष्टव्यः । पुत्रग्रहणं कुटुद्विसाहस्रमात्रेण तन्निर्वाहासंभवात् । +व्यप्र.५४४ | म्बोपलक्षणार्थम् । आर्तिर्धनालाभनिमित्ततो दुरपनोदाऽत्र . देवलः .
विवक्षिता । तस्या हरणे परिहरणे वा शब्दादन्यत्रापि धनास्त्रीधनम् । तत्र स्त्रीणां स्वातन्त्र्यम् । पत्युः स्त्रीधनेऽधिकारमर्यादा। लाभनिमित्ततो दुष्परिहारमहासंकटे स्त्रीधनमननुज्ञातमपि वृत्तिराभरणं शुल्कं लाभश्च स्त्रीधनं भवेत् ।
| पतिर्भोक्तुं त्यक्तुं वाऽर्हतीत्युक्तम् । ननु परधनत्यागे भोगे भोक्त्री च स्वयमेवेदं पति हत्यनापदि ।
च परस्य स्वाम्यनुज्ञया विना कथमर्हता । उच्यते। स्वाम्यवृथा मोक्षे च भोगे च स्त्रियै दद्यात्सवृद्धिकम् ।
नुज्ञाभावेऽपि पूर्वोक्तविषये स्वाधीनजनस्वामिके तु स्त्रीधपुत्रार्तिहरणे वापि स्त्रीधनं भोक्तुमर्हति ॥ ने यथेष्टविनियोगाहेऽप्यापदपनोदकत्यागभोगादावर्हताऽ.
(१) द्यतगीतादिप्रयोजनो धनव्ययो वृथा मोक्षः। स्तीत्यस्मादेव वचनात्कल्प्यत इत्यदोषः । *स्मृच.२८३ भोगस्तु स्यन्नपानाद्युपयोगः। पुत्रार्तिहरणे स्त्रीधनमुप- (३) वृत्तिवृत्त्यर्थ दत्तधनं, लाभो बन्धुभ्यो लब्धं, भोग्यं ग्राह्यमित्यर्थः।
शुल्क विवाहार्थितया कन्याय दत्तं धनम् । +विर.५१२ (२) वृत्तिर्वर्तनाथ पित्रादिना दत्तम् । लभ्यत इति
(४) शुल्कमेवात्र लाभः।
स्मृसा.६३ + रत्न. व्यप्रवद्भाव:
(५) वृत्तिर्जीवनार्थ पित्रादिभिः दत्तं धनम् । लाभः (१) दा.७५ च स्व (तत्स्व); अप.२।१४७ दावत् ; व्यक. शौर्यादिना प्रीत्या वा कुतश्चिलब्धम् । मोक्षस्त्यागो १४८:१४९ पू.; स्मृच.२८३ भश्च (भं च) क्त्री च (क्तुं तत्); |
दान मितियावत्। अत्र पति हत्यनापदीति पत्युरेवापदि विर.५१२ : ५२४ पू. स्मृसा.६३, पमा.५५६ दावत् ;
[ स्त्रीधनभोगार्हता नान्येषामिति सूचितम् । रत्न.१६२ रत्न.१६२; विचि.२१९, व्यनि. भश्च (भं च) शेषं । दावत् ; सवि.३८०-८१ क्त्री च (क्व्येतत्); चन्द्र.८३;
(६) यद्वा लाभो वृद्धिः पूर्वोक्तस्त्रीधनं परिकल्पित. व्यप्र.५४५ वृत्ति (वृद्धि) क्त्री च (क्येतत्); ब्यम.७०;
वृद्धिमूलत्वेन व्यवह्रियते । सा च वृद्धिाभशब्देनोविता.४४२ ल्क (ल्क) भवेत् (स्मृतम् ) क्त्री च (क्त्री तत्) च्यते । यद्यपि प्रयुक्तधनस्वामिन एव कल्पिता वृद्धिः, दं पतिः (यं भर्ता); बाल.२११४३ दावत; सेतु.५२ दावत् ; तथाऽपि धनप्रयोगे स्त्रीणामनधिकारात् पत्युरेव तदधिसमु.१३५ दावत; विच.१०८ भवेत् (स्मृतम् ).
कारात् तथा शङ्का मा भूदित्युपदिष्टम् । सवि.३८१ ... (२) अप.२।१४७; व्यक.१४८ वा (चा); स्मृच.२८३ ।
(७) वृद्धिर्वर्धनार्थ पित्रादिना दत्तमिति स्मृतिचन्द्रिप.; विर. ५१२; पमा.५५६ पृ.; रत्न.१६२; विचि.२१९
कायाम् ।
xव्यप्र.५४५ मोक्षे (दाने) वा (चा); व्यनि. यै (यो) पुत्रार्तिहरणे वापि (अत्रात्मभरणेथापि); सवि.३८१ पू.; चन्द्र.८३ मोक्षे (क्षेपे); * व्यम. स्मृचगतम् । न्यप्र.५४५ पू.:५४६ व्यकवत् , उत्त.; व्यम.७०, विता. + शेष स्मृचगतम् । विचि., चन्द्र, विरगतम् । । ४४२ मोक्षे (दाने) पू.; समु.१३५.
= शेषं स्मृचगतम् । ४ शेषं स्मृचगतं रत्नगतं च ।
गमा