________________
१४६०
व्यवहारकाण्डम्
। पैतकं मातापितृसकाशादानेनागतम् । तदपत्यानाम- (१) द्विसहस्रपर्यन्तः स्त्रियै देयो नाधिकः केनेत्याभावे आसुरादिषु संस्कृतायां उत्पन्नापत्यानामभावे । | काङ्क्षायां भत्रेति श्रुतमन्वेति न पुनरश्रुतकल्पना, तथा अपत्यग्रहणं पूर्वोक्तदुहित्रादिपौत्रान्तानां स्त्रीधनहारिणा च देय इति ददातिर्मुख्यः स्यात् मृतपतिधने तु तावति मुपलक्षणार्थम् ।
स्मृच.२८६ पत्न्या एव स्वामित्वात् गौणः स चान्याय्यः । यच्च शुल्कपूर्वकवाग्दत्ताविषये धनवादः
भर्तृदत्तं धनं तद्यथाकाममश्नीयात् । अतोऽपुत्रस्य पश्चाद्वरेण यदत्तं तस्याः प्रतिलभेत सः। मतस्य पत्युर्धने द्विसहस्रपर्यन्त एव पल्या अधिकारो न अथागच्छेत् समूढायां दत्तं पूर्ववरो हरेत् ॥ सर्वत्रेति यदुक्तं तद्विद्वद्भिरनादेयम् । दा.७४ व्यासः
(२) प्रत्यब्दं कार्षापणसहस्रद्वयपरिमितो धनस्यैकसौदायिक शुल्कं च
देशः परो दायः स्त्रियै देयः । परः परमः । दीयत इति येत्कन्याया विवाहे च विवाहात्परतश्च यत् । दायः । तमिमं दायं भर्तृदत्तं वाऽनिषिद्धेन मार्गेण यथापितभर्तगृहात्प्राप्तं धनं सौदायिकं स्मृतम् । कामं देवरादेरनुमतिमन्तरेणाप्याप्नुयात् । अतोऽधि के
[अढया कन्यया' इति कात्यायनवचनं एतद्वचनं तु देवराद्यनुमतिरपेक्षणीयेत्यर्थाद्गम्यते । अप.२।१४३ चोपन्यस्योक्तम् एतद्वचनद्वयेनैतदुक्तं भवति । वाग्दान- (३) एष परो दायः स्त्रिया नाधिक इति । एतत् प्रभतिपतिगृहप्रवेशरूपोत्सवसमाप्तिपर्यन्तं पितृगहे पति- प्रभूते धने, ज्ञातयश्च न रक्षेयुरिति शङ्कायाम्। .. गहे वा पितृपक्षत एव स्त्रिया लब्धं यौतकादिधनं
उ.२।१४।२ सौदायिकशब्दाभिधेयमिति । ननु 'सौदायिकं तु यद्देयं (४) दीयते इति दायः। परः परमः । एवं च सुदायो भरणं च तत्' इति निघण्टुपाठात् कथं सौदा- द्विसाहस्रकार्षापणाधिकमल्यो धनस्य भागो जीवनार्थ यिकशब्दोऽत्र प्रयुक्तः। स्वार्थे तद्धितान्ततयेत्यनवद्यम् । न समृद्धानामपि देय इत्यवगम्यते। स्त्रियै देय इत्यत्र
स्मृच.२८२ ।
प्रत्यब्दमिति विधेयसंख्या योग्यताबलादवगम्यते । यैदानीतं भर्तृगृहे शुल्कं तत्परिकीर्तितम् ॥ ततश्च प्रत्यब्दमसकृदर्पणनियमोऽयम् । अनेकाब्देष्प
मनार्थमुत्कोचादि यद्दत्तम् । +दा.९३ जीवनार्थ सकृदेव दाने तु नायमवधिनियमो नाऽपि स्त्रीणां वृत्तिरूपो दायः स्थावरपर्युदासः।
xस्मृच.२८१ "द्विसहस्रपरो दायः स्त्रियै देयो धनस्य तु ।
(५) यावद्भ; दत्तं धनं स्त्रीस्वातन्त्र्यविषयं ताव यच्च भी धनं दत्तं सा यथाकाममाप्नुयात् ॥
दर्शयति व्यासः-द्विसहस्रति । द्वे सहस्रे पणानां
परिमाणमस्येति द्विसहस्रपण इति वचनात् अल्पे धने x बाल.व्याख्यानं 'अपुत्रेण परक्षेत्रे' इति याज्ञवल्क्यवचने
अल्पदानमेवेति स्वेच्छादेयं स्क्यं प्राप्तमिति वचनात् (पृ.१३४६) द्रष्टव्यम् । * सवि.व्याख्यानं 'सौदायिकं स्त्री' इति विष्णुवचने
साधारणधनाभिप्रायमेतदिति वदन्ति । प्रकाशस्तु या (पृ.१४२८) द्रष्टव्यम्।
अयोग्यभर्तृका भर्त्तव्यत्वेन श्रुताः पृथविक्रयन्ते, ताभ्यः + व्यप्र., बाल, दावत् ।
___* विता. अपगतम् । xव्यम., बाल. स्मृचगतम् । (१) बाल.२११३७.
गौमि.२८।१९ रो (णो) स्त्रियै (पल्यै); उ.२।१४।२ सहस्र (२) अप.२।१४३ भर्तृ (भ्रातृ) धनं (तत्तु) वृद्धव्यासः; (षाहनः); स्मृच.२८१ सहस्र (साहस्र) तु (च) पू.:२८२ स्मृच.२८२, सवि.३७८; विता.४४० (3) अपवत् ; उत्त.; विर.५१० रो (णो); रत्न.१६१ सहस्र (साहस्रः) पू. समु.१३५.
व्यनि. स्र (स्रात्) शेषं व्यकवत् ; सवि.३७७ उत्त.; व्यप्र. ) दा.९३ नात (नतु) व्यप्र.५४३ दावत; बाल. ५४४ रत्नवत् , पू.; व्यम.६९ ये (या) शेष अपवत्, पू., २११४४.
विता.४३९-४० रो (गो) सा यथा (तद्यथा); बाल.२।१४३ (४) दा.७४ माप्नु (मनु); अप.२।१४३ सहन (साहस्रः)
रो (णो) यथाकाममा (यथावदवा); समु.१३५ माप्नु (मनु) तु (च); व्यक.१४७ सा यथा...त् (यथाकाममवाप्नुयात्); शेष अपवत