________________
दायभाग:-सीधनं,बीधनकृत्यं, स्त्रीधनविभागश्च
१४५९
ततश्च स्त्रीधने जीवद्विभागे भागो नास्त्येव स्त्येकवामि । (३) यत्त कात्यायनेनोक्तं 'बन्धुदतं बन्धूनामभावे कत्वात् ।
स्मृच.२८३.४ | भर्तृगामि तत्' इति तदुक्तपञ्चविधेतरविवाहसंस्कृत. (२) अनेन स्त्रीधने जीवन्त्यां तस्यां सुतानां जन्मना | स्त्रीधनविषयम् ।
.. +स्मृच.२८६ खत्वेऽपि नास्ति विभाग इति गम्यते। व्यप्र.५४६ बान्धवैः सहोदरैर्धातृभिरित्यर्थः । सभर्तृका इति . स्त्रीधनविभागः
विशेषणं विधवानिवृत्यर्थम् । न पुनः कन्यानिवृत्त्यर्थम् । दुहितॄणामभावे तु रिक्थं पुत्रेषु तद्भवेत्। पूर्वोक्तवचनविरोधात् ।
स्मृच.२८५ बन्धुदत्तं तु बन्धूनामभावे भर्तृगामि तत् ॥ | उक्तार्थोपसंहारस्तु कात्यायनेन कृतः-'स्त्रीधनस्य भगिन्यो बान्धवैः सार्ध विभजेरन्सभर्तृकाः। विभागोऽयं सधर्मः परिकल्पितः' इति । इत्येवं निरूपितो स्त्रीधनस्येति धर्योऽयं विभागस्तु प्रकल्पितः ॥ धर्मोऽयं, कल्पितो विभागः स्त्रीधनस्य अध्यवसेय इत्यर्थः। (१) तानि यौतकद्रव्यविषयाणि । विवाहकाले लब्धं
स्मृच.२८७ यौतकम् ।
xदा.८२ | (४) पारिणाय्यं यौतकं पितृदत्तं च धनं दुहितृणामप्रथमं सोदराणां तदभावे मातुः मातुरभावे पितु: भावे पुत्रगामि । तदतिरिक्तस्त्रीधने पूर्वोक्ताः । अभावे एषां पुनरभाव तद्धनं भर्तुः । यथा कात्यायनः-बन्धु- पूर्वोक्तानां भर्तुगाम्येव धनमिति । विर.५१८ दत्तमिति । बन्धूनामभाव इत्यनेन भ्रातुरभाव इत्यपि (५) दुहितृणामिति । परिणाय्यं ब्राह्मादिविवाहकाले सूचितं भ्रातुरभावे पित्रोरधिकारात् दण्डापूपन्यायात् पितृदत्तं यौतुकं च यन्मातुर्धनं तत्तस्याः पुच्यभावे पुत्रतत्सिद्धेः।
दा.९५-६ | गामि भवतीत्यर्थः । एतदतिरिक्तं तु स्त्रिया धनं तस्या (२) उत्तरार्धमासुरादिविवाहचतुष्ट योढाविषयम् । अभावे पुत्रीपुत्रोभयगामीत्युक्तमेव प्राक् । बन्धुदत्तमिति
अप.२।१४५ | पित्रतिरिक्तेन दत्तं यत्तभ्रातभगिन्योः, किं तु कन्या तत्र * बाल.व्याख्यानस्य 'मातुर्दुहितरः' इति याज्ञवल्क्य-(२। समांशा, विवाहिता तु किंचिद्भागभागिति भगिन्य ११७) वचनस्थमितावद्भावः (पृ.१४४१)।
इत्यादेरर्थः। अभावे पुत्रीपुत्राद्यभावे, स्त्रिया धनं x शेषं 'जनन्यां संस्थितायां' इति मनुवचने (पृ.१४३३) पतिगामीत्यर्थः ।
विचि.२२३ द्रष्टव्यम् । दात. दावद्भावः । सेतु. दागतम् ।
(६) दुहितृणामभाव इत्यष्टविधविवाह विषयम् । पुत्रा- (१) दा.८२ पू., ९५ उत्त.; अप.२।११७, २११४५, णामभावे बन्धुभिः भ्रात्रादिभिर्दत्तं तेष्वेव बन्धूनामभावे व्यक.१४८; स्मृच.२८६ (बन्धुदत्तं तु०) उत्त.; विर.
| तैर्दत्तं भर्तृगामि । पक्षान्तरमाह-भगिन्य इति । बन्धुषु ५१८, स्मृसा.६४, पमा.५५३ उत्त.; विचि.२२२-३;
सत्सु बन्धुदत्तं वा भर्तृगामि भगिन्यो बान्धवैः सह व्यनि., स्मृचि.२९; दात.१८६ पू., सवि.३८५ नाममा
विभजेरन्निति ।
व्यनि. (नां सभा) उत्त.; व्यप्र.५४८ वेषु (त्रस्य) पू.:५५३ उत्त; व्यम.७१ द्भवेत् (द्धनम्): ७२ उत्त.; विता.४५१ व्यप्रवत् ,
(७) तत्र मातुरेव पुत्रो न दुहितुः। ताभ्यां ऋते पू.:४५२ व्यप्रवत् : ४५४,४६५ उत्त.; बाल.२।१३५
अन्वयः इति अन्वयपदे मातुरेवान्वयात्ताभ्यां इति पञ्च(पृ.२०६)व्यमवत् , पू.:२।१४५ [(पृ.२५८) व्यप्रवत् , पू.:
म्यन्तस्य संबन्धाभावात्तदविरोधान्नारदादेस्तद्यौतुकपरम् ।
* (पृ.२६५) उत्त.]; सेतु.६१ त्तं तु (त्तं च) उत्त.; समु.१३६.
विता.४५२ (२) अप.२।११७ म्यों (मों); व्यक.१४८ स्येति (स्य आसुरादिषु यल्लब्धं स्त्रीधनं पैतृकं स्त्रिया। तु) म्यों (मों); स्मृच.२८५ पू.:२८७ (स्रीधनस्य विभागोऽयं अभावे तदपत्यानां मातापित्रोस्तदिष्यते ।। सधर्मः परिकल्पितः) उत्त; विर.५१८ रन् (युः); स्मृसा. +सवि. स्मृचगतम् । * विरवद्भावः । ६४ रन् (युः) पू. विचि.२२३ रन् (युः) म्यो (मों); व्यनि. १३६ म्यो (मों) गस्तु (गेषु ). गस्तु (गे तु) शेषं विचिवत् ; स्मृचि.२९ पू., व्यप्र.५४७ (१) स्मृच.२८६; पमा.५५४; व्यनि. स्त्रीधनं पैतृक पू.; व्यम.७१ पृ., विता.४५२; बाल.२।१४५ (पृ. २६८) (पैतृकं स्त्रीधन) तदिष्यते (तथैव च); बाल.२।१४५(पृ.२५७); सभर्तृकाः (समं ततः) म्यों (मों) प्रकल्पितः (समः स्मृत:); समु. समु.१३६.