Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
दायभाग:-मृतापुत्रधनाधिकारक्रमः
१४०१
पुत्रपौत्रप्रपौत्रानुपक्रम्य 'सत्स्वङ्गजेषु तद्नामी ह्यर्थों मृतवानप्रस्थधनभाजौ क्रमेण आचार्य शिष्यौ भवति' इत्युक्तम् ।
दात.१८९
नानप्रस्थधनमाचार्यो गृह्णीयात शिष्यो वा। (४) 'अपुत्रस्य धनं पल्यभिगामि, तदभावे मातृ- | शङ्खः शङ्खलिखितौ च गामि, तदभावे पितृगामीति वचनजातविरोधाद्विभज्य । अपुत्रमृतधनभाजः क्रमेण भ्रातृपितृसगोत्रशिष्यसब्रह्मचारिणः । पितरौ गृह्णीयातामिति कुल्लूकः। मातापित्रोरयोगव्यव
भ्रात्रभावे ज्येष्ठा पत्नी वा । च्छेदमात्रं पत्नीगामित्वेऽपि संगतं त्रयाणां सत्त्वे त्रितय. अपुत्रस्य स्वर्यातस्य भ्रातृगामि द्रव्यम् । तदभावे मधिकारीति । 'अन्याभावसहकृतविकल्पस्याभावादिति
| पितरौ हरेतां पत्नी वा ज्येष्ठा । सगोत्रशिष्यतु तत्त्वम् ।
मच.९।२१७ सब्रह्मचारिणः । (५) बन्धुरत्र सपिण्डः । सकुल्यः सगोत्रः । बन्धु
___* गौमि.व्याख्यानं 'असंसृष्टिविभागः' इति गौतमवचने पदेन वक्ष्यमाणपितृबन्ध्वादिग्रहणे योगीश्वरोक्तक्रमविरो
- (पृ.१४६५) द्रष्टव्यम् । उ. व्याख्यानं 'पुत्राभावे' इति आपस्तम्बधापत्तेः।
1.४९४ । वचने (पृ.१४६७) द्रष्टव्यम् । सवि.व्याख्यानं 'भिन्नोदराणां' अपुत्रमृतधनभाक् न पुत्रिका बान्धवा वा किन्तु ज्ञातयः
इति विष्णुवचने द्रष्टव्यम् । व्यवहारप्रकाशे मिताक्षरापक्षः अनपत्यरिक्थं न बान्धवगामि । न पुत्रिकागामि
चन्द्रिकापक्षश्चोपन्यस्तः । स्वमतं च धात्रधिकारे 'पत्नी दुहिन बान्धवगामि । किन्त्वपुत्रस्य रिक्थिनो ज्ञातयो तर' इति याज्ञवल्क्यवचने. द्रष्टव्यम् । धनं हरेयुः ।
(१) विस्मृ.१७१५-१६ व्यक.१६१; विर.६०० ____अपुत्रमृतधनभाक् दौहित्रः
स्मृसा.७५,१३८,१४४; व्यनि. स्मृचि.३३; चन्द्र.९३, अपुत्रपौत्रसंताने दौहित्रा धनमाप्नुयुः ।।
व्यप्र.५३२व्यम.६५वानप्रस्थ (वनस्थस्य); बाल.२।१३७%, पूर्वेषां तु स्वधाकारे पौत्रदौहित्रकाः समाः ॥ समु.१४३. अपुत्रपौत्रेति दुहितृपर्यन्ताभावोपलक्षणम् ।
(२) विश्व.२।१४० अपुत्रस्य स्वर्यातस्य (स्वर्यातस्य अपुव्यप्र.५२१
त्रस्य) रेतां (रेयातां) पत्नी वा ज्येष्ठा (ज्येष्ठा वा पत्नी) (सगो
...रिणः०) शंखः, मिता.२।१३५ विश्ववत्, शंखः, दा. * सवि.व्याख्यानं 'पत्नी दुहितरः' इति याज्ञवल्क्यवचने
१५४ शंखलिखितपैठीनसियमाः; अप.२।१३६ अपु (अथापु) द्रष्टव्यम् ।
भावे + (माता) हरे (लभे) (सगो...रिण:०) (पृ.७४१ शंख:), + दा.व्याख्यानं 'यथा पितृधने' इति बृहस्पतिवचने (पृ.७४४ शंखलिखितपैठीनसयः); गौमि.२८।२५ भावे+ द्रष्टव्यम्। सवि.व्याख्यानं 'अकृता वा' इति मनवचने (माता) शिष्यस (शिष्यस्य) रिणः (रिणश्च) शंखलिखितपैठी(पृ.१३००) द्रष्टव्यम् ।
नसयः; उ.२।१४।२भ्रातृगामि द्रव्यम् (द्रव्यं भ्रातृगामि) भावे+ (१) सवि.४२४.
(माता) (सगो...रिणः०) शंखः; स्मृच.२९९(पत्नी...रिण:०) - (२) मिता.२।१३६ पौत्र...समाः (पौत्रा दौहित्रिका शेष विश्ववत् :३७५ विश्ववत्, शंखः, विर.५९२ (स्वर्यातस्य.) मताः); दा.१८१ त्रसंताने (त्रे संसारे); स्मृच.२९५ पौत्र | भावे + (माता) हरे (लभे) पैठीनसिः; स्मृसा.१३१ अपुत्रस्य ...समाः (पौत्रा दौहित्रका मता:); पमा.५२५ मितावत्; स्वातस्य (स्वर्यातस्य ह्यपुत्रस्य) तृगामि द्रव्यम् (तृणामेव तद्धनम् ) मपा.६७२ समाः . (मता:); रत्न.१५४ स्मृचवत् ;
पत्नी वा ज्येष्ठा (ज्येष्ठा वा पत्नी) (सगो...रिणः०) शंखः:१४१ व्यनि, पौत्र...समाः (पुत्रा दुहितुकाः स्मृताः); नृप्र.४० भावे + (माता) हरे (लभे); पमा.५४० अपुत्रस्य स्वर्यातस्य स्मृचवत् ; दात.१९१-२ तु (हि) शेषं दावत् ; सवि. (स्वर्यातस्य अपुत्रस्य) हरेतां...ज्येष्ठा (तदभावे त्वसंसृष्टः पिता ४१३ उत्त.: ४१४,४२५ स्मृचवत; व्यप्र.५१८ स्मृच.
तदभावे माता तदभावे ज्येष्ठा पत्नी) (सगो....रिण:०) शंखः, वत्,' उत्त.: ५२१ पौत्रदी (पौत्रा दौ); व्यउ.१५४ रत्न.१६० अपुत्रस्य स्वर्यातस्य (स्वर्यातस्य ह्यपुत्रस्य) तां स्मृचवत; व्यम.६२ स्मृचवत् ; विता.४०१.२ स्मृचवत् ; (यातां) पत्नी वा ज्येष्ठा (तदभावे ज्येष्ठा पत्नीति) (सगो... बाल.२।१३५ (पृ.१८७ पू. : २२३) स्मृचवत् ; सेतु.४४(=)/ रिणः); व्यनि. भावे + (माता) रेता+(तदभावे); सवि. दावत, पू. समु.१४१ स्मृचवत; विच.१२५ दातवत्, । ४३४ (तदभावे....रिणः०) शंखः, व्यप्र.४९४ तां (याता)
व्य. का. १८५

Page Navigation
1 ... 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084