Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
दायभागः-मृतापुत्रधनाधिकारक्रमः
दिभ्यस्तु मृतभोग्यान्यपिण्डद्वयदातृतया 'बीजस्य चैवं | रभाव पित्रादीनामधिकारस्य स्थितत्वात् । दायाचं दायायोन्याश्च बीजमुत्कृष्टमुच्यते' (मस्मृ. ९।३५) इति मनु- | दग्राह्यमृक्थम् ।
विर.५९२ वचनावगतोत्कर्षेण च बलवत्त्वात् । दा.१८६ | (९) (बालरूपमते) पित्रभावे मातुः। मातुरभावे ___ ससंतानायां वृत्तायामित्यर्थः । अपिशब्दचकारयोश्चो- भ्रातृतत्पुत्राभावे वचनमिदम् । स्मृसा.१३१ भयत्रान्वयः कार्यः, तेन मातरि च वृत्तायां पितामह्यपि | (१०) सकुल्यान्तशून्यस्य धनं पितामही हरेदित्यर्थः। गृह्णीयात् किं पुनर्धात्रादयः पितामहपर्यन्ता इति, अपि
विचि.२४० शब्दसूचिताः भ्रात्रादयः । तदयं वचनार्थ:-दौहित्रा.
(११) यथा पित्रभावे माता तथा पितामहाभावे न्तात् मृतसंतानात् परतः स्वसंतानाच्च पूर्व उक्तक्रमेण
| पितामही ।
दात.१९५ पित्रोरधिकारः, अतः स्वसंतानात् पूर्व पितामहपितामह्यो
| (१२) तदभावे पिता । तदभावे भ्रातरो धनभाजः। रधिकारोऽनेनैव दर्शितः अत एव याज्ञवल्क्येन मातुर- | मातृसोदराः प्रथमं गृह्णीयुः।
व्यनि. धिकारप्रदर्शनेनैव पितृव्यादिभ्यः पूर्व पितामह पिता- (१३) मम तु प्रतिभाति 'मातर्यपि च वृत्तायां' मह्योरधिकारस्याप्युक्तत्वात् न पृथगुक्तः। दा.१८८ | इति मनुवाक्ये 'तदभावे मातापितरौं' इति शंखपैठी(५) पत्नीदुहित्रभावेऽपुत्रस्य धनं पितृगामीति प्रा
नसिवचनयोः, 'ततो दायमपुत्रस्य विभजेरन् सहोदराः । क्सूचितं तत्र विशेषमाह-अनपत्यस्येति । मातर्यपि
तुल्या दुहितरो वापि ध्रियमाणः पितापि वा ॥ सवर्णा वृत्तायां पश्चापितरि तद्ग्रहीतरि वृसे भ्रातृतत्सुतेष्व |
भ्रातरो माता भार्या चेति यथाक्रमम् । तेषामभावे सत्सु तस्य वित्तान्तरोपार्जनासंभवे चायमनुग्रह उक्तः ।
गृह्णीयुः कुल्यानां सहवासिनः ॥' इति देवलवचने, मवि.
सर्वत्रापि 'वृत्तायां' 'तदभावे यथाक्रमम्' इत्यादिपदैः (६) भ्रातृसंतानानन्तरमपि तेषां गोत्रजानां च
क्रमप्रतीतेोगीश्वरबहद्विष्णुवचनयोरेव क्रमपरत्वमितबद्धक्रमत्वाविशेषात्पितामह्या सहैवात्र क्रमो निबध्यते
रेषां त्वधिकारमात्रपरत्वेन तदविरोधेन तत्तत्स्थान निवेशेइति संबद्धम् । स्वरूपैकशेषत्वेन पुंसामेव गोत्रजानां
ऽप्यक्षतिरिति समाधि व साधुः, किन्तु क्षेत्रजादिपुत्रस्थले भ्रातृसुतसहक्रमबन्धनात् । न ह्यन्यगोत्रजा पितामही
यथा स्मृतिवचनक्रमविपर्यास औरसानुकूल्यप्रातिकूल्य
गुणवत्त्वागुणवत्त्वादिभिर्व्यवस्थापितस्तथात्रापि दायमृतगोत्रजाऽपीत्यर्ल बहुना।
स्मृच.३००
भागप्रकरणे पुत्रादीनां पित्राद्युपकारकत्त्वकीर्तनस्य गुण(७) अनपत्यस्य पुत्रस्य धनं माता गृह्णीयात्पूर्व
वत्त्वादिकीर्तनस्य वाऽनन्यप्रयोजनत्वात्प्रत्यासत्तितार'पिता हरेदपुत्रस्य ऋक्थमि'त्युक्तत्वात् । इह माता हरे
तम्यवत् धनस्वाम्युपकारातिशयानतिशयगुणवत्त्वागुणदित्यादि याज्ञवल्क्येन पितरावित्येकशेषकरणात् ।
ववादिभिर्यथावचनं स सर्वोऽपि क्रमविपर्यासः समाविष्णुना च-'अपुत्रस्य धनं पन्य भिगामि तदभावे
धेयोऽन्ये तु समाधयः कुशकाशावलम्बनमात्रतुल्या अनु. दुहितगामि तदभावे पितृगामी'त्येक शेषस्यैव कृतत्वात् ,
पादेया इति । एवमग्रेऽपीति सर्व सुस्थम् । मातापितरौ विभज्य गृह्णीयाताम् । मातरि मृतायां
व्यप्र.५२६-७ पत्नीपितृभ्रातृभ्रातृजाभावे पितुर्माता धनं गृह्णीयात् ।
अपुत्रमृतधनभाज: पिता भ्रातरः प्रत्यासन्नाः सपिण्डाः सकुल्या +ममु.
आचार्यशिष्यो राजा च क्रमेण। ब्रह्मस्वं ब्राह्मणानामेव न राशः। (८) अनपत्यत्वमत्र पुत्रपल्यादिशून्यत्वं विवक्षितम् । 'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा ॥ पितामह्यधिकारः पितृभ्रातृसपिण्डाभावे द्रष्टव्यः। मातु
* स्मृतिसारोद्धतपारिजातमतं, बाल.२॥१३५ (पृ.२२२) ४ स्वमतं 'न भ्रातरो न पितरः' इति मनुवचने 'पत्नी | व्याख्यानं च विरगतम् ।। दुहितरश्चैव' इति याज्ञवल्क्यवचने च द्रष्टव्यम् ।
:शेषं विरगतम् । + सवि, (पृ.४१६) श्रीकरमत्रं ममुवत् । . . (१) मस्मृ.९।१८५ वा (च) उत्त, विश्व.२०१३९ मिता,

Page Navigation
1 ... 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084