Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
१४७६
व्यवहारकाण्डम्
(१) मातर्यसत्यामेतद् द्रष्टव्यम् । विश्व.२।१३९ ।। (७) (बालरूपमते) इत्येवमादिवाक्यमपि भार्यासुता(२) विकल्पस्मरणान्नेदं क्रमपरं वचनमपि तु धन- | भावे बोद्धव्यम् ।
स्मृसा.७३ ग्रहणेऽधिकारप्रदर्शनमात्रपरम् । तच्चासत्यपि पल्यादि. | मात्रभावे भ्रातर इति । पित्रमावे मातुः । स्मृसा.१३० गणे घटत इति व्याचक्षते। मिता.२।१३५(पृ.२२०). (८) पित्रभावे भ्रातरो धनभाजः। +सवि.४१६ :: (३) भ्रातर एव. हरेयुनं तु भ्रातृपुत्रोऽधिकारीत्याह । (९) 'तदभावे पिता तदभावे माता' इति प्राग्द
दा.१९० र्शितबृह द्विष्णुवचनात् । योगीश्वरवचने तु पितरावित्यत्र . (४) पिता हरेदविभक्तस्य । भ्रातर एव वा पित्रनु- विज्ञानेश्वरोक्तरीत्या प्राङ्माता तदनु पिता । अन्यमते मत्या। विभक्तत्वे तु पल्येव तदभावे तु दुहित्रादेर्याश- संभूय विभागः पितुर्वा प्राथम्यमिति विप्रतिपत्तौ पितुल्क्योक्तेः। .. ...
मवि. रधिकमान्या या माता सा पितुरपेक्षया प्रथमाधिकारिणी। (५) अक्षरार्थो व्यक्तः । तात्पर्यार्थस्त्वव्यक्तः संग्रह- या तु पितुरपेक्षया न्यूनमानभाक् सा पितुः पश्चात् । कारेण दर्शितः 'अशेषात्मजहीनस्य मतस्य धनिनो धनम्। युक्तं चैतत् । वृत्या दिसंविधानमकुर्वतः पितुरपेक्षया केनेदानी ग्रहीतव्यं इत्येतन्मनुनोच्यते ॥' अस्यायमर्थः। मातुरेवाधिकोपकारकत्वाद्धनग्रहणम् । वृत्त्यादिसंविधानमुख्यगौणपुत्रविहीनस्य धनवतो मृतस्य धनमिदानी कर्तुस्तु तस्य यावजीवं भरणपोषणादिनाऽतिशयितोपतन्मरणानन्तरं केन. हर्तव्यमित्याकाङ्क्षायां पित्रादिना | कारकस्य धनग्रहणमिति सर्वस्मृतीनां सर्व निबन्धानां हर्तव्यमित्येतदधुना पित्राद्यपेक्षया बहुविधोपकारकासन्न- चादुःस्थता भातीत्यादि सुधीभिर्विभाव्यम् । व्यप्र.५२६ जनाभावे मनुनोच्यत इति । अत एव पित्रादिभ्यो गौण- । (१०) मिताटीका-(पक्षान्तरम् ) पितेति मनुवाक्यं पुत्राणामासन्नतरत्वं ज्ञात्वा संग्रहकारेण 'पिता हरेदपुत्रस्य' ...संसष्टिविषयमेव। ...। संसष्टत्वं च यतो न येनकेनइत्यस्याशेषात्मजहीनस्येति तात्पर्यमुक्तं तदनवद्यमेव । चित्सह अपि तु पित्रा भ्रात्रा पितृव्येण वा। किन्तु यथा गौणपुत्राणां दृष्टादृष्टोपकारकत्वेन पित्राद्यपे
. बाल.२।१३५(पृ.२२२) क्षयाऽग्रेसरत्वात् तदपेक्षया चासन्नतरत्वं तथा पल्या
(११) भ्रतरः सोदराः, एवशब्देनापुत्रस्य रिक्थहरणे अपि दृष्टादृष्टोपकारकरणे श्रतिस्मत्यादिपर्यालोचनया भ्रातृणां पितृतो विशिष्टत्वं सूचितम् । नन्द. पित्राद्यपेक्षया आसन्नतरत्वमस्ति । पल्या अभावे 'पिता
मृतापुत्रधनभाजः क्रमेण प्रत्यासन्नाः सपिण्डा; सकुल्याः आचार्यः हरेदपुत्रस्य' इति एतन्मनुनोच्यते इत्येवं तात्पर्यमूह्यम् ।
. शिष्यः ऋत्विजः सस्त्रियश्च
अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत् ।
स्मृच.२९० (६) अविद्यमानमुख्यपुत्रस्य पत्नीदुहितरहितस्य च
अत ऊवें सकुल्यः स्यादाचार्यः शिष्य एव वा ॥ पिता धनं गहीयात्तेषां मातुश्चाभावे भ्रातरौ धनं गृह्णीयुः । | + सवि. (पृ.४०५) स्मृचगतम् । एतच्चानन्तरं प्रपञ्चयिष्यामः ।
xमम.
(१) मस्मृ.९।१८७; मिता.२।१३५(पृ.२२२)पू. दा.
२११:२१३ अत ऊर्ध्व (तदभावे) उत्त; अप.२।१३५ पू., * पमा. मितागतम् । ४ मच. ममुगतम् ।
व्यक.१६०-१, स्मृच.३०१ अनन्तरः सपिण्डाधस्त (यो यो २।१३५ (पृ.२१७,२२०); दा.१९०; अप.२०५१, व्यक. ह्यनन्तरः पिण्डात्त) ल्यः स्यादा (स्याः स्युरा): ३०६ र: १६०, गौमि.२८।२५मस्मृवत्, स्मृच.२८८,२९०,२९८; (रं) पू.; विर.५९२, स्मृसा.१३३ पू.:१३५:१४१ तस्य विर.५९२, स्मृसा.७३,१३०,१४१,१४५,१४७; पमा. धनं (वै तद्धनं):१४७, पमा.५२७ पू.:५२९ अनन्तरः २७२,५२६ मस्मृवत् : ५३१ विचि.२४०% व्यनिस्मृचि. सपिण्डायस्त (यो यो ह्यनन्तरः पिण्डात्त) वा (च): ५४१(-) ३२ मस्मृवत् नृप्र.४०,४१ मस्मृवत्: सवि.४०५ मस्मृवत्: पू. रत्न.१५५ पिण्डाद्यस्त (पिण्डो यस्त) पू.; विचि.२४० पू.; ४१६; वीमि.२०१३५, व्यप्र.४९४,५२६; व्यउ.१५९; | व्यनि. ण्डाय (ण्डो य) भवे (हरे) पू., स्मृचि.११ ण्डाद्य विता.३९२, राकौ.४५६मस्मृवत्; बाल.२।१३५(पृ.२२१); (ण्डो य) तस्य धनं (तं सधनं); नृप्र.४० पू.,४१ उत्त. दात.
। १९५ भवे (हरे) पू.: सवि.४१६ रः (रं) भवे (हरे) पू. :

Page Navigation
1 ... 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084