Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
१४७०
पत्न्यां भ्रातुपत्न्यां वा स्पष्टगर्भायामाप्रसवं प्रतीक्ष्य विभागः कार्यः । आपुत्रलाभादिति वचनात् स्पष्टगर्भासु प्रतीक्षाsस्पष्टगर्भासु तु नेत्यवगम्यते । व्यप्र.४६१-२ अपुत्रमृतधनभाजः क्रमेण सपिण्डाः आचार्यान्तेवासिनी राजा च । ब्रह्मस्वं श्रोत्रियाणामेव न राशः । येस्य पूर्वेषां षण्णां न कश्चिद्दायादः स्यात्सपिण्डाः पुत्रस्थानीया वा तस्य धनं विभजेरन् । तेषामलाभ आचार्यान्तेवासिनौ हरेयाताम् । तयोरभावे राजा हरेत् । न तु ब्राह्मणस्य राजा हरेत् । ब्रह्मस्वं तु विषं घोरम् ।
नं विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् || त्रैविद्यसाधुभ्यः संप्रयच्छेत् ।
विष्णुः
व्यवहारकाण्डम्
अपुत्रमृतधनभाजः क्रमेण पत्नीदुहितृपितृमातृभ्रातृतत्पुत्रबन्धुसकुल्यसहाध्यायिराजानः । ब्रह्मस्वं ब्राह्मणानामेव न राशः । बीजग्रहणानुविधायिनं अंशं गृह्णीयात् । "दौहित्रान्तानामपाये मातापितरौ हरेयाताम् । अपुत्रस्य धनं पत्न्यभिगामि । तदभावे दुहितृगामि । तदभावे पितृगामि । तदभावे मातृगामि । तदभावे भ्रातृगामि । तदभावे भ्रातृपुत्रगामि । तदभावे बन्धुगामि । तदभावे सकुल्यगामि । तद्भावे सहाध्यायिगामि । तदभावे ब्राह्मणधनवर्ज राजगामि ।
(१) वस्मृ. १७।७२-६३ मभा. २८।२२ (तदभावे ऋत्विगाचार्यों) एतावदेव.
(२) वस्मृ. १७७७. (४) सवि.४२२.
ब्राह्मणार्थी ब्राह्मणानाम् *।
(१) विष्णुना च ' अपुत्रस्य धनं पत्न्यभिगामि तदभावे दुहितृगामि तदभावे पितृगामि' इत्येकशेषस्यैव कृतत्वात् मातापितरौ विभज्य गृह्णीयाताम् । मातरि मृतायां पत्नी पितृभ्रातृभ्रातृजाभावे पितुर्माता धनं गृह्णीयात् ।
ममु. ९।२१७
(२) बन्धुरत्र सपिण्डः, सकुल्यः, सगोत्र इति मिश्राः । विर. ५९५ (३) अत्र अपुत्रपदं पुत्रपौत्रप्रपौत्राभावपरं तेषां पार्वणपिण्डदातृत्वाविशेषात्, अत एव बौधायनवचने
* अत्रानुद्धृतदायभागादिनिबन्धानां व्याख्यानानि 'पत्नी दुहितरः' इति याज्ञवल्क्यवचने द्रष्टव्यानि । पमा. ५२६ त्रस्य (त्र) 'मातृगामि' इत्यन्तम्, बृहद्विणुः : ५२७ (अनपत्यस्य स्वर्यातस्य धनं परत्न्यभिगामि तदभावे मातृगामि तदभावे भ्रातृपुत्रगामि तदभावे सकुल्यगामि, तदभावे बन्धुगामि सहाध्यायिगामि तदभावे ब्राह्मणधनवर्ज राजगामि); रत्न. १५४-५ अपुत्रस्य (अपुत्र) दुहितृगामि + (तदभावे दौहित्रगामि) (तदभावे बन्धुगामि ० ) ( तदभावे सहा... राजगामि ० ); दीक. ४५ त्रस्य (त्र) ‘आतृगामि’ इत्यन्तम्; विचि. २३५ अपुत्र ( अनपत्य ) ( तदभावे भ्रातृपुत्रगामि ० ) शेषं विरवत् व्यनि. अपुत्रस्य (अनपत्यस्य प्रमीतस्य ) तदभावे सकुल्यगामि तदभावे बन्धुगामि इति क्रमः; नृप्र. ४० ' मातृगामि' इत्यन्तम् ; दात. स्मृचि. ३२; १८९ दुहितृगामि + (तदभावे दौहित्रगामि ) शेषं दावत्; मच. ९।२१७; चन्द्र.९३ तदभावे भ्रातृगामि तदभावे सगोत्रगामि तदभावे बन्धुगामि तदभावे शिष्यगामि तदभावे सहाध्यायिगामि इति क्रमः ; वीमि . २ १३६ 'मातृगामि' इत्य-' न्तम्; व्यप्र.४९४ त्रस्य ( 1 ) सकुल्यगामि + (शिष्यगामि); व्यड. १५१-२ ' दुहितृगामि' इत्यन्तम्, बृहद्विष्णु: : १५६ ( तदभावे सहाध्यायिगामि ) एतावदेव ; व्यम. ६२३ त्रस्य (त्र) दुहितृगामि + ( दौहित्रगामि ) ( तदभावे बन्धुगामि० ) ' सकुल्य - गामि' इत्यन्तम्; विता. ३८४ त्रस्य (त्र) बृहद्विष्णुः; बाल. २।१३६ (पृ.१८९,२०५, २०९); सेतु. ३२ ( = ),४५ अपुत्र (अनपत्य) दुहितृगामि + (दौहित्रगामि) 'मातृगामि' इत्यन्तम् ; समु. १४२ बृहद्विष्णुः; बिच. १२१ - २ दुहितृगामि + (दौहित्रगामि) शेषं दावत्.
(३) वस्मृ. १७/७८. (५) सवि. ४२३. _(६) विस्मृ.१७।४-१३; मिता. २।१३६ त्रस्य (त्र) (तदभावे भ्रातृ... राजगामि०) बृहद्विष्णुः दा. १५१ ( तदभावे सकुल्यगामि तदभावे बन्धुगामि तदभावे शिष्यगामि तद भावे सहाध्यायिगामि इति क्रम:); अप. २।१३४; स्मृच. २८४ 'दुहितृगामि' इत्यन्तम् : २९८ 'मातृगामि' इत्यन्तम्, बृहद्विष्णुः; व्यक. १६० ' भ्रातृगामि' इत्यन्तम्; ममु. ९।२१७ 'पितृगामि' इत्यन्तम् ; विर. ५९५ तदभावे मातृगामि तदभावे पितृगामि इति क्रमः; स्मृसा. ७२ सहाध्यायि (शिष्य): १३० 'मातृगामि' इत्यन्तम्, बृहद्विष्णुः १३६ : १४१, १४२ | गृह्णीयुः); व्यड. १५६; समु. १४२ व्यनिवत्, बृहद्विष्णुः.
(१) विस्मृ. १७१४; व्यनि. (ब्राह्मणधनं ब्राह्मणा एव

Page Navigation
1 ... 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084