Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
दायभाग:-स्त्रीधनं, खीधनकृत्यं, स्त्रीधनविभागश्च
१४६१
पणसहस्राधिकमदेयमिति ।
विर.५१० । लाभः । एतदुक्तं भवति । पार्वत्यादिप्रीत्यर्थ बतादौ (६) अपुत्रस्य स्वर्यातस्य विभक्तस्यासंसृष्टिनो धनं यस्त्रिया लभ्यते तदपि स्त्रीधनमिति । स्वयमेवेत्येवकारः परिणीता यज्ञसंयुक्ता सकलमेव गृह्णाति । बहवश्चेत्स- स्वापत्यानां व्युदासार्थः । पत्युर्युदासस्य पति र्हतीत्यनेन जातीया विजातीयाश्च यदा संविभज्य धनं गृह्णन्ति, सिद्धत्वात् । पत्यु[दासेन ततो बहिरङ्गभ्रात्रादिव्युदासस्य द्विसहस्रपणात्परमपि भर्तदत्तं यथाकाममेवाप्नुयात् । च दण्डापूपन्यायसिद्धत्वात् । वृथा आपदं विनेत्यर्थः । अदत्ते तु द्विसाहस्रमेव पणं पल्या ग्राहयम्। व्यनि. मोक्षस्त्यागः। स्त्रियाऽननुज्ञातबलात्काररहितत्यागभोग
(७) आद्विसाहस्रादिति कात्यायनेन पर इति च विषयमेतत् । सवृद्धिकप्रदानस्य दण्डसहितस्यानभिधाव्यासेनोक्तेरितोऽधिकमतिधनिनापि न स्त्रीभ्यो देयमिति नात् । 'पति हत्यनापदी ति वदन् आपदि तु पतिरेवादर्शितम्। अयं च नियमः प्रतिवत्सरमसकृदर्पणे शेयस्ते- हति स्त्रीधनं भोक्तं नान्य इति दर्शयति । अत एव 'पुत्रानानेकवत्सरेषु जीवनार्थ दीयमानमितोऽधिकमपि भवति तिहरणे वाऽपि स्त्रीधनं भोक्तमहति' इत्यनन्तरवचने चेत् न दोषः । जीवनाद्यर्थत्वाद्दानस्य । यावज्जीवं च भोक्तमहतीत्यत्र पतिरिति शेषो द्रष्टव्यः । पुत्रग्रहणं कुटुद्विसाहस्रमात्रेण तन्निर्वाहासंभवात् । +व्यप्र.५४४ | म्बोपलक्षणार्थम् । आर्तिर्धनालाभनिमित्ततो दुरपनोदाऽत्र . देवलः .
विवक्षिता । तस्या हरणे परिहरणे वा शब्दादन्यत्रापि धनास्त्रीधनम् । तत्र स्त्रीणां स्वातन्त्र्यम् । पत्युः स्त्रीधनेऽधिकारमर्यादा। लाभनिमित्ततो दुष्परिहारमहासंकटे स्त्रीधनमननुज्ञातमपि वृत्तिराभरणं शुल्कं लाभश्च स्त्रीधनं भवेत् ।
| पतिर्भोक्तुं त्यक्तुं वाऽर्हतीत्युक्तम् । ननु परधनत्यागे भोगे भोक्त्री च स्वयमेवेदं पति हत्यनापदि ।
च परस्य स्वाम्यनुज्ञया विना कथमर्हता । उच्यते। स्वाम्यवृथा मोक्षे च भोगे च स्त्रियै दद्यात्सवृद्धिकम् ।
नुज्ञाभावेऽपि पूर्वोक्तविषये स्वाधीनजनस्वामिके तु स्त्रीधपुत्रार्तिहरणे वापि स्त्रीधनं भोक्तुमर्हति ॥ ने यथेष्टविनियोगाहेऽप्यापदपनोदकत्यागभोगादावर्हताऽ.
(१) द्यतगीतादिप्रयोजनो धनव्ययो वृथा मोक्षः। स्तीत्यस्मादेव वचनात्कल्प्यत इत्यदोषः । *स्मृच.२८३ भोगस्तु स्यन्नपानाद्युपयोगः। पुत्रार्तिहरणे स्त्रीधनमुप- (३) वृत्तिवृत्त्यर्थ दत्तधनं, लाभो बन्धुभ्यो लब्धं, भोग्यं ग्राह्यमित्यर्थः।
शुल्क विवाहार्थितया कन्याय दत्तं धनम् । +विर.५१२ (२) वृत्तिर्वर्तनाथ पित्रादिना दत्तम् । लभ्यत इति
(४) शुल्कमेवात्र लाभः।
स्मृसा.६३ + रत्न. व्यप्रवद्भाव:
(५) वृत्तिर्जीवनार्थ पित्रादिभिः दत्तं धनम् । लाभः (१) दा.७५ च स्व (तत्स्व); अप.२।१४७ दावत् ; व्यक. शौर्यादिना प्रीत्या वा कुतश्चिलब्धम् । मोक्षस्त्यागो १४८:१४९ पू.; स्मृच.२८३ भश्च (भं च) क्त्री च (क्तुं तत्); |
दान मितियावत्। अत्र पति हत्यनापदीति पत्युरेवापदि विर.५१२ : ५२४ पू. स्मृसा.६३, पमा.५५६ दावत् ;
[ स्त्रीधनभोगार्हता नान्येषामिति सूचितम् । रत्न.१६२ रत्न.१६२; विचि.२१९, व्यनि. भश्च (भं च) शेषं । दावत् ; सवि.३८०-८१ क्त्री च (क्व्येतत्); चन्द्र.८३;
(६) यद्वा लाभो वृद्धिः पूर्वोक्तस्त्रीधनं परिकल्पित. व्यप्र.५४५ वृत्ति (वृद्धि) क्त्री च (क्येतत्); ब्यम.७०;
वृद्धिमूलत्वेन व्यवह्रियते । सा च वृद्धिाभशब्देनोविता.४४२ ल्क (ल्क) भवेत् (स्मृतम् ) क्त्री च (क्त्री तत्) च्यते । यद्यपि प्रयुक्तधनस्वामिन एव कल्पिता वृद्धिः, दं पतिः (यं भर्ता); बाल.२११४३ दावत; सेतु.५२ दावत् ; तथाऽपि धनप्रयोगे स्त्रीणामनधिकारात् पत्युरेव तदधिसमु.१३५ दावत; विच.१०८ भवेत् (स्मृतम् ).
कारात् तथा शङ्का मा भूदित्युपदिष्टम् । सवि.३८१ ... (२) अप.२।१४७; व्यक.१४८ वा (चा); स्मृच.२८३ ।
(७) वृद्धिर्वर्धनार्थ पित्रादिना दत्तमिति स्मृतिचन्द्रिप.; विर. ५१२; पमा.५५६ पृ.; रत्न.१६२; विचि.२१९
कायाम् ।
xव्यप्र.५४५ मोक्षे (दाने) वा (चा); व्यनि. यै (यो) पुत्रार्तिहरणे वापि (अत्रात्मभरणेथापि); सवि.३८१ पू.; चन्द्र.८३ मोक्षे (क्षेपे); * व्यम. स्मृचगतम् । न्यप्र.५४५ पू.:५४६ व्यकवत् , उत्त.; व्यम.७०, विता. + शेष स्मृचगतम् । विचि., चन्द्र, विरगतम् । । ४४२ मोक्षे (दाने) पू.; समु.१३५.
= शेषं स्मृचगतम् । ४ शेषं स्मृचगतं रत्नगतं च ।
गमा

Page Navigation
1 ... 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084