Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 954
________________ १४६२ व्यवहारकाण्डम् मातृधनविभागः। अप्रजस्त्रीधनविभागः। मृतकन्याधनविभागक्रमः। । यमः सामान्यं पुत्रकन्यानां मृतायां स्त्रीधनं स्त्रियाम् । ___ आसुरादिषु अप्रजस्त्रीधनविभाग: अप्रजायां हरेद्भर्ती माता भ्राता पितापि वा । । आसुरादिषु यद्रव्यं विवाहेषु प्रदीयते।। (१) इह पुत्रकन्ययोः साधारण मातृधनमिति सुव्यक्तं, अप्रजायामतीतायां पितैव तु धनं हरेत् ॥ केवलकुमार्याः सकलमातृधनाधिकारित्वे यौतकधने (१) विवाहक्रियायां पूर्वापरीभूतायां यद्व्यं प्रदीविशेषवचनं मन्वादीनामनर्थकं स्यात् सर्वत्राधिकारा- यते इति यौतकधनमात्रगोचरत्वमेव प्रतीयते । दा.८८ विशेषात् । *दा.७९ । (२) अत्र प्रदीयते पित्रेति शेषो द्रष्टव्यः । ततश्च न (२) हरेद्भर्ता ब्राह्मादिषु, मातेत्यासुरादिषु, एवं च पूर्वोक्तवचनविरोधः । एवं पितृव्यमातुलादिबन्धुदत्तं मनुनारदयोरपि देवलोक्तमादायात्र तात्पर्यमिति मन्त. स्त्रीधनं सति संभवेऽपि पितव्यादिबन्धूनां अन्यथा भर्तु- . व्यम् । विर.५१९-२० | रेवेति आसुरादिष्ववगन्तव्यम् । स्मृच.२८६-७ (३) अत्र द्वन्द्व निर्देशात् पुत्रकन्ययोस्तुल्याधिकारः,अ वृद्धहारीतः । न्यतराभावेऽन्यतरस्य तद्धनं, एतयोरभावे ऊढाया दुहितुः भगिनी चतुर्थभागहारिणी । स्त्रीधनमविभाज्यम् । पुत्रवत्याः संभवितपुत्रायाश्च तुल्याधिकारः। दात.१८५ भेगिन्यश्च तुरीयांशं पैतृकादाहरेद्धनात् । . (४) पूर्वार्धन मातरि मृतायामष्टविधविवाहेषु स्त्रीधने न स्त्रीधनं तु दायादा विभजेयुरनापदि ॥ .. पुत्रकन्यानां समग्रहणमुच्यते । उत्तरार्धनासुरादिषु तत्त. विविधं स्त्रीधनम् । द्धनं प्रदातृभिरेवाऽऽदेयमित्युच्यते । भ्रातपदं भर्ता 'पितृमातृसुता (?)भ्रातृपत्यपत्याद्युपागतम् । हरेत् , मातभिर्दत्तं तैरेवादेयमिति । व्यनि. आधिवेदनिकायं च स्त्रीधनं परिकीर्तितम ॥ (५) अत्र तु द्वन्द्वस्यैव श्रवणात्पुत्राणां कन्यानां च बृहद्यमः सहाधिकारः प्रतीयते । इदं चान्वाधेयपतिप्रीतिदत्त ___ पुत्रवती पत्नी भागहारिणी द्विविधस्त्रीधनविषयम् । व्यप्र.५४७ समभागो ग्रहीतव्यः पुत्रमत्या सदैव हि । (६) मिताटीका-देवलवाक्यं तु मातृधनं पुत्रमात्र पितृभ्यो भ्रातृपुत्रेभ्यो दायादेभ्यो यथाक्रमात् ॥ सत्वे तेनैव ग्राह्य, कन्यामात्रस्य सत्त्वे तयैव ग्राह्य इत्येवं अधिकस्य च भागौ द्वौ इतरेभ्यः समासतः ॥ समानत्वमात्रबोधकं न क्रमबोधकं, नापि सहाधिकार कण्वः . बोधकमिति न दोषः।। बाल.२।१४५ (पृ.२६१) स्त्रीधने स्त्रीणां स्वात स्त्रीधने स्त्रीणां स्वातन्त्र्यम् । भर्तुरधिकारमर्यादा । *रिक्थं मृतायां कन्यायां गृह्णीयुः सोदराः समम् । स्त्रीधनस्येशिनी स्त्री स्याद्भर्ता च तदनुज्ञया । तदभावे भवेन्मातुः पितुर्मातुश्च तत्क्रमात् ॥ भोक्तुं रक्षायतुं योग्यो भतु नाशयितुं न च ।। .. उशना कण्ववचनेऽपि दानाधमनविक्रयं वर्जयित्वैव स्वाम्यं ___ मातृधनविभागः द्रष्टव्यम् ।. मभा.१८/१ दुहितॄणामभावे तु रिक्थं पुत्रेषु तद्भवेत् ।। पारस्करः तदप्रत्तदुहितृविषयं तत्रर्तुकालभर्तुरसंभवेनान्वयासंभ मातृधनविभागः वात् । स्मृच.२८६ अप्रत्तायास्त दुहितः स्त्रीधनं परिकीर्तितम् । . . *विता. दावद्भावः । (१) दा.८८पू. स्मृच.२८६; व्यनि. पितैव ... हरेत् (बान्ध: (१) दा.७९व्यक.१४९ वा (च); विर.५१९ व्यनि. वास्तु तदामुयुः); बाल.२०१४५ (पृ.२६४) पू.; समु.१३६. दात.१८५,१८७ खियाम् (विदुः); व्यप्र.५४७; विता. (२) वृहास्मृ.७।२५६. (३) वृहास्मृ.७।२५७. ४५१ मनुदेवलौ; बाल.२।१४५ (पृ.२६०); सेतु.५६ नं | | (४) बृयस्मृ.५।२२,२३. (५) मभा.१८॥१. (ने); समु.१३६; विच.११५. . (६) पमा.५५२; व्यनि. प्रत्ता (पुत्रा) प्रत्तायां (पुत्रायां); (२) समु.१३६. .. ... (३) स्मृच.२८६.. । बाल.२।१४५ (पृ.२६८) =); समु.१३६.

Loading...

Page Navigation
1 ... 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084