________________
दायभाग:-स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
१४५५
वित्ताद्वा त्यागभोगादिकं न कुर्यरित्यर्थः। अथवा निर्धन- । (२) अन्यतः सख्यादितः प्राप्तस्य स्त्रीधनत्वेन त्वाभिधायकस्मृतिवाक्यस्य शिल्पादिप्राप्तधनविषयत्वं | विशेषकारित्वात् । .
स्मृच.२८१ ज्ञेयम् । यदाह कात्यायन:-प्राप्तं शिल्पैस्तु इत्यादि। (३) उक्तप्रकारातिरिक्तं यत्स्त्रीधनं स्त्रियाऽर्जितं, तत्र ___ *स्मृच.२८१ भर्तुरेव स्वाम्यमित्यर्थः।
विर.५२४ (२) उपधिरुत्सवादावेवेदमस्य दत्तं त्वया धार्यमल- | (४) यत्तु मनुः 'भार्या पुत्रश्चेत्यादि तदपि शिल्पाङ्कारादि नान्यदेति नियमस्तत्पूर्वक दत्तं सोपधि । योगो द्यर्जितधनपरम् । आधिवेद निकादिष्वप्यस्वातन्यपरमिति वचनं दायादानां कन्यायै दत्तमिदं तद्धनं कथं विभा- तु युक्तम् । अत एव मनु:- 'न निर्हारं स्त्रियः' इति ज्यमिति ।
+व्यप्र.५४२ | (मस्मृ.९।१९९)। निर्हारो व्ययः। व्यम.६९ (३) सोपधि कार्यार्थदत्तं योगवशेन भूषणार्थम् । | (५) मिताटीका-इति कातीयं तु महानिबन्धेषु मिता
विता.४४७ । क्षरादिष्वदर्शनान्निर्मलम् । समूलत्वेऽपि वा तदेत्युक्ति(४) उत्सवादौ शोभा उपधिः । संभोगाद्यर्थ छलं साफल्याय च भर्तरि जीवति उभयविषयमात्रे तस्य स्वायोगः।
बाल.२११४४ म्यस्य विद्यमानत्वान्न तस्याः स्वाम्यम् । अन्यत्सर्वे तस्या प्राप्तं शिल्पैस्तु यद्वित्तं प्रीत्या चैव यदन्यतः। एव । उभयमपि भर्तुरभावे तस्या एवेत्यर्थे पूर्वैकवाक्यतैव । भर्तुः स्वाम्यं तदा वत्र शेषं तु स्त्रीधनं स्मृतम् ।। यद्वा । भर्तरि जीवत्यपि वक्ष्यमाणदुर्भिक्षाद्याशयकम् ।
(१) तदेवमव्यवस्थितसंख्यास्त्रीधनकीर्तनात् न षट्- | तदा दुर्भिक्षादौ । शेषं दुर्भिक्षाद्यभाववदित्यर्थात्। अत संख्या विवक्षिता किन्तु स्त्रीधनकीर्तनमात्रपराणि वच- | एव सौदायिके सदा स्त्रीणामित्यत्र सदेत्युक्तम् । तत्रापि नानि । तदेव च स्त्रीधनं यत्र भर्तृतः स्वातन्त्र्येण दान- सदेति पाठे तु भर्तुरित्यस्य मध्यमणिन्यायेनान्वयात् भर्तुः विक्रयभोगान् कर्तुमधिकरोति । तदिदं किंचित् संक्षि- शिल्पैः तन्तुवायादिस्त्रीभिर्यद्वस्त्रवयनादिना प्राप्तं भर्तुः प्याह कात्यायनः- प्राप्तं शिल्पैस्तु यद्वित्तं इत्यादि । प्रीत्या च यदन्यैर्दत्तं तत्र भर्तुः स्वामित्वमित्यर्थः । युक्तं अन्यत इति पितृमातृभर्तकुलव्यतिरिक्तात् यल्लब्धं चैतत् । अन्यथा स्वार्जनस्य स्वत्वानापादकत्वापत्तेरिति । शिल्पेन वा यदर्जितं तत्र भर्तुः स्वाम्यं स्वातन्त्र्यं,
बाल.२।१४४ अनापद्यपि मर्त्ता ग्रहीतुमर्हति, तेन स्त्रिया अपि धनं न स्त्रीणां सौदायिक स्थावरादावपि स्वातन्त्र्यम् । स्त्रीधनमस्वातन्त्र्यात् । एतद्द्यातिरिक्तधनं तु स्त्रिया सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यमिष्यते । एव दानविक्रयाद्यधिकारात्।।
-दा.७६ यस्मात्तदानृशंस्यार्थ तैर्दत्तमुपजीवनम् ॥
सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्तितम् । * पमा., ब्यम. रमृचगतम् । + स्मृचवद्भावः । x व्यप्र.व्याख्यानं 'पितृमातृपतिभ्रातृ' इति याज्ञवल्क्यवचने
विक्रये चैव दाने च यथेष्टं स्थावरेष्वपि ॥ (पृ.१४४३) द्रष्टव्यम् ।
(१) शुनी.४।७९२ पू., मेधा.९।१३१ पू.; दा.७६ = दात. वचनव्याख्यानं दावत् ।
त्तमुप (तं तत्प्र); अप.२०१४३, व्यक.१४७ प्राप्य स्त्रीणां (१) दा.७६ तदा (भवेत); व्यक.१४९ तदा (सदा) (स्त्रीणां प्राप्य) शेषं दावत् ; स्मृच.२८२; विर.५१० दावत् ; स्मृतम् (भवेत् ); स्मृच.२८१; विर.५२४ व्यकवत् ; पमा. | स्मृसा.६२ दावत् , क्रमेण नारदः, पमा.५४९ बृहस्पतिः ५५. यद्वित्तं (यद्दत्तम् ); रत्न.१६१ यद्वित्तं (यत्किञ्चित्); रत्न.१६१; विचि.२१७ दावत् ; व्यनि, त्तमुप (तं तत्र); व्यनि. तदा (धने); दात.१८४ दावत् ; चन्द्र.८८ स्तु नृप्र.३८ पू. दात.१८४ दावत् ; चन्द्र.८१ दावत् ; व्यप्र. यद्वित्तं (श्च यच्चान्यैः)न्यतः (र्जितम् , स्मृतम् (भवेत्); व्यप्र. | ५४४; व्यम.६९; विता.४४३ दावत् ; बाल.२११४४ ५४२ तदा (सदा) शेष रत्नवत् ; व्यम.६९ रत्नवत् ; विता. | दावत् ; सेतु.५३ दावत् ; समु.१३५, विच.१०९ दावत् . ४४७ तदा तत्र (नु तत्र स्यात् ) शेष रत्नवत् ; बाल.२। । (२) शुनी.४७९३ उत्त. दा.७६; अप.२।१४३% १४४ यद (तद); सेतु.५३ प्राप्तं शिल्पैः (शिल्पैर्लब्ध) तदा ब्यक.१४७ स्मृच.२८२; विर.५१०; स्मृसा.६२ प्वपि (भवेत् ); समु.१३५, विच.१०९ दावत् .
| (षु च); पमा.५४९ उत्त., क्रमेण बृहस्पतिः, रन.१६१ व्य. का. १८३