________________
१४५४
गृहोपस्करवायानां दोह्याभरणकर्मणाम् ।। उलखलादिः। वाह्यो वृषादिः । दोहो गवादिः। आभमूल्यं लब्धं तु यत्किञ्चिच्छल्कं तत्परिकीर्तितम्। रणं प्रसिद्धम् । कर्मिणामिति पाठे ते दासाद्याः, तदा
(१) बन्धुपदेन मातापित्रोरुपादानं, तेनायमर्थः - एतेषां मूल्यं यल्लब्धं तच्छुल्कमित्यर्थः। बाल.२।१४४ मातापितृद्वारेण संबन्धिनां पित्रोश्च सकाशात् यत्तु विवा
स्त्रीणां वृत्तिरूपो दायः हात् परतो लब्धं तथा भर्तुः सकाशात् भर्तृकुलाच्च 'पितृमातृपतिभ्रातृज्ञातिभिः स्त्रीधनं स्त्रियै । श्वशुरादितो यल्लब्धं धनं तदन्वाधेयम्। दा.७२/ यथाशक्त्या द्विसाहस्राद्दातव्यं स्थावराहते ।।
गृहादिकर्मभिः शिल्पिभिस्तत्कर्मकरणाय भर्ना- पितृमात्रादिभिर्जीवनार्थ स्त्रियै दाने विशेषमाह दिप्रेरणार्थ स्त्रियै यदुत्कोचदानं तत् शुल्कं तदेव मूल्यं | स एव-पितृमातृपतिभ्रातृज्ञातिभ्य इति । यथाशक्ति प्रवृत्त्यर्थत्वात् ।
दा.९३
स्थावरव्यतिरिक्तं द्विसाहस्रं द्विसाहस्रकार्षापणपर्यन्तं (२) विवाहात्परत' इत्यनेनान्वाधेयपदस्थानुशब्दार्थो
दातव्यमित्यर्थः ।
*स्मृच.२८१ विवृतः। लब्धमित्यनेन तत्रस्थान्वाधेयशब्दार्थोऽभिहित
स्त्रीधनत्वापवादः इति मन्तव्यम्।
स्मृच.२८४
तंत्र सोपधि यद्दत्तं यच्च योगवशेन वा। ___ मूल्यं गृहोपस्करादीनां मूल्यं लब्धं कन्याधनत्वेन वरा
पित्रा मात्राऽथवा पत्या न तत्त्रीधनमिष्यते ॥ दिसकाशात्कन्यार्पणोपाघितयेति शेषः। स्मृच.२८१
(१) यत्तु उत्सवादावेव धार्यमित्येवमाद्यपाधिना (३) एतदेव स्त्रीणां सौदायिकम् । गृहोपस्करादि
अलङ्कारादि दत्तं यच्च दायादादिवञ्चनार्थ दत्तं तत्स्त्रीकरणोपाधिना स्त्रिया गृहे पतितो यल्लब्धं तच्छुल्कमि
धनं न भवतीत्याह कात्यायन:- यच्च सोपाधिकमिति । त्यर्थः।
विचि.२१६
योगवशेन वञ्चनाद्युपाधितयेत्यर्थः । ननूपाधिवञ्चनयोर(४) गृहोपस्कराद्यलामे तन्मूल्यं कन्यादानकाले
भावेऽपि पित्रादिना दत्तं न तत्स्त्रीधनं भवितुमर्हति । कन्या दत्तं तच्छुल्कं इत्यर्थः । व्यम.६९
'भार्या पुत्रश्च दासश्च निर्धनाः सर्व एव ते। यत्ते समधि(५) मिताटीका- गृहादिकर्तृणां शिल्पिनां तत्तत्कर्म
गच्छन्ति यस्यैते तस्य तद्धनम् ॥' इति स्मरणात् । मैवम् । करणाय भर्नादिप्रेरणार्थ तस्यै यद्दानं तच्छुल्कम् । तदेव
पुत्रादिसाहचर्यान्नानेन परमार्थतो निर्धनत्वं भार्याया मूल्यं प्रवृत्यर्थत्वात् इत्यर्थः । गृहं प्रसिद्धम् । उपस्कर
गम्यते। किन्तु धनव्ययादावस्वातन्त्र्यमात्रम् । तेन यस्यैते
तस्यानुज्ञया स्वधनस्याऽपि विनियोगं कुर्यरिति स्मृति__ + 'गृहोपस्कर' इत्यादिवचनस्य विर, चन्द्र.व्याख्यानं
वाक्यस्य तात्पर्यमवसेयम् । अत एवोक्तं मनुना 'न निहार दावत् । ____रत्न., सवि. स्मृचवत् ।
स्त्रियः कुर्युः कुटुम्बाहुमध्यगात् । स्वकादपि च वित्ताद्वा अप.२।१४३ उत्त.; व्यक.१४९ स्त्रिया (स्त्रियाः); स्मृच.
स्वस्य भर्तुरनुज्ञया ।' (मस्मृ.९।१९९)। स्वतन्त्रा. २८१ अन्वा (धन्वा) उत्त.; विर.५२४; विता.४३८ नुज्ञया परतन्त्राः स्त्रियः स्त्रीपुंससाधारणवित्तादात्मीयतभृगुः (तज्जगुः); बाल.२११४४ तभृगुः (तद्भवेत् ); सेतु. * अवशिष्टव्याख्यानं 'द्विसहस्रपरो दायः' इति ब्यास५० ब्धं तु (ब्धञ्च); विच.१०७.
वचने द्रष्टव्यम् । पमा., व्यप्र., व्यम., बाल. स्मृचवत् । (१) वा.९३ में (मि); अप.२।१४३ मै (मि) ल्यं (ल्य); (१) स्मृच.२८१ मिः (भ्यः) क्त्या (क्ति) साहा (दा); ज्यक.१४९ दावत् ; स्मृच.२८१ दावत् ; विर.५२५ मै पमा.५४८; रत्न.१६१; नृप्र.३८ म्यप्र.५४४ व्यम. (मि) तु (च); पमा.५४८ दावत्, रत्न.१६१, दीक.४६ ६९; बाल.२११४३ शा (जा); समु.१३५. विचि.२१६ च्छुल्कं तत् (त्तच्छुल्क); व्यनि. विचिवत् ; (२) स्मृच.२८१ तत्र (यच्च) पधि यद् (पाधिक); पमा. नृप्र.३८ दावत् ; सवि.३७९ (=)तु (च); चन्द्र.८८ ५४९ पधि (पाधि); रत्न.१६१; व्यप्र.५४२ मिष्य (मुच्य); व्यप्र.५४३ विचिवत; न्यम.६९; विता.४३८ ल्यं (ल्य); ब्यम.६९ वा पत्या (पत्या वा); विता.४४६-७ । सो बाल.२१४४; सेतु.५२ विरवत् ; समु.१३५ दावत् ; विच. (बत्यो) शेष ब्यमवत् ; बाल.२११४४ समु.१३५ तत्र (यत्तु) १०८ विरवत् .
| पवि यद् (पाधिकं).