________________
दायभागः- स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
११४५३ प्रीत्या दत्तं तु यत्किञ्चित् श्वश्वा वा श्वशुरेण वा।। (१) पत्युगुंह इति संबन्धः, भ्रातुः पित्रोर्वेत्युपपादवन्दनिकं चैव प्रीतिदत्तं तदुच्यते॥ | लक्षणं, तेनान्येभ्योऽपि स्वमातापितृकुलेभ्यो यल्लब्धं ऊंढया कन्यया वापि पत्युः पितृगृहेऽपि वा।। तत्सौदायिकम् ।
xव्यक.१४७ भ्रातुः सकाशात्पित्रोर्वा लब्धं सौदायिकं स्मृतम्।।। । (२) द्विरागमनकाले यत्कुतोऽपि प्राप्तं तदध्यावाह२८० नाम (चैव); ममु.९।१९४ पितुर्ग्रहात् (तु पैतृकात्) | निकामत्ययः । लावण्य शालनपुण्यादि । तथा च पादप्रणस्त्रीधनं तदु (तत्स्त्रीधनमु); विर.५२४ पितुर्गहात् (हि पैतृ- तायै शीलादिमत्यै वा स्त्रियै श्वशुरादिना यहत्तम । कात् ) तदु (समु); पमा.५४७-८; मपा.६७१ निक
_ विचि.२१५ नाम (निकायञ्च); सुबो.२०१३६ वाह (वह); दीक.४६ (३) सुदायेभ्यः पितृमातृभर्तकुलसंबन्धिभ्यो लब्धं विरवत् ; रत्न.१६१ वाह (वह); विचि.२१५ विरवत् ; | सौदायिकम् ।
दात.१८४ व्यनि. वाह (वसा) तदु (समु); स्मृचि.३० हात् (हे) 'विवाहात्परतो यत्त लब्धं भर्तृकुलात्स्त्रिया। वाह (वह); नृप्र.३८, सवि.३७९ लभते (नयते) वाह
अन्वाधेयं तदुक्तं तु लब्धं बन्धुकुलात्तथा ॥ (हव) तदुदाहृतम् (परिकीर्तितम्); मच.९।१९४ पितुर्गृहात्
ऊध्र्व लब्धं तु यत्किंचित् संस्कारात्प्रीतितः स्त्रिया। (हि पैतृकात् ) तदुदाहृतम् ( परिकीर्तितम् ); व्यप्र.५४३ रत्न
भर्तुः पित्रोः सकाशाद्वा अन्वाधेयं तु तभृगुः ।। वत् ; व्यउ.१५९; व्यम.६८ रत्नवत् ; विता.४३८ रत्नवत् ; बाल.२।१३५ (पृ.१९२) रत्नवत् ; सेतु.५१ दावत् ; x विर. व्यकवत्. समु.१३४ रत्नवत् ; विच.१०६ मचवत्, नन्द.९।१९४ | ५४३ भर्तुः सकाशादिति कल्पतर्वादौ पाठः, व्यउ.१५९; पितुर्ग्रहात् (ऽपि पैतृकात् ) उत्तरार्धे (तन्नाम्नाध्याहावनिकं | व्यम.५६ रत्नवत् , व्यासः:६९ वापि (सार्धम् ) पि वा (थवा); स्त्रीधनं समुदाहृतम् ).
विता.३४२ भ्रातुः (मातुः): ४३८ भ्रातुः (भर्तुः): ४४३ (१) मिता.२११४३; अप.२११४३ उत्तरार्धे (पादवन्दनिक (सुदायश्च स्वबन्धुभ्यो लब्धं सौदायिकं मतम् ) उत्त, बाल. तत्तु लावण्यार्जितमुच्यते); व्यक.१४९ दत्तं तु (प्रदत्तं) चैव । २११४४ पितृ (पति) स्मृतम् (भवेत् ); सेतु.५३ पत्युः (भर्तुः) प्रीतिदत्तं तदु (यत्तल्लावण्यार्जितमु); स्मृच.२८० तु (च); | स्मृतम् (धनं) शेषं दावत् ; समु.१३२; विच.१०९ दावत्. विर.५२४ व्यकवत् ; पमा.५४८; मपा.६७१ तु (च); (१) मिता.२।१४३ यत्तु (यच्च) तदुक्तं तु (तु तद्रत्न.१६१; विचि.२१५ उत्तरार्ध व्यकवत् ; व्यनि. व्यकवत् ; व्यं) बन्धु (पितृ); दा.७१,९३; अप.२।१४३ पू. व्यक. स्मृचि.३० मपावत् ; नृप्र.३८ पाद....चैव (दायादेभ्यो न | १४९ बन्धु (यत्स्व); स्मृच.२८१ पू. : २८४ तदुक्तं तु (तु तद्दद्यात् ); सवि.३७९ तु (च); चन्द्र.८८ दत्तं तु (प्रदत्तं) | तद्र्व्यं ) बन्धु (पितृ); ममु.९।१९५ लात्स्त्रि (ले स्त्रि) लब्धं उत्तराधे (पादवन्दनिकं तच्च लावण्यार्जितमुच्यते); व्यप्र.५४३; बन्धुकुलात् (सर्वबन्धकुले); विर.५२४ उत्तरार्धे (अन्वाधेयं व्यउ.१५९; व्यम.६८; विता.४३८; समु.१३४, नन्द. | तु तत्प्रोक्तं यल्लब्धं स्वकुलात्तथा);पमा.५४८ तू (तः) उत्तराधे ९।१९४ त्या दत्तं तु (तिदत्तं हि) उत्तरार्ध व्यकवत्. (अन्वाधेयं तु तद्व्यं लब्धं पितृकुलात्तथा); मपा.६७१ यत्तु - (२) शुनी४७९३-४ हेऽपि वा ( हाच्च यत् ) (यच्च) लात्स्त्रि (ले स्त्रि) उत्तरार्ध पमावत् ; रत्न.१६१ विर. उत्तरार्धे (मातृपित्रादिभिर्दत्तं धनं सौदायिकं स्मृतम् ); वत् ; दीक.४६ तदुक्तं तु (तु तत्प्रोक्तं); विचि.२१६ विरवत् ; मिता.२।१४३; दा.७६ पि वा (थवा) भ्रातुः (भर्तुः); | व्यनि. यत्तु (यच्च); सवि.३८० मितावत् ; मच.९।१९५ अप.२।१४३ उत्तरार्धे (ऊढायाः कन्यकाया वा पत्युः पितृ- लब्धं बन्धुकुलात् (सर्व बन्धुकुले) शेषं ममुवत् ; चन्द्र.८७; गृहेऽपि वा); व्यक.१४७; स्मृच.२८२ दावत् ; विर.५१० वीमि.२।१४३ यत्तु (यच्च) उत्तरार्ध पमावत् ; व्यप्र.५४३ पि वा (थवा); स्मृसा.६०; पमा.५४९ पत्युः (भर्तुः) बृह- विरवत् ; व्यउ.१५९ यत्तु (यच्च) उत्तरार्थे (अन्वाधेयं तु स्पतिः; मपा.६७१, रत्न.१४६ गृहेऽपि वा (गृहादपि); यद्व्यं लब्धं पितृकुलात्स्त्रिया); व्यम.६८ विरवत् ; विता. मिचि.२१७ पि वा (थवा) भ्रातुः (प्राप्त); व्यनि. पत्युः (भर्तुः) ४३८ यत्तु (यच्च) उत्तरार्ध प्रमावत् ; सेतु.५० यत्तु (यच्च) शात् (शे) स्मृतम् (धनम् ); स्मृचि.३० स्मृतम् (भवेत्) नारदः, क्तं तु (क्तं च); समु.१३५ उत्तरार्ध पमावत् ; विच.१०७ नृप्र.३८, दात.१८४ दावत् ; सवि.३७८ (= ) भ्रातुः। व्यनिवत् ; नन्द.९।१९५. (भर्तुः); चन्द्र.८१ वापि (सार्थ) पि वा (थवा) स्मृ (म); ग्यप्र. (२) दा.७१:९३ पित्रोः सकाशादा (सकाशात् पित्रोवा);