________________
व्यवहारकाण्डम्
कात्यायनः
न्वाधेय शुल्कानां निरुक्तिः ।
अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतितः स्त्रियै ।
याद्यधिकारापत्तावनादिव्यवहारविरोधाच्च । तथा च । न्यभावे मातृष्वसुर्धनं गृह्णाति, ननान्दाया अपत्यं मातुदौहित्राभावे औरसपुत्रादिस्तदभावे सपत्नीपुत्रः । लान्याः देवरापत्यं पितृव्यस्त्रियाः भ्रातृपुत्रः पितृष्वसुः तत्सुत इति तच्छब्देन व्यवहितयोरौरससपत्नीपुत्रयोरुपा जामाता श्वश्र्वाः देवरो ज्येष्ठभ्रातृपत्न्याः धनं क्रमादानं नानन्तरस्यापि दौहित्रस्यादौहित्र पुत्रस्य पिण्डदाने गृह्णीयुरित्यर्थः । इदं भगिन्याद्यभावे तत्सत्त्वे तुल्यो विभागः बहिर्भावात् । तथा च दौहित्रपर्यन्ताभावे प्रथममौरसस्त सपत्नीतत्पुत्राभावे देवरादयः सत्त्वे तु तेषामेव धनम् । दनु तत्पुत्रपौत्रौ । 'पुत्रपौत्रैर्ऋणं देयं' इति ऋणापाक- समो विभाग इति केचित् । तत्र प्रत्यासत्तेः 'मातापित्रोरणाधिकारिणां पिण्डदानाधिकारिणां च तेषामेव रिक्थ स्तदिष्यते' इति मानवे तत्संबन्धिनां विधानान्माता ग्रहणौचित्यात् । तदभावे सपत्नीपुत्रतत्पुत्राणाम् । तेषा- तदभावे पिता तदभावे 'पत्नी दुहितरश्चैवेति क्रमेण सपत्नI मेव तदा पिण्डदातृत्वादृणापाकर्तृत्वाच्च । प्रागुक्तमनु- मातृतत्कन्यापितामहीपितृव्यतत्पुत्रसपिण्डा धनभाजः । वचनाच्च । तदेषामभावे सत्स्वपि श्वशुरादिषु सपिण्डे माधवस्तु मातापितृसंबन्धिनः मातृष्वसा पितृष्वसा ष्वनन्यगतिकैतद्वचनबलाद्भगिनी पुत्रादीनामेव मातृष्व तत्पुत्रादयो बृहस्पत्युक्ता ग्राह्याः । तदभावे जामातृसपत्नखादिधने प्रत्यासत्तितारतम्येनाधिकारः । स्नुषादीनां तु मात्रादयः । सपत्नीपुत्रस्य स्नुषायाश्च पत्नी दुहितर' ग्रासाच्छादनमात्र भाक्त्वम् । वचनविरोधे सपिण्डवत्प्रत्या- इत्यत्रानुवादोक्तेर्नैव भाग इत्याह । विता. ४६५-७ सत्तेरप्रयोजकत्वात् । ' तस्मात्स्त्रियो निरिन्द्रिया अदाया' इति श्रुतेः । 'अनिन्द्रिया ह्यदायाश्च स्त्रियोऽनृतमिति षड्विधं स्त्रीधनम् । अध्यग्न्यध्यावाहनिकप्रीतिदत्तसौदायिकास्थितिः' इति तन्मूलकमनुवचनाच्च । (मस्मृ. ९।१८ ) । शृङ्गग्राहिकया यत्र कण्ठेोक्तः 'पत्नी दुहितर' इत्यादौ यासां स्त्रीणां धनाधिकारस्तासामेव । अन्यासां तु श्रुतिमनुवचनाभ्यां दायग्रहणनिषेध एवेति स्मृतिचन्द्रिकाकारहरदत्तादीनां दाक्षिणात्यनिबन्धूणां जीमूतवाहनादि - पौरस्त्यसर्वनिबन्धूणां सिद्धान्ताच्च । ! ( ८ ) पुत्रपौत्र सपत्नीपुत्र दौहित्राभावे तु माघवीयेऽपरार्के च वृद्धबृहस्पतिः - मातृष्वसा इत्यादि । औरसपदं पुत्रकन्यापरम् । सुतपदं सपत्नीकन्यापुत्रपरमिति जीमूतवाहनः । 'सर्वासामेकपत्नीनामित्यादि मनूक्तेः । पुत्र शब्दोऽपत्य मात्रपरः । स्त्रीधने कन्याप्राथम्यात्स पत्नीकन्यादौहित्रीदौहित्रसपत्नीपुत्राभावे भगिनीकन्यादयो धनभाजः । अत एव - 'स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं कथंचन । ब्राह्मणी तद्धरेत् कन्या तदपत्यस्य वा भवेत् ॥' इति मानवे सवर्णोत्तमवर्ण, सपत्नीकन्यातत्पुत्रपरमुक्तं मदनरत्ने । 'पितृपत्न्यः सर्वा मातर' इति सुमन्तूक्तेः। 'विदध्यादौरसः पुत्रो जनन्या और्ध्वदेहिकम् । तदभावे सपत्नीज: क्षेत्रजाद्यास्तथा सुताः ॥' इति मदनरत्ने कात्यायनेन क्षेत्रजात्सापत्नपुत्रस्यान्तरङ्गत्वोक्तेश्च । तत्सुतः सपत्नीसुतपुत्रः तदभा
मातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥ 'विवाहकाले यत्स्त्रीभ्यो दीयते ह्यग्निसंनिधौ । तदध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥ येत्पुनर्लभते नारी नीयमाना पितुर्गृहात् । अध्यावाहनिकं नाम स्त्रीधनं तदुदाहृतम् ॥
व्यप्र. ५५४
* व्याख्यासंग्रहः अस्मिन्नेव मनुवचने (पृ. १४३२) द्रष्टव्यः । (१) दा. ७२ मनुकात्यायनौ; व्यक. १४९ वाह ( वह) मनुकात्यायनौ; विर. ५२२ भ्रातृमातृ (मातृभ्रातृ) मनुकात्यायनौ; विचि. २१५ भ्रा... (मातृभ्रातृपितृप्रत्तं ) मनुकात्यायनौ; सेतु. ५० चं (तु) भ्रातृमातृ (मातृभ्रातृ) मनुकात्यायनी .
(२) मिता. २।१४३३ दा. ७३; अप. २।१४३; व्यक. १४९; स्मृच.२८०; ममु. ९ | १९४; विर. ५२४; पमा. ५४७; मपा. ६७१६ रत्न. १६१६ विचि. २१५; व्यनि. स्मृचि. ३०; नृप्र. ३४,३८; सवि . ३७९; मच. ९ | १९४; व्यप्र.५४३; व्यउ.१५९ यत्स्त्रीभ्यो (स्त्रीभ्यो यत् ); व्यम. ६९; विता. ४३८६ सेतु. ५१ परि ( तु प्र ); समु . १३४; विच. १०५; नन्द. ९ | १९४ सद्भि: (सम्यक् ).
(३) मिता. २ १४३३ दा. ७३ पितुर्गृहात् ( हि पैतृकात् ) नाम + (तत्) तदु (उ); अप. २ । १४३ वाह ( वह) तदुदाहृतम्
वे भर्ता तदुद्भ्रातृतत्पुत्राभावे भगिन्याः कन्यापुत्रो वा भगि- | ( परिकीर्तितम् ); व्यक. १४९ वाह (वह) शेषं दावत्; स्मृचं.
१४५२