________________
दायभागः-स्त्रीधनं, स्त्रीधनकृत्यं, खीधनविभागश्च भगिनीपुत्रादीनामधिकारिता, अनन्यगतेर्वचनात् स्त्रीणां । श्वशुरादेः परित्यागात् । अतो वचनार्थापरिशानकृतो मातृतुल्यत्वप्रतिपादनेनामीषां पुत्रतुल्यत्वज्ञापनेन पिण्ड- व्यवहारः प्रमाणपरतन्त्रैरतन्त्रीकर्तव्यः । इत्यतिगहनदातृत्वसूचनस्य दायभागप्रकरणे धनाधिकारज्ञापनैक- मुक्तमप्रजःस्त्रीधनम्।
दा.९६-९ प्रयोजनकत्वात् । तत्र स्वस्रीयाद्या इति वचनात् भ- (२) पूर्वजस्य ज्येष्ठस्य पत्नी पूर्वजपत्नी। गिनीसुतस्वभर्तभागिनेयदेवरपुत्रभ्रातृश्वशुरपुत्रभ्रातृसुत
अप.२११४५ जामातृदेवराणां पूर्वपूर्वस्याभावे परपरस्याधिकारे देवर- (३) गौणमातृपरिगणनपूर्वकं तद्धनहारित्वमाह बृहस्यैव सर्वशेषेऽधिकारापत्तेर्महाजनविरोध इति वस्तुबल- स्पतिः-- मातुः स्वसा इत्यादि । स्वस्रीयो धनस्वामिन्या मालम्ब्य वचनं वर्ण्यते । तत्र मनुना 'त्रयाणामुदकं भागिनेयः स्वमातृष्वसधनमवाप्नुयात् । एवमाद्यशब्देन कार्य त्रिषु पिण्डः प्रवर्तते' इति (मस्मृ.९।१८६) दाय-परिगृहीता यथाक्रमेण स्वकीयमातृतुल्याया धनं समा. भागप्रकरणे कीर्तनात् , याज्ञवल्क्येनापि 'पिण्डदोंऽशहर- प्नुयुः। एवमेव सपत्नीसंतानोऽपि उपमातृधनं तत्संतानचैषामिति (यास्मृ.२११३३) पिण्डदानेनाधिकारदर्श- तद्भत्रांद्यभावे समाप्नुयात् ।
+स्मृच.२८७ नात् पुत्रस्यापि सातिशयपिण्डदानेन नरकत्राणकारण. (४) औरसादीनामभावे मातृष्वस्रादीनां स्वधनं तया मुख्यभावेनाधिकारावगतः । 'मातुलो भागिनेयस्य स्वस्रीयाद्या आप्नयुरित्यर्थः।
विर.५२२ स्वस्रीयो मातुलस्य च । श्वशुरस्य गुरोश्चैव सख्युर्माता- (५) अस्यायमर्थः । ब्राह्मादिविवाहेषु भर्तुरभावे महस्य च ॥ एतेषां चैव भार्याभ्यः स्वसुर्मातुः पितुस्तथा।| आसुरादिषु मातापित्रोरभावे मातृष्वस्रादीनां धनं यथाश्राद्धदानं तु कर्तव्यमिति वेदविदां स्थितिः ॥' इति क्रम मातृष्वस्रीयाद्या गृहीयुः। xपमा.५५५ वृद्धशातातपवचनात् । अमीषां पिण्डदत्वप्रतिपादनात् । (६) चतुर्थपर्यन्तं सपिण्डेषु सत्सु इदं वचनं न अयं पिण्डदानविशेषादधिकारक्रमः। तत्र प्रथमं देवरः । प्रवर्तते । पञ्चमप्रभृतिसपिण्डेषु सत्सु इदं वचनं प्रवर्तत तत्पिण्डतद्भर्तृपिण्डतद्भर्तृदेयपूर्वपुरुषत्रयपिण्डदातृत्वात् । इति व्याख्यातृभिरुक्तम् । अन्यैरेवं व्यवस्था कृता मातृसपिण्डत्वाच्च तद्धनेऽधिक्रियते । तदभावे भ्रातश्वशुर- वसृप्रभतीनां षण्णां प्रतिबन्धुषु सत्सु प्राप्तेषु यत्र देवरयोः सुतः, तत्पिण्डतद्भर्तृपिण्डतद्भर्तृदेयपूर्वपुरुषद्वय- प्रजास्त्रीधनविषये भर्तुः प्राप्ते तत्र तदभावे भर्तृद्वारेण पिण्डदातृत्वात् सपिण्डत्वाच्च पितव्यस्त्रीधनेऽधिकारी। सपिण्डेषु त्रिषु सक्तिः। तदभावे मृतायाः स्वस्रीयोऽर्हति । तदभावे त्वसपिण्डोऽपि भगिनीपुत्रः तत्पिण्डतत्पत्र- तदभावे तस्याः भ्रातुः पुत्रोऽर्हति स्वस्त्रीयाद्या इत्यपत्यदेयतत्पित्रादिपिण्डत्रयदानात् मातृस्वसृधनेऽधिकारी। प्रत्ययेनापत्यमात्रप्रतीते: स्त्रीणां पुरुषाणां च दायसंबन्धो तदभावे स्वभर्तृभागिनेयः, पुत्रात् भर्तबलत्वात् युक्त इति । अन्ये तु स्त्रीपुंससाधारणः निर्देशोऽपि पुंस्येव तत्स्थानपातिनोरपि तथैव बलाबलस्य न्याय्यत्वात् । प्रथम प्रतिपत्युदयात् । 'तस्मास्त्रियो निरिन्द्रिया अदा. तद्भर्तृदेयपूर्वपुरुषत्रयपिण्डदानात् तत्पिण्डदानात् तद्भर्त- यादीरित्यर्थवाददर्शनाच्च पुरुषाणामेव दायसंबन्धो न पिण्डदानाच्च मातुलानीधनेऽधिकारी। तदभावे भ्रातृसुतः स्त्रीणां इति मन्यन्ते ।
व्यनि. तत्पितपितामहयोस्तस्याश्च पिण्डदानात् पितृष्वसृधने - (७) अत्रौरसपदेन पुत्रपुयोरुपादानं तयोः सर्वापधिकारी । तस्याप्यभावे श्वशुरयोः पिण्डदानात् जामाता वादकत्वात् । अपवादक्रमश्च प्रागुक्त एव । सुतपदेन च श्वश्रधनेऽधिकारीति । अयं क्रमो ग्राह्यः। स्वस्रीयाद्या इति सपत्नीपुत्रस्य । 'सर्वासामेकपत्नीनामेका चेत् पुत्रिणी तु न क्रमार्थ किन्त्वधिकारिमात्रज्ञापनार्थपरम् । षण्णां | भवेत् । सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः ॥' पुनरेतेषामभावे श्वशुरभ्रातश्वशुरादेः सपिण्डानन्तर्यकृतो । (मस्मृ.९।१८३) इति मनुवचनात् । न तु सुतपद. धनाधिकारो बोद्धव्यः। न च सपिण्डाभावे सतीदं वचन- |
मौरसविशेषणमानर्थक्यात् , सपत्नीपुत्रसद्भावेऽपि स्वस्रीमिति वाच्यम् । अस्यामधिकारिशङ्खलायां देवरदेवर- * दात., सेतु. दावद्भावः। + सवि. स्मृचगतम् । सुतयोः भ्रातृश्वशुरसुतस्य चाधिकारज्ञापनात् आसन्नतर- । व्यम. पमागतम् ।