________________
व्यवहारकाण्डम्
१४५०
ब्राह्मादिषु चतुर्ष्याहुः पितृगामीतरेषु च ॥ (१) चतुविति न पशमव्यवच्छेदार्थ, तेन ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु अप्रजाया धनं तदपगमे भर्तृगामि, इतरेषु राक्षसासुरपैशाचेषु पितृगामि । विवाह - काललब्धस्त्रीधनविषयमिदम् । विर. ५१९ (२) स्त्रीधनं तदपत्यानां न सापत्नानां जीवत्यपि भर्तरि 'भर्तृगाम्यप्रजास्थिति वचनात् । भर्तृगामीति विशेष उच्यते--न सर्वे, ब्राह्मादिषु चतुर्ष्व प्रजायाः । इतरेषु तु गान्धर्वादिषु तस्याः पितुर्भवत्यप्रजाया जीवत्यपि भर्तरि ।
नाभा. १४१९
शुल्कपूर्वकवाग्दत्ताविषये धनवादः अथागच्छेत् समूढायां दत्तं पूर्ववरो हरेत् । मृतायां पुनरादद्यात् परिशोध्योभयव्ययम् ॥ बृहस्पतिः मातृपन विभागः
बीनं स्यादपत्यानां दुहिता च तदंशिनी । अप्रत्ता चेत्समूढा तु लभते मानमात्रकम् || (१) मानमात्रकं अल्पमित्यर्थः । अप. २।११७ (२) अपत्यानां पुत्राणां तदंशिनी पुत्रांशसमांशिनी । अप्रत्ता अनूढा । तेनैतद्वाक्यचान्मनुवाक्येऽपि अनूडानामेव भ्रातृभिः सह समशित्वमिति बोद्धव्यम् । ऊढा
* दा., स्मृच., पमा. व्याख्यानं 'जनन्यां संस्थितायां' इति मनुवचने (४.१४३२-३५) म् ।
५१९ तद (स्याद) तु (च).
(१) सेतु. ५५६ विच. १२१ पुनरा (दत्तमा) .
(२) दा.७९ स्या (त) लभते मानमात्रकम् ( न लभेन्मातृकं धनम् ); अप. २।११७; व्यक. १४८; गौमि. २८/२२ स्या (त) ता च तदं (तृणां तदा) तु... कम् (सा लभेत तु समातृकम् ); उ. २०१४१२ श्या) मवि ९२९२ मते (नाम) स्मृच. २८५; ममु. ९।१९२ प्रत्ता (पुत्रा ); विर. ५१६; स्मृसा. ६३; पमा. ५५२ स्था (त) मानमात्रकम् (सा न मातृ(कम्); रत्न. १६३; विचि. २२१-२२; व्यनि. प्रत्ता (पुत्रा) शेवं प्रमादः चि.१९ ( ) स्था (त) च (पि); चन्द्र८५ तु (च); मच. ९।१९२; वीमि . २ ११७; व्यम. ५४७; व्यम. ७१ मनुः ; विता. ४५१ प्रत्ता (प्रजा) शेषं दावत्; बाल. २२१४५ (४.२५९) मूढा (वृद्धा सेतु. ५६३ समु. १३६ मानमात्रकम् (सान मातृकम् ).
नां तु मानानुसारेण किंचिद्देयम् ।
● विर.५१६
(३) अप्रत्ताभावे सधवानां भ्रातृसमोऽशः । व्यम.७१ मातृतुल्यानां मातृष्वस्रादीनां धनस्य विभागक्रमः मातृष्वसा मातुलानी पितृव्यस्त्री पितृष्वसा । चः पूर्वजपत्नी च मातृतुल्याः प्रकीर्तिताः ॥ वेदासामौरसो न स्यात्सुतो दौहित्र एव वा । तत्सुतो वा धनं तासां स्वस्रीयायाः समाप्नुयुः ॥ (१) भर्तृपर्यन्ताभावे पुनरिदमुच्यते । यदाह वृह स्पति : - मातुः स्वसा इत्यादि । औरसपदेन पुत्रकन्ययोरुपादनं तयोः सर्वापवादकत्वात् सुतपदेन च सपत्नीपुत्रस्य । 'सर्वासामेकपत्नीनामेका चेत् पुत्रिणी भवेत् । सर्वास्तास्तेन पुत्रेण प्राद पुत्रवतीमनुः' इति स्मृतेः न तु सुतपदमौरसविशेषणं वैयर्थ्यात् । सपत्नीपुत्रसद्भावेऽपि स्वलीयायधिकारापतेथ औरसपुष्कन्पयोः सपत्नीपुत्रस्य चाभावे दौहित्रस्याधिकारिता । तत्सुत इति तच्छब्देन स्वपुत्रसपत्नीपुत्रयोरुपादानं तेन तत्पुत्रयोरधिकारो न तु दौहित्रपुत्रस्थापि तस्य पिण्डदाने बहिर्भावात् । तदेषां पुषादीनां भ्रात्रादिमतप न्तानां चाभावे स्वपि श्रभ्रातृश्वरादिषु सपिण्डेषु,
* रत्न, विचि, व्यप्र. विरगतम् ।
(१) दा. ९६ मातृष्व (मातुः स्व) ष्व (स्व); अप. २।१४५ मातृष्व (मातुः स्व); व्यक. १४९; स्मृच. २८७ अपवत्; विर. ५२२ पितृष्व (पितुः स्व ); स्मृसा. ६४; पमा. ५५५; दीक. ४६: सन. १६४३ व्यनि स्मृचि २९-२०: दात. १८७ दावत्; सवि. ३८६, चन्द्र.८९ व्यस्त्री (व्यानी); व्यप्र.५५३-५५४; व्यउ. १६१; व्यम. ७२; विवा. ४६५ श्रः (a) वृद्धबृहस्पतिः; बाल. २ १४५ (१.२६९); सेतु. ५९ मातृष्व (मातुः स्व) पितृष्व ( पितुः स्व) : ६१ दावत्; समु. १३६, विच. ११३, ११७ दावत्.
(२) दा. १६३ अप. २।१४५ स्यात्सुतो (स्यात्पुत्र; क १४९ वा (च); स्मृच.२८७ दा (घा); विर. ५९२; स्मृसा. ६४ स्मृचवत्; पमा. ५५५; दीक. ४६ समा (तदा); रत्न. १६४ वा धनं (बान्धवः); व्यनि. स्मृचवत्; स्मृचि. ३० स्मृचवत्; दात. १८७१ सवि. ३८६; चन्द्र.८९ स्मृचवत्; व्यप्र. ५५४; व्यउ. १६१; व्यम.७२; विता. ४६५ तत्सुतो (तत्सुता) वृद्धबृहस्पतिः; बाल.२।१४५ (१.२६९ ) रत्नवत्; सेतु. ५९: ६१ यदा (पता) समा (अवा); समु. १३६ स्मृचवत: विच ११३, ११७.