________________
दायभाग:-स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
१४४९ (४) भर्तृदत्तस्थावरोपभोगमात्रमेव स्त्रीमिर्मुताविभक्त- (१) मातुर्धनं दुहितरो विभजेरन्, दुहितॄणामभावे पतिकाभिः कर्तव्यम् । न तु दानादिकमित्यर्थः। कात्या- तदन्वयो दुहित्रन्वयो विभजेदित्यर्थः । ... यनोऽपि --'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता। दुहितुः सांनिध्यात्तत्पदेन तस्या एव परामर्शी चित्यात् । भुञ्चीतामरणात्क्षान्ता दायादा ऊर्ध्वमाप्नुयुः॥' पुरुषाणां लक्ष्मीधरस्वरसोऽप्येवम् । प्रकाशपारिजातौ तु तदन्वयो कस्मिन्नपि स्त्रीधने न स्वातन्त्र्यं तत्स्वाम्याभावात् । दुहित्रन्वयः पुत्रपौत्रादिरित्याहतुः। विर.४५६
रत्न.१६२ । (२) दुहितृदुहितृणामभावे तदन्वयो दौहित्रो गृह्णास्त्रीणां धनविनियोगेऽस्वातन्त्र्यम् तीत्यर्थः ।
xपमा.५५१ नाधिकारो भवेत्स्त्रीणां दानविक्रयकर्मसु । (३) मातुर्धनं दुहितर आप्नुयुः तदभावे दुहितृणां यावत्संजीवमाना स्यात्तावद्भोगस्य सा प्रभुः ।। दौहित्रीणां, तदभावे तदन्वये ये जाता दौहित्रास्तेषाषड्विधं स्त्रीधनम्
मित्यर्थः । तदन्वय इति प्रथमाविभक्त्यन्तोऽपि पाठः। अध्यग्न्यध्यावाहनिकं भर्तृदायस्तथैव च। तथापि दौहित्रा एव गृह्यन्ते न दौहित्रीसंततिस्तस्या भ्रातृदत्तं पितृभ्यां च षविधं स्त्रीधनं स्मृतम् ।। दौहित्रापेक्षया विप्रकृष्टत्वात् । दौहित्राणामप्यभावे 'मातु
कादित्येक शेषेण पितृमातृकुलात् यल्लभते दुहितरः शेषमृणात्ताभ्य ऋतेऽन्वयः' इत्यन्वयशब्दोपात्ताः धनं भर्तृगृहं नीयमाना तदध्यावाह निकम् । भर्तृदायो | पुत्रपौत्रादयः क्रमेण धनभाजः। मपा.६६७ भर्तदत्तं धनं भर्तीदायमन भिधाय मन्वादिभिर्भर्तृदत्तस्या. (४) इति नारदवचनेन मातृधने दुहितृणां तदभावे भिधानात् नारदेनापि भर्तृदत्तमन भिधाय भर्तृदायस्या- दौहित्राणामेव ग्रहणाधिकारबोधनान्न पुत्रस्य तद्ग्रहणाभिधानात् । तथा अन्यत्रापि भर्तृदत्ते भर्तृदायप्रयोगो | धिकार इति चेत् । न। तस्यान्ययोगव्यवच्छेदपरत्वा दृष्टः । xदा.७३ भावात् ।
विचि.१९४ (२) अत्रापि नाधिकव्यवच्छेदे तात्पर्यम् । विर.५२४ (५) समांशभागित्वं कुमारीणामेव । (३) विवाहकाले दत्तं, भादिभिर्नीतायां ज्ञातिकुलं
वीमि.२।११७ पुनरानयनकाले दत्तमिति केचित् । अन्ये स्वगृहानयन- (६) दुहितॄणामभावे दुहितसततिः। व्यम.७१ काले दत्तमिति । भर्ना तुष्टेनोत्तरकालं च यद्दत्तं,
(७) तदन्वयः पुत्रः न कन्यापत्यम्। विता.४५२ भ्रात्रापि दत्तं मात्रा पित्रा च, षट्प्रकारं स्त्रीधनमिति स्त्रीधनविभागः । धर्मविवाहोढाऽन्यविवाहोढाऽपजयत्रोच्यते तत्रैतद् ग्राह्यम् ।। नाभा.१४८
स्त्रीधनविभागः । मातृधनविभागः
स्त्रीधनं तदपत्यानां भर्तृगाम्यप्रजासु तु । मौतुर्दुहितरोऽभावे दुहितॄणां तदन्वयः ।।
'जनन्यां संस्थितायाम्' इति मनुवचने (पृ.१४३३) द्रष्टव्यम् । . x सेतु. दागतम् ।
स्मृच. व्याख्यानं 'मातुर्दुहितर' इति याज्ञवल्क्यवचने (पृ. * मिता.व्याख्यानं 'अप्रजस्त्रीधनं' इति याज्ञवल्क्यवचने | १४४२) द्रष्टव्यम् । (पृ.१४४५-६) द्रष्टव्यम् । व्यउ. मितागतम् । दा. व्याख्यानं x मितावद्भावः।
(१) Vulg. नास्मृ.४।२६ इत्यस्योपरिष्टादयं श्लोकः । * शेषं 'मातुर्दुहितर' इति याज्ञवल्क्यवचने (पृ.१४४२) ' (२) नासं.१४।८ वाह (हव) भ्रातृ (भ्रात्रा); नास्मृ.१६८ द्रष्टव्यम् । वाह (वह) दत्तं पितृभ्यां च (मातृपितृप्राप्त); दा.८२; व्यक. दा.८२; स्मृच.२८५ (अभावे दुहितृणां तु तद्भव॑न्वय एव च); १४९ वाह (वह) दाय (दाया); विर.५२३, व्यनि. वाह- विर.४५६, पमा.५५१; मपा.६६७ तदन्वये इति पाठः निकं. भर्तृदायः (वहनिक भ्रातृदाय); व्यप्र.५४२ वाह (वह); व्याख्यानात् प्रतीयते; विचि.१९४; व्यनि: नृप्र.३८; वीमि. सेतु.५०-५१; बाल.२।१४३ व्यप्रवत् ; समु.१३४ वाह २।११७; व्यप्र.५४८; व्यउ.१६०; व्यम.७१; विता. (वह) भ्रातृ (भ्रात्रा); विच.१०५.
४५२, ४५३; बाल.२।१३५ (पृ.२०६); समु.१३६. (३) नासं.१४।२; नास्मृ.१६।२, मिता.२।१४५; . (१) नासं.१४।९ तु (च) च (तु); नास्मृ.१६।९; विर.