________________
१४४८
व्यवहारकाण्डम्
(१) एवं प्रासङ्गिकमुक्त्वा प्रकृतमेवाह-दुर्भिक्षे इति।। (६) संप्रतिरोधके बन्दीकरणादौ। चकारेण भर्तुभर्तृवचनादन्यो भ्रात्रादिर्भिक्षादिगहीतमपि न दद्या- र्धनाभावे सतीति सर्वत्रान्वितं विशेषणं समुच्चिनोति । दिति गम्यते । संप्रत्येवादत्त्वा मा यास्यसीत्येवं रोधा- | शेषं सुगमम् ।
वीमि. द्धरणं संप्रतिरोधकम् । नगरोपरोध इत्यन्ये । स्पष्टम- (७) नाकामो दातुमर्हतीत्यपि दारिद्यादिकृतदानान्यत् ।
विश्व.२११५१ सामर्थ्य बोध्यम् । सति तु सामर्थे दुर्भिक्षादिगृहीतम(२) मृताप्रजस्त्रीधनं भर्तृगामीत्युक्तम् । इदानीं | प्यवश्यं देयम् । एतावतैव वचनोपपत्तौ सामर्थ्येऽप्यजीवन्त्याः सप्रजाया अपि स्त्रियाः धनग्रहणे क्वचिद्भ- दान मिच्छयेत्यस्य कल्पयितुमनहत्वात् । पतिग्रहणादापतुरभ्यनुशामाह-दुर्भिक्ष इति । दुर्भिक्षे कुटुम्बभरणार्थ, द्यपि पत्युरेव पत्नीधनग्रहणाधिकारः । प्रतिदानं चेच्छया धर्मकायें अवश्यकर्तव्ये, व्याधौ च, संप्रतिरोधके बन्दि- नान्यथेति ज्ञेयम् ।
xव्यप्र.५४६ ग्रहणनिग्रहादौ द्रव्यान्तररहितः स्त्रीधनं गृह्णन्भर्ता न
नारदः पुनीतुमर्हति । प्रकारान्तरेणापहरन् दद्यात् । भर्तृव्यति
भर्तृदत्तस्थावरातिरिक्ते धने स्त्रीणां सर्वदा स्वातन्त्र्यम् रेकेण जीवन्त्याः स्त्रिया धनं केनापि दायादेन न ग्रही
भ; प्रीतेन यदत्तं स्त्रियै तस्मिन्मृतेऽपि तत् । तव्यम् । 'जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः।।
सा यथाकाममश्नीयादद्याद्वा स्थाबराहते ।। ताञ्छिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥' (मस्म.
(१) अत्र यत्किमपि भ; परितुष्टेन दत्तम् । तच्च ८।२९) इति दण्डविधानात् । तथा – 'पत्यौ जीवति
द्रव्यं यथाकाममश्नीयाद्दद्याद्वा गृहक्षेत्रादिस्थावरवर्जितयः स्त्रीभिरलङ्कारो धृतो भवेत् । न तं भजेरन्दायादा
मिति।
__ अभा.४१ भजमानाः पतन्ति ते॥' (मस्मृ.९।२००) इति दोष
(२) भर्तृदत्तविशेषणात् भर्त्तदत्तस्थावराहते अन्यत् श्रवणाच्च ।
+मिता.
स्थावरं देयमेव भवति । अन्यथा यथेष्टं स्थावरेष्वपीति (३) दुर्भिक्षमन्नाभावः । धर्मकार्य यदावश्यकं न तु
विरुध्येत ।
*दा.७७ काम्यम् । व्याधिस्तीवो दीर्घश्च तत्प्रतिक्रियार्थम् । संप्रति.
(३) भर्तरि मृतेऽपि न तद्दत्तस्थावरे स्वातन्त्र्य मि. रोधो निगडादिबन्धः । एतेषु निमित्तेषु स्वकीयधनाभावे
| त्यर्थः । यथाकाममित्यनेन स्वातन्त्र्यमुक्तम् । एवं च स्त्रीधनं गृहीत्वैता आपदस्तरेत् । प्रतिदानसमर्थधना
सौदायिके स्थावरेतरपतिदत्ते च स्त्रीणां स्वातन्त्र्यम् । भावे च तत्तस्यै न दद्यात् । ऋणाद्यलाभरूपापद्विषय
अन्यत्र स्त्रीधनेऽप्यस्वातन्त्र्यमिति मन्तव्यम् । मेतत् । . अप.
स्मृच.२८२ - (४) धर्मकार्ये नित्ये नैमित्तिके वा। काम्येऽपि क्वचित् शान्तिके ग्रहयज्ञादौ। संप्रतिरोधके धनदानं
x शेष स्मृचगतम् । विना निवारयितुमशक्ये धनिकाद्यासेधादौ, गृहीतं स्त्रीधनं
__ * दात., विता., सेतु. दागतम् । गत्यन्तराभावेनेति शेषः।
xस्मृच.२८३ + विचि., सवि. स्मृचगतम् । . (५) प्रतिरोधके इति व्याधिविशेषणम् । कर्मानुष्ठान- (१) नासं.२०२४; नास्मृ.४।२८; अभा.४१; मिता. बाधके इत्यर्थः । तन्नाऽकामेन देयमित्यर्थः। । २२११४ (=); दा.७७; अप.२।१४३, व्यक.१४७;
विचि.२२० स्मृच.२८२; विर.५१० स्मृसा.६२, पमा.४८३ मनुः:
५४९; रस्न.१६२; विचि.२१८ व्यनि. तत् यत्); नृप्र. * + दा., विर., पमा., मपा., रत्न., व्यम. मितागतम् । ३८;दात.१८४; सवि.३७८, चन्द्र.८१, व्यप्र.४१३ (-): सवि.मितागतं स्मृचगतं च । ४ अपगतम् । ५४४; व्यम.६९; विता,२८७ मा (भ्रात्रा): ४४४; राको. न स्त्रियै (नाकामो); व्यउ.२१(-); ब्यम.७० व्यप्रवत् । ४४३, बाल.२।१३५ (पृ.२३९) प्रथमपादः सेतु.५४; समु. विता.४४४ विचिवत्; राको.४५९; सेतु.५४ च (वा); १३५, विच.११०, कृभ.८७४ स्त्रियै तस्मिन् मृतेऽपि विभ.१ ध्यप्रवत, स्मरणम् समु.१३५, विच.११०. तत् (मृते तस्मिन् नियोऽपि तत्).