________________
दायभाग:-खीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
१४४७
(७) चतुर्यु ब्राह्मदैवार्षप्राजापत्येषु । अपिशब्दात् । कृतं चोपक्षयं परिशोध्य ।
विश्व.२।१५० गान्धर्वपरिग्रहः । यद्वा अतद्गुणसंविज्ञानबहब्रीहिणा (२) स्त्रीधनप्रसङ्गेन वाग्दत्ताविषयं किंचिदाह-. ब्राह्मभिन्नदैवार्षप्राजापत्यगान्धर्वाश्चत्वारः। व्यप्र.५५२ | दत्त्वा इति । कन्यां वाचा दत्त्वाऽपहरन्द्रव्यानुबन्धाद्यनु
तदपेशलम् । पूर्ववचने अप्रजःस्त्रीधनं बान्धवा गृह्णी- सारेण राज्ञा दण्डनीयः। एतच्चापहारकारणाभावे। सति तु युरिति सामान्यत उक्ते कीदृश्या अप्रजस: के बान्धवा |
कारणे 'दत्तामपि हरेत्कन्यां श्रेयांश्चेद्वर आव्रजेत्' इत्यपगृह्णीयुरित्येवाकाङ्क्षोदयाद् ब्राह्मादिपदानां तद्विशेषणत्व हाराभ्यनुज्ञानान्न दण्डयः। यच्च वाग्दाननिमित्तं वरेण स्यौचित्यात् । यच्च वर्तमानभूतसंबन्धकृतं विनिगमकमुक्तं
स्वसंबन्धिनां कन्यासंबन्धिनां वोपचारार्थ धनं व्ययीकृतं तदपि तुच्छम् । विभागकालेऽतीतत्वस्योभयत्राविशेषात् ।
तत्सर्व सोदयं सवृद्धिकं कन्यादाता वराय दद्यात् । अथ धनलाभकाले वर्तमानत्वस्य चाप्रयोजकत्वात् । विवाह
कथंचिद्वाग्दत्ता संस्कारात्प्राङ् म्रियते तदा किं कर्तव्यजन्यभार्यात्वसंबन्धस्यान्तरङ्गत्वाच्च । व्यप्र.५५३
मित्यत आह-मृतायामिति । यदि वाग्दत्ता मृता यत्पूर्व(८) भर्तुरभाव तत्कुले तस्याः प्रत्यासन्नो लभते ।
मगुलीयकादि शुल्कं वरेण दत्तं तद्बर आददीत । परिपित्रभावे च पितृकुले तस्याः प्रत्यासन्नः । 'अनन्तरः शोध्योभयव्ययम् । उभयोरात्मनः कन्यादातुश्च यो व्ययस्तं सपिण्डाद्यस्तस्य तस्य धनं भवेदिति (मस्मृ.९।१८७)।
परिशोध्य विगणय्यावशिष्टमाददीत । यत्तु कन्यायै मातामनुना मृतनिरूपिताया एव प्रत्यासत्तेर्धनाधिकारिताव
महादिभिर्दत्तं शिरोभूषणादिकं वा क्रमायातं तत्सहोदरा च्छेदकत्वेनाभिधानात् । यत्तु मिताक्षरायां (मिता.२।।
| भ्रातरो गृह्णीयुः । 'रिक्थं मृतायाः कन्याया गृह्णीयुः १४५) 'भभावे तत्प्रत्यासन्नानां सपिण्डानां पित्रभाव च
सोदरास्तदभावे मातुस्तदभावे पितुः' इति बौधायनतत्प्रत्यासन्नानां सपिण्डानामिति तत्रापि तेनास्याः प्रत्या
स्मरणात् ।
+मिता. सन्नास्तत्प्रत्यासन्नास्तद्वारा तत्कुले प्रत्यासन्ना इतियाव
(३) वाचा वराय क्लैब्यादिदोषरहिताय कन्यां दत्त्वा दित्येव व्याख्येयम् । ब्राह्मादिषु चतुर्ध्वपीति विप्रपरम् ।
अन्यस्य श्रेयसो वरस्य लाभे यस्तस्माद्धरति न ददाति, तेषामेव तं प्रति धर्म्यत्वात् । यस्य तु क्षत्रियादेर्गान्धर्वो
स राज्ञा दण्डयः। यावतो धनस्य वरेण व्ययः कृतऽपि धर्म्यस्तस्य तढाधनमपि भर्तुरेव । व्यम.७२
स्तावत्सवृद्धिकं धनं वराय च दद्यात् । राज्ञा दाप्य
इत्यर्थः । तथा प्राग्विवाहात्कन्यायां मृतायां च धनं शुल्कपूर्वकवाग्दत्ताविषये धनवादः
विवाह निमित्तं कन्यापित्रे वरेण दत्तं तेन कन्यापितु. दत्त्वा कन्यां हरन्दण्डयो व्ययं दद्याच्च सोदयम्।
वरस्य च विवाह निमित्तं धनव्ययं परिशोध्य शेषं वर मृतायां दत्तमादद्यात्परिशोध्योभयव्ययम् ॥
आददीत ।
अप. (१) आसुरादि विवाहप्रसङ्गादिदमुच्यते । भर्ततो
आपदि गृहीतं स्त्रीधनं भर्ता न प्रतिदद्यात् धनमादाय ततः-दत्त्वा इति । कन्यां दत्त्वा हरन् राज्ञा दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके । दण्डयः । भत्रे च सवृद्धिकं व्ययं दाप्यः । मृतायां तु गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुमर्हति ॥ भर्ना यद्दत्तं, तत् प्रत्यादद्यात् । आत्मनिमित्तं पितृ
+ विर. मितागतं अपगतं च । पमा., मपा., सवि. (१) यास्मृ.२११४६; अपु.२५६।३३, विश्व.२।१५० मितागतम् । दद्याच्च (दाप्यश्च); मिता.; अप. च्च सो (सहो); व्यक. (१) यास्मृ.२११४४, अपु.२५६।३४ विश्व.२११५१; १४५ न्दण्डयो (न्दाप्यो) च्च (त्तु) दत्त (सर्व); स्मृच.२८७ | मिता.२।३२ धर्म (व्याधि) न स्त्रिय (नाकामो) : २१४४ तृतीयपादः; विर.५२१ दत्त (सर्व); पमा.५५४ उत्त.; | दा.७७, अप.; व्यक.१४८; स्मृच.२८३, विर.५१३; मपा.६६८ रन.१६४ उत्त.; दवि.१८६ पू., सवि. पमा.५५५; मपा.६६९-६७०, रत्न.१६२, विचि.२२० ३८५ तृतीयपादः; वीमि.; व्यउ.१६३ उत्त.; ब्यम.७२ | भर्ता (भा); व्यनि. खियै (कामो); स्मृचि.३० च (तु); उत्त, विता.४६४ व्ययम् (दयम्) उत्त. राको.४५९ पू., नृप्र.३८; दात.१८५ च (वा) न स्त्रिय (नाकामो) सवि. समु.११९.
| ३८१; चन्द्र.८४ विचिवत्। वीमि.; व्यप्र.३४, ५४६ व्य. का. १८२