________________
च । अप्रतिष्ठिता अनपत्या निर्धना वा । एतच्च शुल्क- | भावे विभागक्रममाह याज्ञवल्क्य:--'अतीतायामप्रजसि व्यतिरेकेण । शुल्कं तु सोदर्याणामेव । 'भगिनीशुल्कं | बान्धवाः तदवाप्नुयुः' इति । सोदर्याणामूर्ध्व मातुः' इति गौतमवचनात् । सर्वासां । अत्र स्त्रीधनस्य दुहित्रा दिसंबन्धः प्रत्यासत्तिदुहितुणामभावे दुहितूदुहितरो गृह्णन्ति । 'दुहितणां तारतम्यन्यायनिबन्धनो न वाचनिकः, प्रत्यासत्तिप्रसूता चेत्' इत्यस्माद्वचनात् । तासां भिन्नमातृकाणां तारतम्यं च 'पुमान् पुंसोऽधिके शुक्ले स्त्री भवत्यविषमाणां समवाये मातृद्वारेण भागकल्पना । 'प्रति- धिके स्त्रियाः' इति विज्ञानेश्वरेण प्रतिपादितमित्युक्तं मातृतो वा स्ववर्गेण भागविशेषः' इति गौतमस्मरणात् । प्राक् । अत्र विवदन्ते वृद्धाः स्त्रीधनं दायशब्ददुहितृदौहित्रीणां समवाये दौहित्रीणां किंचिदेव दातव्यम् । वाच्यं न वेति । तस्मात्स्त्रियो निरिन्द्रियाः अदायादी' दौहित्रीणामप्यभावे दौहित्रा धनहारिणः । दौहित्राणाम- इति श्रुतेः स्त्रीणां दायानहत्वात् । स्त्रीधनविभागः न भावे पुत्रा गृह्णन्ति । 'ताभ्य ऋतेऽन्वय' इत्युक्तत्वात् । दायधनविभागः किन्तु तद्धनविभाग इति व्यवहारः। यअनपत्यहीनजातिस्त्रीधनं तु भिन्नोदराप्युत्तमजातीय- तूक्तं संग्रहकारेण-'पितृद्वाराऽऽगतं द्रव्यं मातृद्वाराऽऽसपत्नीदुहिता गृह्णाति । तदभावे तदपत्यम् । पुत्राणाम- गतं च यत् । कथितं दायशब्देन तद्विभागोऽधुनोच्यते॥' भावे पौत्राः पितामहीधनहारिणः । 'रिक्थमाज ऋणं
इति । तत्तु यथा पितृद्वाराऽऽगतं द्रव्यं दायशब्देन कथितं प्रतिकुर्युः' इति गौतमस्मरणात् । 'पुत्रपौत्रै ऋणं दायशब्दवाच्यं तद्वन्मातृद्वाराऽऽगतमपि दायशब्दवाच्य देयम् इति पौत्राणामपि पितामघृणापाकरणेऽधिका- | म् । अतश्चैकशब्दस्यार्थद्वयानीकारे शक्तिगौरवं स्यादिति रात् । पौत्राणामप्यभावे पूर्वोक्ता भर्नादयो बान्धवा अन्यत्र वृत्त्यन्तरं स्वीकार्यम् । अतः स्वमातुद्वाराऽऽगतं द्रधनहारिणः ।
xमिता. व्यं दीयते ददातीति वा व्युत्पत्त्या गौणवृत्त्या दायशब्दार्थ (३) प्रसूताऽपत्यवती चेदुहितृणामेव । एतच्च इत्याहुः भारुच्यपरार्कसोमेश्वराचार्यप्रभृतयः । विज्ञानेसर्वविवाह विषयम् । पुत्रसद्भावेऽपि दुहितृगामि मातृ. श्वरासहायमेधातिथिप्रभृतयस्तु 'तस्मास्त्रियो निरिन्द्रिया' धनमित्येतदर्थमिदमिति । अतो मातुर्दहितर इत्यनेम इति श्रुतनिरिन्द्रियश्रवणमत्यन्तनिरिन्द्रियविषयं . न गतार्थम् । न हि तत्राधिकारक्रम उक्तः। +अप. भवति । अपि त्वल्पेन्द्रियपरम् । 'पुमान् पुंसोऽधिके शुक्ले
(४) अपिशब्दाद्गान्धर्वेऽपि। स्मृच.२८६ स्त्री भवत्यधिके स्त्रियाः' इत्यत्र अधिकताल्पत्वप्रतीतेः।
(५) पुत्राणामभावे पौत्राः पितामहीधनहारिण इति न केवलमत्यन्तनिरिन्द्रियत्वं स्त्रीणामिति दायाहत्वं स्त्रीणावचोभङ्ग्याऽऽह गौतमः-'ऋणप्रदातारश्च रिक्थभाजः मप्यस्ति । किं तु पितृपुत्रविभागे पुत्राणां प्राधान्यात्तत्रैव ऋणं प्रतिकर्यः' इति । 'पुत्रपौत्रैः ऋणं देयमिति पौत्राणा- स्त्रीणां दायानहत्वाद्यत्किंचित्प्रीतिदानार्हत्वं स्त्रीणामप्यमपि पितामणापाकरणे अधिकारात् । नन्वेवं 'माता- स्तीत्येवंपरा श्रुतिः । अत एव संग्रहकारवचनं-'पितृमह्यां वृत्तायां तदौर्ध्वदेहि के दौहित्रस्यैवाधिकारात् पुत्र- द्वाराऽऽगतं द्रव्यं मातद्वाराऽऽगतं चे'त्युभयं दायशब्दपौत्रद्रव्यसमुदायेनैव और्वदेहिकक्रियां कुर्यः' इति विष्णु- वाच्यमिति स्वरसोऽर्थः संपद्यत इति । गतमपि स्पष्टार्थ वचनविरोधः स्यादिति चेन्मैवम् । षोडशश्राद्धेष्वेव पुत्र- पुनरुक्तम् ।
xसवि.३८६-३८७ पौत्रधनसंसर्गः, तत्प्रेतत्व निवृत्तेरुभयाकाक्षितत्वादिति (६) अपिशब्दाद्विवाहाभावेऽपि तद्धनं पितृगामि । भारुचिना विषयव्यवस्थायाः कृतत्वात्। पौत्राणामप्य- यदि तु प्रत्ता भवति पुत्रदुहितृविहीना च तदा दुहित.
णां च तद्धनं स्वं भवति । तदभावे च दौहित्रः प्रागx मपा. मितागतम् । पमा. मितावद्भावः, 'ब्राह्मदैवार्ष
न्वयपदेनाभिहितो धनभाक् । प्रालिखितमनुवचनेन गान्धर्व' 'यत्त्वस्याः स्याद्धनं' इति मनुवचनयोरपि ब्याख्यानं
दुहितृसत्त्वेऽपि दौहित्राणां किंचिदंशबोधनात् । +वीमि. मिताक्षरानुसारि । विता. दायभागमतमुपन्यस्तं, व्याख्यानं मितागतम् ।
x वाक्यार्थः विवरणं च मितागतम् + मितावद्भावः ।
+ शेषं मितागतम् ।