________________
दायभागः-स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
कर्मिणाम् । मूल्यं लब्धन्तु यत् किंचित् शुल्कं तत् परि- (७) मिताटीका-मात्रिति । स्वसमानत्वादात्मबन्धूकीर्तितम् ॥' गृहादिकर्मिभिः शिल्पिभिस्तत्कर्मकरणाय | नामग्रहणम् । यदिति । तथा चार्षासुरादिविवाहविषयभादिप्रेरणार्थ स्त्रियै यदुत्कोचदानं तत् शुल्कं तदेव मिदम्। दुहित्रिति । एतत्पञ्चकरहितायामित्यर्थः । बाल, मूल्यं प्रवृत्त्यर्थत्वात् । व्यासोक्तं वा यथा-'यदा | स्त्रीधनविभागः । धर्मविवाहोढाऽन्यविवाहोढाऽअजस्त्रीधननेतुं भर्तगृहे शुल्कं तत् परिकीर्तितम् ॥' भर्तगृहगम
. ...विभागः। .
.' नार्थमुत्कोचादि यद्दत्तं तच्च ब्राह्मादिष्वविशिष्टं तदेव.
| अप्रजस्त्रीधनं भर्तुर्ब्राह्मादिषु चतुर्वपि। मादिकमप्रजःस्त्रीधनं भ्रातरो गह्णीयुः। न पुनरासुरादिषु
दुहितॄणां प्रसूता चेच्छेषेषु पितृगामि तत् ।। विवाहेषु यत् कन्याभ्यः शुल्कदानं तदभिप्रायं आसुर
(१) शुल्कादिव्यतिरेकेण तु.--अप्रजस्त्रीधन मिति । मात्रगोचरत्वात् तच्छुल्कस्य । यथोक्तं याज्ञवल्क्येन
ब्राह्मादिविवाहचतुष्टये यत् स्त्रीधनं तदप्रसूतायां भर्तुः । 'आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः । राक्षसो
प्रसूता चेदुहितृणामेव ।
विश्व.२।१४९ युद्धहरणात् पैशाचः कन्यकाछलात् ॥' (यास्मृ.
(२) सामान्येन बान्धवा धनग्रहणाधिकारिणो १।६१)। अतो राक्षसादौ शुल्काभावात् शुस्कसाह
दर्शिताः । इदानीं विवाहभेदेनाधिकारिभेदमाह-अप्रजचर्येणासुरादिष्वेवं यद्धनं तन्मात्रस्य भ्रातृगामित्वामि
स्त्रीधनमिति । अप्रजस्त्रियाः पूर्वोक्तायाः ब्राह्मदैवार्षधानं हेयम् । तथा तस्य स्त्रीधनत्वाभावाच्च पित्रादि
प्राजापत्येषु चतुषु विवाहेषु भार्यात्वं प्राप्ताया अतीतायाः गृहीतधनस्य च शुल्कत्वेन कीर्तनात् । तथा मनु:-'न
पूर्वोक्तं धनं प्रथमं भर्तुर्भवति । तदभावे तत्प्रत्यासन्नानां कन्यायाः पिता विद्वान् गह्णीयाच्छुल्कमण्वपि । गृह्णन्
सपिण्डानां भवति । शेषेष्वासुरगान्धर्वराक्षसपैशाचेषु हि शुल्कं लोभेन स्यान्नरोऽपत्यविक्रयी ॥' पितेत्युपलक्षणं,
विवाहेषु तदप्रजस्त्रीधनं पितृगामि । माता च पिता च
पितरौ तौ गच्छतीति पितगामि । एकशेषनिर्दिष्टाया तेन भ्रात्रादिरपि धनं गहन् शुल्कग्राही तेन पित्रादिगृहीतमेव परं शुल्कं भवतीत्युक्तम् । अतो यदुक्तं आ
अपि मातुः प्रथमं धनग्रहणं पूर्वमेवोक्तम् । तदभावे सुर एव शुल्करूपस्त्रीधनसंभवात् तदेकवाक्योपात्तयो- ।
तत्प्रत्यासन्नानां धनग्रहणम् । सर्वेष्वेव विवाहेषु प्रसूताबन्धुदत्तान्वाधेययोरप्यासुरविवाहगोचरयोरेव भ्रातुरधि
पत्यवती चेदुहितृणां तद्धनं भवति । अत्र दुहितुशब्देन कार' इति निरस्तम् । किन्तूक्तशुल्करूपस्त्रीधनस्य सर्व
दुहितृदुहितर उच्यन्ते । साक्षादुहितृणां 'मातुर्दुहितरः विवाहेष्वेव संभवात् सर्वत्रैव भ्रात्रधिकारो वाक्यात्
शेषम्' इत्यत्रोक्तत्वात् । अतश्च मातृधनं मातरि वृत्तायां विशेषानवगमात् । तथा गौतमवचनमपि कात्यायन
प्रथमं दुहितरो गृहन्ति । तत्र चोढानूढासमवायेs वचनसमानार्थम् ।
*दा.९२-९५
नूदैव गृह्णाति । तदभावे च परिणीता । तत्रापि प्रति (४) येन यद्दत्तं स तदवाप्नुयादिति । सत्यां तु
ष्ठिताऽप्रतिष्ठितासमवायेऽप्रतिष्ठिता गृह्णाति । तदभावे प्रजायां सैव गृह्णीयादिति।
प्रतिष्ठिता। यथाह गौतमः---'स्त्रीधनं दुहितृणामप्रत्ता
गौमि.२८।२३ (५) शुल्कं, यद्गृहीत्वा कन्या दीयते तदिह विव
नामप्रतिष्ठितानां च' इति । तत्र चशब्दात्प्रतिष्ठितानां क्षितम् । अन्वाधेयकं स्त्रीधनलक्षणम् । बान्धवाः
* दा.,बाल. व्याख्यानं 'जनन्यां संस्थितायां' इति मनुवचने सोदराः । इदमप्यासुरादिविवाहविषयम् । +विर.५२०
(पृ.१४३५-६) द्रष्टव्यम् । दात. दागतम् । व्यनि. दावद्वाक्यार्थः। (६) अप्रजायां विद्यमानदुहितृपुत्रान्यतरकभिन्ना
(१) यास्मृ.२।१४५, अपु.२५६।३२ मा (हया);
विश्व.२॥१४९; मिता.; दा.८६ प्रज (प्रजा) : ८९ प्रज (१)यामतीतायाम् ।
xवीमि.
(प्रजा) प.; अप.; स्मृच.२८६ प्रज (प्रजः) पू: पमा.
५५० तृतीयपादः; मपा.६६५, रत्न.१६४; दात.१८६ विश्ववद्भावः । व्यनि. दायभागवद्वाक्यार्थः ।
प्रथमपादः, सवि.३८२, वीमिः; व्यप्र.५५२ स्मृचवत् + दावद्भावः । चन्द्र. विरवद्भावः ।
व्यउ.१६१; व्यम,७२ स्मृचवत् विता.४६२ भर्तुः (भर्ता); x मितावद्भावः ।
सेतु.५७ पू., मनुः; समु.१३६.