________________
१४४४
व्यवहारकाण्डम्
दानात् । तादृशदाने च स्वत्वाभावस्य प्रसिद्धत्वात् । धेयमन्वयभोग्यतया दत्तम् । एतच्चानपत्यायां मृतायां 'योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यत्र चाप्युपधिं बान्धवाः सोदर्यभ्रातरो गृह्णीयुः । तथा च गौतमःपश्येत्तत्सर्वे विनिवर्त्तयेत् ॥' (मस्मृ.८।१६५) इति मनु- भगिनीशुल्कं सोदर्याणामूर्ध्व मातुरिति । अस्माच्चोर्ध्ववचनात्। 'भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः। मेव मातुरयमाचार्योक्तकल्पः। विश्व.२।१२९ यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥' (मस्मृ. (२) किं च । बन्धुभिः कन्याया मातृबन्धुभिः पितृ८१४१६) इत्यपि वचनं भार्याविषये शिल्पादिप्राप्तपर- बन्धुभिश्च यद्दत्तं शुल्क यद्गृहीत्वा कन्या दीयते । अन्वामेव । एकमूलकल्पनालाघवात् । शव्यप्र.५४२-५४३ धेयकं परिणयनादनु पश्चादाहितं दत्तम् । उक्तं च
(९) मिताटीका-अग्नावधिकृत्येति । अग्निसनिधा- कात्यायनेन-'विवाहात्परतो यच्च लब्धं भर्तृकुलात्स्त्रिया। वित्यर्थः । एतेन विवाहकाले कन्यादानकालेऽग्निसंनिधौ अन्वाधेयं तु तद्रव्यं लब्धं पितृकुलात्तथा ॥ इति । स्त्रीधनं होमकाले चेति कातीयव्याख्यानं कस्यचिदपास्तम् । किं परिकीर्तितमिति गतेन संबन्धः। एवं स्त्रीधनमुक्तं तद्विचास्य तथात्वे पुरुषधनशब्दे स्त्रीपुरुषधनशब्दे मातृधन- भागमाह--अतीतायां इति । तत्पूर्वोक्तं स्त्रीधनमप्रजसि शब्दे पितृधनशब्देऽपि तथा वक्तव्यत्वापत्तेः। तद्वदत्रापि अनपत्यायां दुहितृदौहित्रीदौहित्रपुत्रपौत्ररहितायां स्त्रियानिर्वाहाच्च । सौदायिकं धनं प्राप्येत्यनेन योगस्यैव बोध- मतीतायां बान्धवा भादयो वक्ष्यमाणा गृह्णन्ति । नाच्च । न चैवं पुरुषधनादिवदेतस्याप्यकथनमेवोचित-..
. मिता. मिति वाच्यम् । तस्या अस्वातन्त्र्येणार्जवाद्यनधिकारा- (३) यत् पुनः परिणयानन्तरं पितृमातृभर्तकलात् द्धनाभावेन मातृधनं दुहितृगामीत्यस्यासंगतिनिरासाय स्त्रिया लब्धं धनं तद्भातृणामेव । तदाह याज्ञवल्क्यःमनूक्तस्त्रीधनषट्त्वस्य न्यूनतानिरासे तात्पर्यमिति सूचयितु बन्धुदत्तमिति । बन्धुदत्तमिति मातापितुभ्यां यद्दत्तं, अत मूलकृतादिभिर्बहुभिर्मुनिमिर्बहूनि तान्युक्तानीति दिक् । एव तत्पुत्राश्च भ्रातरो बान्धवाः। तदाह वृद्धकात्या
बाल. यनः-- 'पितृभ्यां चैव यद्दत्तं दुहितुः स्थावरं अप्रजस्त्रीधनविभागः
धनम् । अप्रजायामतीतायां भ्रातगामि तु सर्वदा ॥' बन्धुदत्तं तथा शुल्कमन्वाधेयकमेव च।
अप्रजस्त्वमात्र निमित्तत्वेन भ्रातुरधिकारावगतेः। सर्वदा. अप्रजायामतीतायां बान्धवास्तदवाप्नुयुः ।। पदेन ब्राह्मादिपैशाचान्तविवाहिताया अप्रजसो धनं
(१) अत्र प्रविभागः-बन्धुदत्तमिति । पित्रादि- भ्रातृगाम्येव भवतीति विश्वरूपोक्तमादरणीयम् । स्थावरदत्तं बन्धुदत्तम् । आधिवेदनिकादि शुल्कम् । अन्वा
पदाद्दण्डापूपन्यायादेवापरस्य धनस्य सिद्धिः। बन्धु*शेषं मितागतम् । अस्य व्याख्यानस्य 'यत्र सोपधिकं'
दत्तपदेन कन्यादशायां यत् पितृभ्यां दत्तं तदुच्यते । इति कात्यायनवचनस्थस्मृचवद्भावः।
विवाहात्. परतो लब्धधनस्यान्वाधेयपदेनोपात्तत्वात् ' (१) यास्मृ.२११४४; अपु.२५६।३१; विश्व.२११४८;
विवाहकालीने च भर्तुः पित्रोर्वाधिकारात् । अन्वाधेमिता, अप्रजायामतीतायां (अतीतायामप्रजसि); दा.९२; यमाह कात्यायन:-'विवाहात्परतो यत्तु लब्धं भर्तकुलात् अप.; व्यक.१४९, गौमि.२८।२३; विर.५२०; पमा, | स्त्रिया । अन्वाधेयं तदुक्तं तु लब्धं बन्धुकुलात्तथा ॥' ५४७, रत्न.१६४ मितावत् , उत्त. मपा.६७० पू.: ६६५ भर्सकुलात् श्वशुरादेः, बन्धुकुलात् पितृमातृकुलात् । (अतीतायामप्रजसि बान्धवस्तदवाप्नुयात् ) उत्त, व्यनि. तथा | तथापरमाह-'ऊर्ध्व लब्धं तु यत् किंचित् संस्कारात् (तदा) धे (दे); नृप्र.३८; सवि.३७९ पू. : ३८४ मितावत् ,
प्रीतितः स्त्रिया । भत्र्तः सकाशात् पित्रोर्वा अन्वाधेयं तु उत्त.; चन्द्र.८६ वास्त...युः (वस्तदवाप्नुयात्); वीमि.;
तभृगुः॥ शुल्कमाह-'गृहोपस्करवाह्यानां दोह्याभरणव्यप्र.५५१ मितावत्, पू.; व्यउ.१५९ पू.:१६१ मितावत् , उत्त.; ब्यम.७२ मितावत्, उत्त.; विता.४४० पू.: ४५४ * पमा., मपा, सवि,, व्यप्र., व्यउ., व्यम. मितावमितावत्, उत्त. सेतु.६० अप्रजायामतीतायां (अतीतायाम- द्भाव: । अपराकै वाक्याथों मितावत्, वाक्यार्थगतं अनपत्यपदं प्रजायां); समु.१३५पू.:१३६ मितावत् , उत्त.; विच.११४. । न व्याख्यातम् विवादताण्डवे मितामतं दामतं च संगृहीतम् ।