________________
दायभागः-स्त्रीधनं, साधनकल्यं, स्त्रीधनविभागश्च
१४१३ (३) तच्च समं, केनेत्यपेक्षिते प्रकृतत्वादधुना परि- ग्रहः । तद्यथा-'कार्याः पल्यः समांशिकाः' । 'माताणीतायै यद्दत्तं तेनेति गम्यते ।
+अप. | प्यंशं समं हरेत् । 'स्वस्मादंशाच्चतुर्भागम्'। 'मातुः परि विविधं स्त्रीधनम् णाह्य स्त्रियो विभजेरन्।
*अप. 'पितृमातृपतिभ्रातृदत्तमध्यग्न्युपागतम् ।
(५) मिताटीका-षड्विधं स्त्रीधनं स्मृतमिति मनुआधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् ॥ । वचनबलान्मनुपरिगणितेष्वेव षटसु अश्वकर्णादिवत्स्त्री
(१) किं पुनः स्त्रीधनम् । उच्यते-पितृमातृसुतेति। धनशब्दो अयौगिक इति केचन वर्णयन्ति । तदसाधु । अध्यग्न्युपागतं विवाहकाले लब्धम् । आधिवेदनिकं वचनान्तरविरोधात् शिष्टाचारविरोधादलब्धात्मिकाया अधिविनायै पल्ल्यै प्रत्तम्। अधिवेदनार्थ वा। चशब्दात् रुढयोगस्य प्राबल्याच्च यौगिक एवेत्यनेनाभिप्रायेणाह। स्मृत्यन्तरोक्तमलङ्कारादि । एतत् स्त्रीधनमित्यवसेयम् । स्त्रीधनशब्दश्च यौगिक इति ।
सुबो. विश्व.२१४७ (६) स्त्रीधनं च पारिभाषिकमेव न सर्व, कार्यकाले (२) विभजेरन् सुताः पित्रोरित्यत्र स्त्रीपुंधनवि- एव संज्ञापरिभाषयोरुपयोगोऽन्यथा तद्वैयर्थ्यात् , विनिभागं संक्षेपेणाभिधाय पुरुषधनविभागो विस्तरेणाभि- गमनाविरहेण च सर्वत्र तयोरविशेषात् । चन्द्र.८६ हितः । इदानीं स्त्रीधनविभागं विस्तरेणाभिधास्यंस्तत्स्व. (७) एतत्सर्व स्त्रीधनं सौदायिक परिकीर्तितम् । आरूपं तावदाह-पितृमातृपतीति । पित्रा मात्रा पत्या | द्यपदेन भर्तमरणात्संक्रान्तस्य धनस्य संग्रहः । चकारेण भ्रात्रा च यद्दत्तं, यच्च विवाहकालेऽग्नावधिकृत्य मातु: | तत्परिगृहीतवसनालङ्कारादिसमुच्चयः। एवकारेण भत्रलादिभिर्दत्तं, आधिवेद निकं अधिवेदननिमित्तं 'अधि- साधारणस्वत्वस्य धनस्य व्यवच्छेदः। वीमि. विन्नस्त्रियै दद्यात्' इति वक्ष्यमाणम् । आद्यशब्देन (८) स्त्रीधनशब्दश्चायं यौगिकः स्त्रीस्वामिकं धनरिक्थक्रयसंविभागपरिग्रहाधिगमप्राप्तं एतत्स्त्रीधनं मन्वा- मिति । ननु च क्वचित् स्त्रीधनत्वनिषेधोऽनुपपन्न एवं दिभिरुक्तम् । स्त्रीधनशब्दश्च यौगिको न पारिभाषिकः । सति स्यात् । न हि स्त्रीस्वामिकत्वं तत्र निषेद्धं योगसंभवे परिभाषाया अयुक्तत्वात् । *मिता. शक्यते । बाधात् । यथाह कात्यायन:-'तत्र सोपधि
(३) यच्च द्वितीयस्त्रीविवाहार्थिना पूर्वस्त्रियै पारि- यद्दत्तं यच्च योगवशेन वा । पित्रा भ्रात्राऽथवा पत्या न तोषिकं धनं दत्तं तदाधिवेद निकं अधिकस्त्रीलाभार्थ- तत्स्त्रीधनमुच्यते॥ इति । उपधिरुत्सवादावेवेदमस्य दत्तं त्वात्तस्य ।
दा.७५ | त्वया धार्यमलङ्कारादि नान्यदेति नियमस्तत्पूर्वकं दत्तं (४) चशब्द आद्यर्थः । तेन च स्त्रीधनान्तरपरि- सोपधि । योगो वचनं दायादानां, कन्यायै दत्तमिदं
तद्धनं कथं विभाज्यमिति । शिल्पप्राप्तं सख्यादिभ्यः + शेष मितागतम् । वीमि. अपगतम् ।
प्रीत्या प्राप्तं तदपि न स्त्रीधनमित्यप्याह स एव* स्मृच., पमा., सवि., व्यउ. मितागतम् । सेतु.७८-७९ अपवत् ; विभ.५१ दावत् समु.१२२ मपा
'प्राप्तं शिल्पैस्तु यत्किंचित्प्रीत्या चैव यदन्यतः । वतः विच.५० यस्यै (यासाम्) शेषं अपवत्.
भर्तुः स्वाम्यं सदा तत्र शेषं तु स्त्रीधनं स्मृतम् ॥' इति । (१) यास्मृ.२।१४३; अपु.२५६।३६ कायं च (कं चैव); पारिभाषिकत्वे भ्रात्रादिदत्तत्त्वेन प्राप्तं स्त्रीधनत्वं प्रतिविश्व.२।१४७ पति (सुत) शेषं अपुवत; मिता. दा.७५ अपु- | षिध्यते । तेनैतस्माद्भिन्नमेव पित्रादिदत्तं शिल्पादिप्राप्तवत् : अप. विश्ववत् गौमि.२८।२२ पति (सुत); स्मृच.२८० भिन्नं वा स्त्रीधनमिति परिभाष्यते इति चेत् , उच्यते । प्रथमपादत्रयम् ; विर.५२३ काचं च (कं चापि); पमा.
चाप); पमा. | नात्र स्त्रीधनत्वनिषेधः। किन्तु तत्कार्यविभागादि निषेधः। ५४६, मपा.६७०, रत्न.१६१ प्रथमपादत्रयम्; व्यनि.
अत एवोत्तर श्लोके तत्र भत्र्तः स्वाम्य मित्युक्तम् । भर्खअपुवत् ; नृप्र.३८, सवि.३७९; चन्द्र.८७ विरवत्; वीमिः
स्तद्विनियोगे स्वातन्त्र्यं न स्त्रिया इत्यर्थः । प्रथम श्लोके ग्यप्र.५४१, व्यउ.१५९; व्यम.६८ विता.४४०; राको.
तु स्त्रीस्वत्वनिषेधोऽपि संभवति उपधियोगपदयोरुपा४५६ मातृपति (पतिसुत); सेतु.५१-५२ अपुवत् समु.१३४; विच,१०७ काचं च (कं नाम).
___ * शेषं मितागतम् ।