________________
१४४२
व्यवहारकाण्डम्
(४) मातुस्तु धनमृणापाकरणे कृते यदवशिष्टं यत्वादिति गौतमस्मृतेश्च । भ्रातृसद्भावे दुहितृणां मातुरतत्तस्या दुहितरो विभजेरंस्ताभ्य ऋते दुहितणामभावे लङ्कारादिकं भ्रातणामिच्छया यत्किचित् देयं तदेव तदन्वयो दुहित्रन्वयः । दुहितणां तदन्वयस्य वाऽ(चा)- ग्रहीतव्यं नान्यदिति प्रतिपादयन्तः। सवि.३६३ भावे पुत्रा एव मातृधनं विभजेरन् । गौतमस्तु(स्त्व?)- (१०) मातुर्धनं तदुहितरोऽपि भ्रातृभिः समं मात्रप्रत्तानामपि दहितणामप्रतिष्ठितानां मातृधनग्राहित्वमाह- निस्तरावशिष्टं चेत्तदा गृह्णीयुः, ऋणं पुत्रा एव दयः । 'स्त्रीधनं दुहितणामप्रत्तानामप्रतिष्ठितानां च' इति । एवं दुहितृभ्य ऋते दुहितॄणामभावेऽन्वयो दुहितपुत्रौ निजच सति प्रत्तासु प्रतिष्ठितासु दुहितृषु पुत्राणामपि मातृ- मातृलभ्यमंशं लभेयाताम् ।
वीमि. धनेऽधिकारो भवति ।
+अप. ___स्त्रीणां आधिवेदनिकं धनम् (५) अन्वयस्तत्पुत्रपौत्रादिः। व्यक.१४८
अंधिविन्नस्त्रियै दद्यादाधिवेदनिकं समम् । । (६) मातृकृतर्णापाकरणावशिष्टं मातृकं ऋक्थं मातु- न दत्तं स्त्रीधनं यस्यै दत्ते त्वध प्रकीर्तितम् ।। रूमप्रत्ता अप्रतिष्ठिता दुहितरो विभजेरन्नित्यर्थः । एवं- (१) यस्या उपरि परिणीतं, तस्यै यत् परिणयने भूतदुहित्रभावेऽप्याह स एव-ताभ्य ऋतेऽन्वयः' इति । द्रव्यं गतं तत्सम देयं, यदि पूर्व स्त्रीधनं न दत्तम् । एतदेव नारदः स्पष्टयति-'अभावे दुहितणां तु तद्भः अथ तु दत्तं, ततोऽध देयम् । एतच्चाधिवेदन निमित्तमन्वय एव च' इति । अप्रत्तदहित्रन्वयासंभवात् प्रत्त- न्तरेणाधिविनायां द्रष्टव्यम् । विश्व.२।१५२ दुहित्रन्वय इति पारिशेष्यादवगम्यते । स्त्रीगामिधनत्वा-। (२) आधिवेदनिकं स्त्रीधनमुक्तं तदाह-अधिविन्नस्त्रीरूपान्वय इति च गम्यते । प्रत्तदुहितणां स्त्रीरूपा- स्त्रियै इति । यस्या उपरि विवाहः साऽधिविन्ना, सा चासौ न्वयाभावे दौहित्राणां यथा स्यादिति सामान्येन तद- स्त्री चेत्यधिविन्नस्त्री तस्यै अधिविन्नस्त्रियै आधिवेदनिकन्वय इत्युक्तम् ।
+स्मृच.२८५-२८६ मधिवेदननिमित्तं धनं समं यावदधिवेदनार्थ व्ययीकृतं (७) ब्राह्मादिविवाहविषयमेतत् । ४ विर.५१७ तावद्दद्यात् । यस्यै भर्ना श्वशरेण वा स्त्रीधनं न दत्तम् । (८) अत्रादौ गृह्णीयाहुहिता ततस्तत्संततिरित्यय- दत्ते पुनः स्त्रीधने आधिवेदनिकद्रव्यस्याधैं दद्यात् ।
मपा.६६५
अर्धशब्दश्चात्र समविभागवचनो न भवति । अतश्च (९) एतच्च 'मातुर्दुहितरः शेषमिति वचनमन्यथा यावता तत्पूर्वदत्तमाधिवेदनिकसमं भवति तावद्देयव्याकुर्वन्ति भारुचिप्रभतयः-पुत्राभावे मातृधनं मित्यर्थः।
- +मिता. दुहितरो विभजेरन् । तदभावे स्वान्वयः पितृव्यादिः
* स्वमतं मितागतम् । गृह्णीयात्, 'दायादा ऊर्ध्वमाप्नुयुरिति स्मृतेः। ऊर्ध्व
+ मपा., व्यनि., सवि., ब्यम. मितागतम् । स्मृच. मिताधनस्वामिनः पुत्रिकादेरभाव इत्यर्थः । दायादाः
गतं अपगतं च। धनस्वामिपुत्रिकापितृव्यादयः। अत एवोक्तं संग्रहकारेण | (१) यास्मृ.२११४८; अपु.२५६।३५विश्व.२०१५२ 'पितृद्वाराऽऽगतं द्रव्यं मातृद्वाराऽऽगतं च यत् । कथितं | यस्यै (यस्या); मिता. दा.६७ दद्यादा (देयमा) यस्यै (यासां) दायशब्देन तद्विभागोऽधुनोच्यते ॥ इति । मातद्वाराऽऽ- कीर्तितम् (कल्पयेत् ); अप. दयादा (देयमा); स्मृच.२४५; विर. गतद्रव्यस्य दायशब्दवाच्यत्वात् दायाहत्वं पुत्राणामेव ।
५२३ अपवत; पमा.४८७ (दत्ते त्वधं प्रकल्पयेत् ) एतावदेव : न तु स्त्रीणां, 'तस्मास्त्रियो निरिन्द्रिया अदाया(दीः)
५०२ चतुर्थपादः, स्मरणम्; मपा.६७० कीर्तितम् (कल्पयेत्); दाः' इति श्रुतेः। 'स्त्रीणां दायविभागो नास्ति निरिन्द्रि
रत्न.१६१; विचि.२१६, व्यनि. वर्ष प्रकीर्तितम् (वर्थ
प्रकल्पयेत् ); नृप्र.३६ (दत्ते स्व(शहारिणी) एतावदेव; दात. के विश्वरूपोपन्यस्तान्यपक्षगतम् । विचि. अपगतं, विरगतं १६६ अपवत्; सवि.३७९ प्रथमपादः:३८६; वीमि.२११४८ च । चन्द्र. स्वमतमपगतम् , बालरूपमतं मितागतम् । दत्ते (दत्त): २।१४३ प्रथमपादः; व्यप्र.५४३-५४४ उत्तरार्ध : अपवद्भावः। शेषं अपगतम् ।
दावत् ; व्यउ.१५९; व्यम.४४ पमावत्: ६९व्यप्रवत् ;विता. * शेष मितागतम् ।
३०५ निकं (निके) शेषं व्यप्रवत् : ४४० यस्यै (यस्या);
मर्थः।