________________
व्यवहारकाण्डम्
विद्यमान सरद विटामानेन
(१) सुदायसंबन्धिभ्यो लब्धं सौदायिकम् । दो.७६ । पादत्रयेणाविद्यमाने पत्यौ स्वातन्त्र्यमुक्तम् । 'विद्यमाने
(२) तत्र (सौदायिके) च स्थावरे स्त्रिया दानादिषु तु संरक्षेत्' इत्यभिधानात् । संरक्षेद्भर्तदत्तं भाशया स्वातन्त्र्यं, भर्तृदत्तेषु तु स्थावरातिरिक्तेष्वेव यथेष्टं | विना न विन्यसेदित्यर्थः।
स्मच.२८२ दानादिष्वधिकारः।
+व्यक.१४७ । (३) भर्तृदायमिति व्यपदेशो विभागानन्तरमिति । (३) द्वितीयश्लोकेन सौदायिकाख्यस्त्रीधने पत्यौ | तदुत्तरतास्य वाच्यस्य तत्पूर्वमुत्तरमपि वा । द्रव्याभावे विद्यमानेऽपि स्वातन्त्र्यमुक्तं सदेत्यभिधानात् । तत्कुल एव कालं नयेदित्यर्थः । एतच्च स्थावरं विना
स्मृच.२८२ बोद्धव्यम् । सामान्य
बोद्धव्यम् । सामान्येन तदधिकारस्याभावात् । तत्रापि - (४) आनृशंस्यमदारुणता, तेन यस्मादियं वित्ता- दानादिवज्यं भोगस्तु स्यात् । स्मृसा.६२-३ भावादारुणा न भवत्वेतदर्थ तैः पित्रादिभिर्दत्तं तत्प्र- (४) पत्युर्धनं पतिमरणात्स्वसंक्रान्तं स्त्री यथाकाम जीवनमिति लभ्यते।
विर.५११ विनियुञ्जीत । विन्यसेत् विनियुञ्जीत अक्षान्ता भोगं (५) 'सदे'त्यस्य भर्तरि जीवत्यजीवति वेत्यर्थः। कुर्यात् इति यथेष्टभोगमात्रं न तूत्पथव्ययं कुर्यादिति
बाल.२११४४ फलितम् । 'स्त्रीणां स्वपतिदायस्तु उपभोगफलः स्मृतः' भर्तृदाये स्त्रीणां स्वातन्त्र्यादिविचारः
इति भारतवचनाच्च । विद्यमाने च भर्तरि तद्धनं । भर्तृदायं मृते पत्यौ विन्यसेत्स्त्री यथेष्टतः।
रक्षेन्न यथाकामं विन्यसेत् । 'नापहारं स्त्रियः कुर्यः पति- . पयेत्तत्कुलेऽन्यथा XII
वित्तात्कथंचन । विद्यमाने तु संरक्षेत् ॥' इति मनुवच. . अपुत्रा शयनं भर्तुः पालयन्ती गुरौ स्थिता। नात् । सम्यक्प्रकारेण संरक्षेदित्यर्थः । भर्तृदायाभावे तु
भुञ्जीतामरणात्मान्ता दायादा ऊर्ध्वमाप्नयुः +1 भर्तृकुले तिष्ठेत् 'क्षपयेत्तत्कुलेऽन्यथा' इति मनुवचनात् । : (१) भर्तदायो भर्तदत्तं धनं भर्तदायमनभिधाय न नाभिगृहं गच्छेदित्यर्थः।
चन्द्र.८२ मन्वादिभिर्भर्तृदत्तस्याभिधानात् नारदेनापि भर्तदत्तमन (५) स्वातन्त्र्यापवादमाह-विद्यमानेष्विति । दुहित्राभिधाय भर्तदायस्याभिधानात् । तथा अन्यत्रापि भर्त- दिदायादेषु तत्संरक्षेन्न स्वेच्छया व्ययीकुर्यात् । अन्यथा दत्ते भर्तृदायप्रयोगो दृष्टः।
=दा.७३
दुहित्राद्यभावे । अत्र मृते स्वातन्त्र्योक्त्या जीवति तन्नेति तन्मध्ये तु तदनन्तरोक्त
गम्यते । यथेष्टविनियोगाभावे तत्कुले भर्तकुले क्षपयेत् विनियोजयेदित्यर्थः ।
ॐबाल.२।१४३ : विचि. व्यकगतम् । * शेषं व्यकवत् ।
स्त्रीभिर्हार्य धनम् । स्त्रीधने पत्युरधिकारमर्यादा । स्त्रीणां x विर., विचि.व्याख्यानं 'अपुत्रा शयनं' इति कात्यायन.
स्वधने स्वातन्त्र्यम् । धनानधिकारिणी। वचने मृतापुत्रधनाधिकारक्रमप्रकरणे द्रष्टव्यम् । दात. विर
अथ चेत्स द्विभार्यः स्यान्न च तां भजते पुनः । बद्भावः।
प्रीत्या निसृष्टमपि चेत्प्रतिदाप्यः स तद्बलात्॥ + व्याख्यानं स्थलादिनिर्देशश्च मृतापुत्रधनाधिकारक्रमप्रकरणे द्रष्टव्यः। - सेतु. दागतम् ।
* शेष स्मृचवद्भावः। विचि.२१७ व्यनि. यथेष्टं (तदेष्टं); दात.१८४; व्यप्र.५४४; (१) दा.७८ निस (विस); अप.२।१४७) च (नैव); व्यम.६९; विता.४४३ यिके (यिक); बाल.२।११७, २। व्यक.१४८ अथ चेत्सद्वि (यदि चेदि); स्मृच.२८३; विर. १३५ (पृ.२३८) नारदः, २१४४; सेतु.५३; समु.१३५; ५१४ बलात् (द्धनम् ); स्मृसा.६३ अथ (यदा) च तां विच.१०९.
(चैतां); रत्न.१६२ चेत्प्रतिदाप्यः स (च पतिर्दाप्यश्च); २. (१) दा.७३; व्यक.१४७; स्मृच.२८२; विर.५११ विचि.२२० चेत्प्र (यत्प्र); व्यनि. भजते (भजता); चन्द्र. स्मृसा.६२ क्रमेण नारदः :७१ ष्टतः (च्छतः) पू., नारदः;
८४ च तां (वैता) चेत्प्र (तत्प्र); व्यप्र.५४५ निस् (संस); विचि.२१८ दात.१९०० चन्द्र.८२ ष्टतः (च्छया) पू.
व्यम.७० रत्नवत् , देवल:; विता.४४७, बाल.२।१४४ विता.४४३ तत्कु (दा कु); बाल.११७त्तत्कु (त्तु कु): २॥ दावत् : सेतु.५४ निस (ऽभिस); समु.१३५ स्त्र (च प्र);१४३ ने तु (नेषु); सेतु.५१७ समु.१३५, विच.१०६. | विच.११० निस. (विस) चैत्र (तत्प).