________________
दायभागः स्त्रीधनं खीधनकर्त्य, श्रीधनविभागध -
प्रासाच्छादनवास नामाच्छेदो यत्र योषितः । . तत्र स्वमाददीत स्त्री विभागं रिक्थिनां तथा ॥ 'लिखितस्येति धर्मोऽयं प्राप्ते भर्तृकुले वसेत् । व्याधित प्रेतकाले तु गच्छेद्रन्धुकुलं ततः ॥
(१) स्त्रिया धनं गृहीत्वा यद्यपरभार्यया सह वसति तां चावजानीते तदा गृहीतधनं राशा बलादाच्यः, भक्ताच्छादनादिकं यदि भ न ददाति तदा तदपि खिया दा. ७८
आकृष्य ग्राह्यम् ।
(२) लिखितस्य महतोऽयं धर्मः । यद्वा भर्त. देवस्य स्त्रीधनस्थ पत्रनिविष्टस्यायं धर्मः । प्राप्ते च धने स्त्री भर्तृकुले वसेन्नान्यत्र । अप. २।१४७ (३) यदा प्रीत्या यया भावया धनं दत्तं तां पतिनं भजते ऋतुकालादावपि, तथा ग्रासाच्छादनवासानामाच्छेदो वा भवति, तर व्याप्यायुपहतं पतिमालोक्य स्पधनं दत्तमपि तथा बलाद्ग्राह्यं तच्चाश्रमे तस्यालब्धं भवति, तदापि पत्यादिसकाशाद्ब्रह्ममित्ययं शास्त्रधर्मः । प्राप्ते च तत्र धने सा भर्तुः कुले एव वसेत् । यति व्याधौ तद्वधुकुलं गच्छेदिति यन्धुकुलं तत इत्यस्यार्थः । ०विर. ५१५ (४) लिखितस्य शास्त्रोक्तस्य ऋक्थिनो दायिनः सकाशाद् भार्ग स्वमाददीत इत्ययं धर्म इत्यर्थः चन्द्र.८५
,
(५) स्त्रिया धनं गृहीत्वा वयपरभार्यया सह वसत्येनां यावजानीते तदा गृहीतं तद्धनं राज्ञा बलाद्दाप्यः । भक्ताच्छादन निवासान् यदि भर्ती न ददाति तदा
१४५७
तेऽपि खिया बलाद्द्मायास्तत्पपात धनं वा प्राह्मनिति लोकद्वयस्य 'अथ चेत्' इत्यस्यार्थः । इदमपि तस्या दोपराहित्ये बोध्यम् । व्यप्र. ५४५ (६) वृद्धि द्राशा दाप्य इत्यर्थः । विता. ४४७ 'व्याधितं व्यसनस्थं च धनिकैर्वोपपीडितम् । ज्ञात्वा निसृष्टं यत्प्रीत्या दद्यादात्मेच्छया तु सः ॥ (१) या भर्तारं व्याप्यादिव्यसनेभ्यो मोचवितुं धनं निसृष्टं दत्तं तदात्मेच्छया तस्यै दद्यात् ।
अप. २।१४७
* विचि. विरगतम् ।
(१) दा. ७८ माच्छे (मुच्छे); अप. २।१४७ (-) ददी (दधी); व्यक. १४८; स्मृच. २८३ (विभा... तथा० ) दावत् विर. ५१४ नांव (मस्त) रत्नं. १६९ विवद विधि. २२० विरवत् व्यनि चन्द्र. ८४ पिता (पिता) नांत (नस्त); व्यप्र ५४५ दावत्; व्यम ७० नां तथा (नस्तदा) देवल: ; विता. ४४७ पूच्छादनबाणां छेदो यत्र खियोऽधिक); बाल.२|१४४ दावत्; सेतु. ५४; समु. १३५ नां तथा (नरसदा); विच. ११० चन्द्रवत्
(२) अप. २।१४७ (-) काले तु (कार्ये च ) व्यक. १४८० विर.५१४० विचि. २२०-१ ले कुल (जनं) व्यनि. द्वन्धु (द्भर्तु); चन्द्र. ८४ भर्तृ (पति) तु (च); विता. ४४० प्रेत समु. १३५ भ (प) (
(२) शाला स्त्रियेति शेषः । विसृष्टं अनुज्ञातम् । यद्यपीदं वचनं 'न भर्ता नैव च सुतः' इत्यादिवचनानन्तर्यतो भर्नादिविषयमिति प्रतिभाति तथापि 'अथ चेत्स द्विभार्यः स्यात् ' 'ग्रासाच्छादन' इत्युपरितनवचनपर्यालोचनया भर्त्रेकविषयमिति मन्तव्यम् । स्मृच. २८१
(३) तत्स्वेच्छया स्वामिप्रभृतिदेयादित्यनन्तरवाक्यार्थः । + विर. ५१३. अपकारक्रियायुक्ता निर्लज्जा पार्थनाशिका | व्यभिचाररता या च स्त्रीधनं न च साईति ॥ ज्ञार्थं द्रव्यमुत्पन्नं तस्माद्द्रव्यं नियोजयेत् । x व्यम व्यप्रवद्भावः । + विचि विरगतम् (१) अप. २।१४७ वप (र्वापि ); व्यक. १४८ वप (झोप) बितम् (डिते) तु (च). २८३ (वि) विर. ५१३ ज्ञात्वा (दृष्ट्वा तु (हि); रत्न. १६२ शात्वा ( जात्या)
;
(तत्) सः (पिसा); विचि. ११० पॉप (प) यत् (सं) तु (हि); ध्वनि बिता. ४४७ पॉप (म) समु. १२५.
(२) अप. २।१४० (-) न च सा ( सा च ना); व्यक १४८६.२८२ २९१ चार्थ (वार्थ) विर.५१४ चा (ऽर्थवि) या च (स्त्री तु); स्मृसा. ६३ अपवत्; पमा. ५३२ पका ( पचा) चार्थ (वार्थ) न च सा ( सा न चा ) ; रत्न. १५४ : १६२ निर्लज्जा चार्थ (निर्मर्यादार्थ); विचि. २२१ न च (न तु); व्यनि.; नृप्र.४१ क्रिया (परा) या च (स्त्री तु); दात. १८४ शिका (शिनी); चन्द्र. ८४ दातवत्; व्यप्र. ५१६: ५४५ विचिवत्; व्यम ६२ दातवत् ७० रत्नवत्, देवल: ; विता. ३९८ न च सा (नैवम) : ४४७-८ चार्थ (वार्थ) न च (नैव) सेतु.५५] शिका (शिनी) श्रीधनं न च सां (न च स्त्रीधनम) समु. १३५ रत्नद विच. १११ दातवत्.
(३) मिला. २०१३५ (-) इयमुत्पन्नं (विहितं वि