Book Title: Bhagwati Sutra Vandana
Author(s): Pradyumnasuri, Kantibhai B Shah
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 21
________________ શ્રી ભગવતીસૂત્રનો મંગલ પ્રારંભ सर्वज्ञमीश्वरमनन्तमसंगमग्यं सार्वीयमस्मरमनीशमनीहमिद्धम्, सिद्धं शिवं शिवकरं करणव्यपेतं श्रीमज्जिनं जितरिपुं प्रयतः प्रणौमि १. नत्वा श्री वर्धमानाय श्रीमते च सुधर्मणे, सर्वानुयोगवृद्धेभ्यो वाण्यै सर्वविदस्तथा; एतट्टीका-चूर्णी जीवाभिगमादिवृत्तिलेशांश्च, संयोज्य पञ्चमाझं विवृणोमि विशेषत: किञ्चित् २. अनुवा: सर्वश, श्व२, अनंत, असंगा, अञ्य, साउus, सस्मर, अनीश, अनी8, તેજસ્વી, સિદ્ધ, શિવ, શિવકર, કરણ-ઇન્દ્રિયો અને શરીરરહિત, જિતરિપુ શ્રીમાનું જિનને પ્રયત્નપૂર્વક પ્રણમું છું. ૧. શ્રી વર્ધમાન સ્વામિને, શ્રી સુધર્મગણધરને, સર્વાનુયોગ વૃદ્ધોને અને સર્વજ્ઞની વાણીને નમી, આ સૂત્રની ટીકા, ચૂર્ણિ અને જીવાભિગમાદિવૃત્તિના લેશો-અંશોને संयो® siss विशेषथी. पंयम अंग - भगवती सूत्र - ने. विक छु. २. (Ruuuu) व्याख्यातं 'समवाया' ख्यं चतुर्थमङ्गम्. अथावसरायातस्य 'विआहपण्णत्ति' त्तिसज्ञितस्य पञ्चमाङ्गस्य समुन्नतजयकुञ्जरस्येव, ललितपदपद्धतिप्रबुद्धजनमनोरञ्जकस्य, उपसर्गनिपाताऽव्ययस्वरूपस्य, घनोदारशब्दस्य, लिङ्गविभक्तियुक्तस्य, सदाख्यातस्य, सल्लक्षणस्य, देवताधिष्ठितस्य, सुवर्णमण्डितोद्देशकस्य, नानाविधाद्भुतप्रवरचरितस्य, षट्त्रिंशत्प्रश्नसहस्रप्रमाणसूत्रदेहस्य, चतुरनुयोगचरणस्य, ज्ञान-चरण-नयनयुगलस्य, द्रव्यास्तिकपर्यायास्तिकनयद्वितयदन्तमुसलस्य, निश्चय-व्यवहार-नयसमुन्नतकुम्भद्वयस्य, योगक्षेमकर्णयुगलस्य, प्रस्तावनावचनरचनाप्रकाण्डशुण्डादण्डस्य, निगमनवचनातुच्छपुच्छस्य, कालाद्यष्टप्रकारप्रवचनोपचारचारुपरिकरस्य, उत्सर्गाऽपवादवादसमुच्छलदतुच्छघण्टायुगलघोषस्य, यश:पटहपटुप्रतिरवाऽऽपूर्णदिक्चक्रवालस्य, स्याद्वादविशदांकुशवशीकृतस्य, विविधहेतुहेतिसमूहसन्वितस्य, मिथ्यात्वा-ऽज्ञाना-ऽविरमणलक्षणरिपुबलदलनाय श्रीमन्महावीरमहाराजेन नियुक्तस्य, बलनियुक्त-कल्पगणनायकमतिप्रकल्पितस्य मुनियोधैरनाबाध શ્રી ભગવતીસૂત્ર-વંદના

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178