Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-स - सप्तमवक्षस्कार: सू० ३ मेरुमण्डलयोरबाधाद्वारनिरूपणम्
२१
कथितमिति प्रश्नः, भगवानाह - 'गोयमे' त्यादि 'गोयमा' हे गौतम ! 'चोयालीसं जोयणसहरसाई' चतुश्चत्वारिशत् योजनसहस्राणि 'अट्टय पणवीसे जोयणसए' पञ्चविशत्याधिकानि अष्टौ च योजनशतानि 'अडयालीसं च एगसहिभाए जोयणस्स' अष्ट रत्वारिंशतं तं चैकपष्ठिभागान् योजनस्य ' अबाहाए अन्भतराणंतरे सूरमंडले पन्नत्ते' अभ्यंतरानन्तरमभ्यन्तरतृतीयं सूर्यमण्डलं प्रज्ञप्तं कथितम् । अनेन क्रमेण प्रतिमंडलमबाधा वृद्धौ आनीयमानायां ग्रन्थगौरवं मा भवतु अतस्तज्जिज्ञासूनां बोघनायातिदेशमाह - ' एवं खलु' इत्यादि ' एवं खलु एए उवाएणं' एवमुक्तप्रकारेण मंडलजयप्रदर्शितप्रकारेण अनेनोपायेन प्रत्यहोरात्र मेकैकमंडलपरित्यागरूपेण 'निक्खममाणे सूरिए' निष्क्रामन् लवणसमुद्राभिमुखं मण्डलानि कुर्वन् लवणद्वीप में स्थित सुमेरुपर्वत से कितनी दूर पर तृतीय सूर्यमण्डल सर्वाभ्यन्तर सूर्यमंडल से कहा गया है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा ! चोयालोसं जोयणसहस्साइं अट्ठय पणवीसे जोयणसए अडयालीसं च एगसट्टियाए जोयणस्स अबाहाए अभंतराणंतरे सूरमंडले पण्ण ते' हे गौतम! इस जम्बूद्वीप नामके द्वीप में स्थित सुमेरुपर्वत से ४४८२५ योजन एवं एक योजन के ६१ भागों में से ४८ भाग प्रमाण दूरी पर तृतीय सूर्यमण्डल सर्वाभ्यन्तर सूर्यमं डल से स्थित कहा गया है इसी क्रम से यदि प्रतिमण्डल की दूरी प्रकट की जावे ता ग्रन्थ का कलेवर बढजाने का अंदेशा है अतः ग्रन्थ का कलेवर न बढे इस ख्याल से प्रतिमंडल की दूरी जानने की इच्छावाले व्यक्तियों को समझाने के लिये, सूत्रकार अतिदेश वाक्य द्वारा कहते हैं ( एवं खलु एएवं उवाए) इस मण्डलय में प्रदर्शित प्रकार से अर्थात् हरएक दिन रात में एक एक मण्डल के परित्याग रूप इस उपाय से (निक्खममाणे सूरिए) लवण समुद्र की ओर मण्डलों को करता हुआ सूर्य-अर्थात् लवण समुद्र की ओर जाता સૂર્યંમડળ સર્વાભ્યંતર સૂ મડળથી કહેવામાં આવેલ છે ? એના જવાખમાં પ્રભુ કહે છે'गोयमा ! चोयालीसं जोयणसहस्साइं अट्ठ य पणवीसे जोयणसए अडयालीसं च एगसट्टियाए जोयणस्स अबाहाए अध्यंतरानंतरे सूरमंडले पण्णत्ते' हे गौतम! मा मंजूदीय नाम દ્વીપમાં સ્થિત સુમેરુપર્યંતથી ૪૪૮૨૫ ચેાજન તેમજ એક ચેાજનના ૬૧ ભાગેમાંથી ૪૮ ભાગ પ્રમાણુ દૂર તૃતીય સૂર્યમંડળ સર્વાભ્યંતર સૂ મડળથી સ્થિત કહેવામાં આવેલ છે. આ ક્રમથી જો પ્રતિમ`ડળનુ દૂરપણું' પ્રકટ કરવામાં આવે તે ગ્રન્થકલેવર મહદ્ પ્રમાણમાં થાય એવી શકયતા રહેલી છે. એથી ગ્રન્થકલેવર વધે નહિ, આ વિચારથી પ્રતિમ`ડળનું અતર જાણવાની ઇચ્છા ધરાવતા લેાકેાને સમજાવવા માટે સૂત્રકાર અતિદેશ वाइय द्वारा उहे छे- 'एवं खलु एएणं उवाएणं !' आ भउजमां प्रदर्शित प्रारथी भेटले हरे ! दिवस - शतभां मेड - भउजना परित्याग ३५ या पायथी 'निक्खममाणे सूरिए' લાસમુદ્ર તરક મળેને ખતાવતા, સૂક્ષ્મ અર્થાત્ લવણુસમુદ્ર તરફ્ પ્રયાણ કરતા સૂર્યં
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર