Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०
जम्बूद्वीपप्रज्ञप्तिसूत्रे 'मंदरस्स पव्वयस्स' मेरोः पर्वतस्य 'केवइयाए अबाहाए' कियत्या अबाधया अव्यवधानेन 'सब
भंतराणंतरे' सर्वाभ्यंतरानन्तरम् सर्वाभ्यन्तरात् सूर्यमंडलात अनन्तरं-निरंतरतया जायमानत्वात् द्वितीयम् 'सूरमंडले पन्नत्ते' सूर्यमंलं प्रज्ञप्तं कथितमिति प्रश्ना, भगवानाह-गोयमे' त्यादि 'गोयमा' हे गौतम ! 'चोयालीसं जोयणसहस्साई' चतुश्चत्वारिंशद् योजनसस्राणि 'अट्ट य बावीसे जोयणसए' अष्टौ च योजनशतानि द्वाविंशत्यधिकानि 'अडयालीसं च एगसहिमाए जोयणस्स' योजनस्यैकस्याष्टचत्वारिंशतं भागान् 'अबाहाए' एतावत् प्रमाणकावाधया 'सच्चभंतराणंतरे सूरमंडले पण्णत्ते' सर्वाभ्यन्तरात् प्रथमात् सूर्यमण्डलात् अनन्तरं द्वितीयं सूर्यमंडलं प्रज्ञप्तं कथितम् इति । ___ अथ तृतीयं सूर्यमंडलं ज्ञातुं तद्विषये प्रश्नयन्नाह-जंबुद्दीवेणमित्यादि, 'जंबुद्दीवेणं भंते दीवे' जम्बूद्वीपे खलु भदन्त द्वीपे सर्वद्वीपमध्ये जम्बूद्वीपे इत्यर्थः, “मंदरस्स पव्वयस्स' मन्दरस्य मेरोः पर्वतस्य 'केवइयाए अबाहाए' कियत्या अबाधया 'अभंतर तच्चे सूरमंडले पण्णत्ते' अभ्यन्तर तृतीयम् अभ्यन्तरात् सर्वाभ्यन्तरात्सूर्यमण्डलात् तृतीयं सूर्यमंडलं प्रज्ञप्तं याए अबाहाए सव्वम्भतराणंतरे सूरमंडले पण्णत्ते' हे भदन्त ! इस जम्बूद्वीप नामके द्वीप में स्थित मन्दरपर्वत से कितनी दूर पर एक सर्वाभ्यन्तर सूर्यमंडल से दूसरा सूर्यमंडल कहा गया है ? इसके उत्तर में प्रभु कहते है-'गौयमा ! चोयालीसं जोयणसहस्साई अट्ठय बावीसे जोयणसए अडयालीसं च एगसटियाए जोयणस्स अबाहाए सव्वन्भंतराणंतरे सूरमंडले पण्णत्ते' हे गौतम ! ४४८२२ योजन और एक योजन के ६१ भागों में से ४८ भाग प्रमाण दूरी पर प्रथम सर्वाभ्यन्तर सूर्यमंडल से अनन्तर द्वितीय सूर्यमंडल कहा गया है।
तृतीय सूर्यमंडल को जानने के लिये इस सम्बन्ध में प्रश्न करते हुए गौतमस्वामी प्रभु से पूछते हैं -'जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए अब्भतरतच्चं सूरमंडलं पन्नत्तं' हे भदन्त ! इस जम्बूद्वीप नामके प्रश्न छ है 'जंबुद्दीवेणं भंते ! दीवे मंदरस्स पव्वयस्स केवइयाए अबाहार सव्वभंतराणं तरे सूरमंडले पण्णत्ते' हे मत ! म पूदी५ नाम द्वीपमा स्थित म४२५ तथा से દૂર એક સર્વાત્યંતર સૂર્યમંડળથી બીજું સૂર્યમંડળ કહેવામાં આવેલ છે? એના જવાબમાં प्रभु छ-'गोयमा ! चोयालीसं जोयणसहस्साइं अट्ठय बावीसे जोयणसए अडयालीसं च एगसद्विभाए जोयणस्स अबाहाए सव्वभंतराणंतरे सूरमंडले पण्णत्ते' हे गौतम! ४४८२२
જન અને એક એક એજનના ૬૧ ભાગમાંથી ૪૮ ભાગ પ્રમાણ દૂર પ્રથમ સભ્ય. તર સૂર્યમંડળથી અનંતર દ્વિતીય સૂર્યમંડળ કહેવામાં આવેલ છે.
તૃતીય સૂર્યમંડળને જાણવા માટે આ સંદર્ભમાં પ્રશ્ન કરતાં ગૌતમસ્વામી પ્રભુને पूछे छ- 'जंबुद्दीवेणं भंते ! दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए अब्भतरतच्चं सूरमंडलं पन्नतं' MED! AL'पूदी५ नम दी५ स्थित सुभे५ तथा ४८ ६२ तृतीय
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા