Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७
‘जीवाभिगम भागं प्रक्षिप्य प्रक्षिप्य क्रमशोऽग्रेऽग्रे शर्कराप्रसादि सर्वपृथिवीगतघनोदधि वाहल्यप्रमाणं ज्ञातव्यम् ॥१॥ एवम् 'गाउयं' इति गव्यूतम्-एक क्रोशं रत्न. प्रमा पृथिवीगत घनवातवाहल्ये पक्षिप्य प्रक्षिप्य क्रमशोऽग्रेऽग्ने शरामभादि सर्व पृथिवीगत धनवातबाइल्यममाणं ज्ञातव्यम् २ । एकमेव 'तिमागो गाउ. यस्त' इति विभागो गव्यूतस्य, इति गव्यूतस्य को शस्य त्रिभागः तृतीयो भागः प्रक्षेपणीय इति रत्नप्रपा पृथिवीगत तजुबात बादल्ये क्रोशस्य तृतीयं भाग प्रक्षिप्य प्रक्षिप्य क्रमशोऽऽऽग्रे शर्वराप्रमादि सर्व पृथिवीगत तनुवातवाहल्य प्रमाणं ३ ज्ञातव्यमिति गाथाद्वय भावार्थ इति ।
सम्प्रति -एतेषु धन दध्यादिवलयेषु वर्णाद्युपेत पारितत्वमतिपादनार्थ. माह-'इमीसे णं मते ! एतस्याः खलु भदन्त ! 'रयणप्पभाए पुढवीए' रत्नयोजन के तीन भाग करके उनमें का तीसरा भाग मिलावे, इस प्रकार योजन का तीसरा भाममिला मिलाकर क्रमशः आगे आगे की शर्करा प्रभादि लष पृथिविधों का घनोदधि प्रमाण जान लेना चाहिये ।। इसी प्रकार 'गाउस' इति गव्यून-एक कोश रत्नमाला पृथिवी के पाहल्य प्रमाण में मिलाकर क्रमशः आगे आगे की शर्करा प्रभादि सब पृथिवियों के घनवात के बाहल्य का प्रमाण जान लेना चाहिये ।२। इसी प्रकार 'तिभागो गाउघस्ल' रत्नप्रभा पृथिवी गत तनुवात के पाहल्य प्रमाण में कोश का तीसरा भाग मिला मिलाकर क्रम से आगे आगे की शर्करा प्रभादि सघ पृथिषियों का तनुवात बाहल्य प्रमाण जान लेना चाहिपे ।३। यह दोनों गाथाओं का भावार्थ हुआ।
अब सूत्रकार इन घनोदधि आदि वात वलय में कृष्णवर्णादि वाले જનના ત્રણ ભાગ કરીને તે પૈકીને બીજો ભાગ મેળવવો. આ રીતે એજનને ત્રીજો ભાગ મેળવીને કમશગળ આગળની શર્કરપ્રભા વિગેરે सघणी पृथ्वीयानु धनाधिनु प्रभार सम सेयु१, मेरी प्रमाणे 'गाउय" ઈતિ ગબૂત એક ગાઉ. રત્નપ્રભા પૃથ્વીના બાલ્ય પ્રમાણમાં મેળવીને ક્રમશ પછી પછીની શર્કરપ્રભા વિગેરે સઘળી પૃથ્વીના ઘનવાતના બાહલ્યનું प्रमाण सभ७ वनस, २, मेरी प्रमाणे 'तिभागो गाउयस्स' २त्नाला પૃથ્વીમાં રહેલ તનુવાતના બાહલ્ય પ્રમાણમાં ગાઉનો ત્રીજો ભાગ મેળવવાથી કસથી પછી પછીની શરામભા વિગેરે સઘળી પૃથિવિયેના તનુવાતના બાહલ્યનું પ્રમાણ સમજી લેવું (૩) આ રીતે આ બને ગાથાઓને ભાવાર્થ છે.
હવે સૂત્રકાર ઘનેદધિ વિગેરે વાતવલયમાં કૃષ્ણ વર્ણ વિગેરે વાળું દ્રવ્ય छ, १ से वात प्रगट ३ छे.
'इमीसे ण भंते' त्याह है मगवन् मा २नमा पृथ्वीना २ घनधि