Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयधोतिका टीका ग्रं.३ उ.३ सू.३८ एकोरुक० मनुजीनामाकारादिक ५५७ वदनकरचरणनयनमाला वर्णलावण्ययौदनविलासकलिताः नन्दनवनस्विर चारिण्य इव अप्सरसः, आश्चर्यप्रेक्षणीयाः प्रासादीयाः दर्शनीयाः अभिरूपाः प्रतिरूपाः । तासां खल भदन्त ! मनुजीनां कियति काले आहारार्थे समुत्पद्य ? चतुर्थभक्तस्याहारार्थः समुत्पद्यते ॥७०३८.।
टीका-अथ युगलधर्म समानेऽपि माभूत् पक्तिभेद इति युग्मिनी स्वरूपं प्रश्नयनाह-'एगोरुय मणुईणं' इत्यादि । 'एगोरुय मणुईणं भंते' एक रुकमनुजीला भदन्त ! 'केरिसए आगारभावपडोयारे पन्नत्ते' कीदृशः-कि.माकारव: आकार भावप्रत्यवतारः स्वरूपं प्रज्ञप्तः कथित इति प्रश्ना, भगवानाह-गोयमा' इत्यादि 'गोयमा !' हे गौतम ! 'ताओ णं अणुई श्रो' ताः खलु मनुज्जः 'सुजाय सवंग सुंदरीओ' मुजात सर्वाङ्ग सुन्दय:, सुजातानि यथोक्तप्रमाणोपेतया शाश्नजन्मानि सर्वाणि अङ्गानि-शिरः प्रभृतीनि यास ताः, अतएव सुन्दर्य:-सुन्दराकाराः। 'पहाणमहिलागुणेहि जुत्ता' प्रधानमहिलागुणैर्युक्ताः-प्रधानाः ये हिलागुणा:पियंवदत्व भचिन्तानुवर्तकत्वादयस्तैर्युक्ता इति । 'अच्चंत विसप्पम ण एउम सुकुमाल कुम्मसंठियविमिट्टचलगाओ' अत्यन्त विसमृदु सुकुमार मसंस्थित
'एगोरुपमणुई णं भंते ! के रिसए आमारभाव पडोधारे पानत्ते' इत्यादि मूत्र-३८॥
टीकार्थ-हे भदन्त ! इन एकोहक द्वीप की मनुष्य स्त्रियों का रूप आदि कैसा कहा गया है ? उत्तर में प्रभुश्री गौतम स्वामी को कहते हैं-'गोयमा! तामोणं मणुईओ सुजायसव्चंगसुंदरीओ पहाण महिलागुणेहिं जुत्ता अच्चन विसप्पमाण पउन सुकुमाल कुंम संठित विसिट्ठ चलणा उज्जुमिउय पीधर निरंतर पुढ साहितंगुलीया' हे गौतन ! एकोरुक द्वीप की मनुष्य स्त्रियां यथोक्त प्रमाण में उत्पन्न हुए समस्त अंगों से विशिष्ट होने के कारण बड़ो सुन्दर होती है। प्रधान महिला गुणों से-वे प्रियंवदत्व भतीचित्तानुवर्तकत्व-प्रिय बोलनेवाली पति के विचारो को माननेवाली आदि गुणों से युक्त होती हैं। उनके दोनो पैर
'एगोरुय मणुईणं केरिसए आगारभावपडोयारे पन्नत्ते' त्यात
ટીકાર્થ–હે ભગવન ! એ એકરૂક દ્વીપની મનુષ્ય સ્ત્રિનુ રૂપ વિગેરે કેવું કહેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે કે 'गोयमा ! ताओणं मणुईओ सुजायसम्बंग सुदरीभो पहाणमहिला गुणेहिं जुता अच्चंत विसप्पमाण पउम सकुमाल कुभ संठितविसिटुचलणा, उज्जुमिउय पीवर. निरंतरपुट्ट साहितगुलीया' 3 गौतम ! ४।३४ द्वीपनी मनुष्य लिया ચોક્ત પ્રમાણથી ઉત્પન્ન થયેલા સઘળા અંગોથી વિશિષ્ટ હેવ ના કારણે ઘણીજ સુંદર હોય છે. પ્રધાન મહિલા ગુણોથી એટલે કે તેઓ પ્રિય બોલવા