Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
shruोतिका टीका x ३ उ. ३ सू. ५३ वनपण्डादिकवर्णनम्
८३९
कथ्यते किन्तु तथा प्रतिभासनात् तथोक्तं नीलान सास। नीकोऽवसायो यस्य स तथा, तदा- 'हरिए हरिओमासे' यौवने तान्येव पत्राणि किशत्वं रक्तत्वञ्चाति क्रान्तानि ईषद्धरितानि पाण्डूनि सन्ति हरितानि इत्युपदिश्यन्ते ततस्तद्योगाद् वनपण्डोऽपि हरितः, न चैतदुपचारमात्रं किन्तु तथा घतिभासोऽप्यस्ति, अतएवाह- हरितावभासः - हरितोऽवभासो यस्य स तथा तथा 'सीए सीयोमासे' वाणदविका स्वानि वृक्षाणां पत्राणि शीतानि भवन्ति ततस्तयोगाद् वनपण्डोऽपि शीतः, न चासौ उपचारमात्रात् किन्तु गुणत एव, तथा चाह-शीवावभासः, अधोभागवर्त्तिनां व्यन्तरदेवानां च तदुद्योगे शीतवातस्पर्शः ततः स शीतो चनपण्डोऽवभासते इति । तथाकरके कृष्ण अवस्था को नहीं प्राप्त हुए पत्र वीले कहे जाते है इस पत्र संबंधी नीलिमा के योग से चन को भी नील कहा गया है । पते अपने युवावस्था में किसलय अवस्था को और अपनी लालिमा को छोड देते है- तब वे हरित अवस्था में आजाते है अतः इसके लिये कहा गया है कि यह वनखण्ड किसी २ भाग में हरा है, और हरे रूप से ही इसका प्रतिभास होता है । यह बनखण्ड कहीं कृष्ण है कहीं नील है aat efta है इत्यादि रूप से जो कहा गया है उसका कारण उस २ रूप से वहीं २ वह प्रतिभासित होता है यही बात 'किन्ही किन्हो भासे' आदि पदों द्वारा पुष्ट की गई है जय पत्र अपनी प्रौढावस्था में आते है तब उनमें से हरीतिभाग का धीरे २ अभाव रोकर शुभ्रता आने लगती है शुभ्रता में शीतलता का अर्थात् शीत वाता वास हो जाता है अतः यह वनषण्ड भी उसके योग से कहीं २ 'शीतल सीता वभासः' शीतवात स्पर्शबल है और शीतवात स्पर्शरूप से यह प्रति
ચુવાઅવસ્થામાં કિસલય કુંપળ અવસ્થાને અને પેાતાની લાલિમાને છેાડીદે છે. ત્યારે તે હરિત અવસ્થામાં આવી જાય છે. તેથીજ એ પ્રમાણે કહેલ છે કે આ વનખંડ કાઈ કાઈ ભાગમાં લીલાશ વાળા છે. અને લીલાપણાથીજ તેના પ્રતિભાસ થાય છે. આ વનખંડ કયાંક કયાંક કુષ્ણવણુ વાળા છે યાંક કયાંક નીલવણુ વાળા છે. કયાંક કયાંક હરિત હાય છૅ ઇત્યાદિ રૂપે જે કથન કરવામાં આવેલ છે, તેનું કારણ એ એ રૂપે ત્યાં ત્યાં તે પ્રતિભાસિત થાય છે.
४ वात 'किहो किण्होभासे' विगेरेधी पुष्ट श्वामां आवे हे न्यारे यान પેાતાની પ્રૌઢાવસ્થામાં આવે છે, ત્યારે હરિતપણાના ધીરે ધીરે ભાવ થઇને શ્વેતપણુ' આવવા લાગે છે. શ્વેતપણામાં શીતળતાના અર્થાત્ શીત વાયુને વાસ થઇ જાય છે. તેથી એ વનખંડ પણ તેના ચેાગથી કયાંક કયાંક શીત: शीतावभासः' शीतवायुना स्पर्शवाजी हे मने शीतवायुना स्पर्श ३ ते