Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीवाभिगम
यदुक्तम् - प्राणाः द्वित्रिचतुः प्रोक्ताः भूताच तरत्रः स्मृताः । जीवाः पञ्चन्द्रिया ज्ञेयाः शेषाः सच्वा उदीरिताः ॥ १ ॥ ते माणादयः 'वाइयताए' पृथिवीकायिकतया 'जाव वणस्स इकाइयचाप' यावत्-अकायिकतया तेजस्कायिकतया वायुकायिकतया वनस्पतिकायिकतया 'नेरइयत्ताए' नैरविकल्या 'उत्रन पुन्त्रा' उत्पन्न पूर्वा:- पूर्वमुत्पन्ना एते प्राणादयः पृथिव्यादितया नैरयिकल्या वा ? इति प्रश्नः, भगवानाह - 'हंता' इस्यादि, 'हंता गोषमा !' हन्त, गौतम ! 'अपई अदुवा अठखुत्तो' असकृत् - अनेकवारम् अथवा अनन्तकृत्वोऽनन्तात् वारान् पृथिव्यादि कायिकतया नैरविक तया च सर्वे प्राणादयः समुत्पन्न पूर्वाः संसारस्यानादित्वात् । ' एवं जाव अहे सत्तमाए' एवं यावदधः सप्तम्याम् शर्करा प्रभाव आरभ्य सप्तम नरक पृथिवीसत्व 'प्राणा द्वित्रिचतुःषक्ता भूताश्रनरवः स्मृता जीवरा पञ्चेन्द्रियाज्ञेया शेषाः सत्वा उदीरताः 'पुढचिकाइयसाए जाव वणरसहकाइयत्ताए नेरइयताए उबवन्न पुण्या' पृथिवी काधिक रूप से, यावत् अकाधिक रूप से, तेज कायिक रूप से, वायुकायिक रूप से और वनस्पतिकायिक रूप से तथा नैरयिक रूप से पहिले उत्पन्न हो चुके है ? इसके उत्तर में प्रभुः कहते हैं'हंता गोपमा ! असई अदुवा अनंतखुत्तो' हां गौतम | ये सब प्राणादिक जीवा अनेक बार अथवा अनन्त वार पृथिवीशायिक आदि रूप से पहिले रत्नप्रभा पृथिवी के प्रत्येक नरकावास में उत्पन्न हो चुके हैं। क्यों कि संसार अनादि रूप है 'एवं जाय भई सत्ताए' इसी तरह से शर्कराप्रभा से लेकर अधः सप्तमी तमस्तसा पृथिवी तक के नरकों के नरका वासों में समस्त प्राणी आदि पृथिवी कायिक आदि रूप से एवं नैरयिक रूप
३५२
अ४ि सत्वे। ‘प्राणा द्वित्रिचतुः प्रोता भूताश्च तरव. स्मृत्ताः, जीवा पच्चेन्द्रिया ज्ञेया, शेषाः ः सत्वा उदीरिताः, 'पुढविक्का इयत्ताए जाव वणस्सइ काइयत्ताए नेरइयत्ताए उववन्न पुव्वा' 'पृथ्वीमाथि पाथी, यावत् खायि पाथी, वायुभयिष्ठ પણાથી, અને વનસ્પતિ કાયિકપણાથી, તથા નૈરિયક પણાથી, પહેલાં ઉત્પન્ન थर्ध शूझ्यां हे १ मा प्रश्नना उत्तरमां अनुश्री गौतमस्वामीने ४ है है ' 'तागोमया ! असई अदुवा अण तखुत्तो' हा गौतम ! आ સઘળા પ્રાણ વિગેરે જીવા અનેકવાર અથવા અન તવાર પૃથ્વીકાયિક વિગેરે પણાથી પહેલાં રત્ન પ્રભા પૃથ્વીના દરેક નરકાવાસેમાં ઉત્પન્ન થઇ ચુકયા છે કેમકે સસાર અનાદિ ३५ छे. एव ं जाव अहे समाए' मा साथे शरायला पृथ्वीथी सघने અધઃસપ્તમી તમસ્તમા પૃથ્વી સુધીના નરડાના નરકાવાામાં સઘળા પ્રાણી વિગેરે