Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
-
--
१०८
जीवामिगमसूत्र यता सार्वकालिक सत्यकथनात् शाश्वतत्वं प्रदर्शितमिति । नास्तित्वप्रतिषेध द्वारेण शाश्वतत्वं विधाय सम्मति-विधिमुखेन अस्तित्वं प्रदर्शयति-'भुवि च' इत्यादि, 'भुदि च भवाय भविस्सइय' अभूत् पूर्वज्ञाले रत्नप्रभा भवति च वर्तमानकाले अपि विधते, भविष्यति चानागनकालेऽपि स्थास्यतीति चेति । एवं भूत वर्तमान भविष्यद्य त्रिकालवर्तित्वात् 'धुरा' धुवा इयं रत्नममा । यत एष ध्रुग अतए । 'णियया' नियता निस्तावस्याना, धर्मास्तिकायादिवत् कदापि स्वावस्थानात् न प्रच्यवति । नियतत्वादेव च 'सासमा' शाश्वती प्रलयामावाद् अस्याः शश्वद्धाः । शाश्वतत्वादेव चानवस्तगङ्गा सिन्धु प्रवाह प्रवृत्तावपि पद्मपाण्डरीकहूद इवान्तर पुद्गलापचयेऽपि अन्यतर पुद्गल पचयाभावात् 'अक्खया' होता है-वही अनन्त कहा जाता है इस तरह यह रत्नप्रभा पृथिवी त्रिकालावस्थायी है-अतः इसमें शाश्वतता है इस प्रकार निषेध मुख से रत्नप्रभा में विशाल वर्ती सत्य का कथन सा शाश्वतता दिखलाई अब विधिमुख से वे इलमें अस्तित्व का कथन करते हैं-'भुर्विच भवद च, भविस्सइय' यह रत्नप्रभा पृथिवी पूर्वकाल में थी, वर्तमान काल में है, और भविष्यत् काल में रहेगी इस रीति से यह भूत, वर्तमान और भविष्यत् काल में अस्तित्व विशिष्ट होने से 'धुवा ध्रुव है, ध्रुव होने से यह 'णियया' धर्मास्तिकायादि द्रव्यों की तरह कभी भी अपने स्थान से चलिग नहीं होती है नियत होने से यह 'सासया' शाश्वत है क्योकि इसका प्रलय नहीं होता है। शाश्वत होने से ही यह अक्षय-विनाश रहित है-जैसे पद्महूद और पुण्डरीक हूद गंगाરીતે આ રત્નપ્રભા પૃથ્વી ત્રણે કાળમાં રહેવાવાળી છે. તેથી તેમાં શાશ્વતપણું છે આ પ્રકારના નિષેધ મુખથી રત્નપ્રભા પૃથ્વીમાં ત્રિકાલવત્તિ સત્વ બતાવીને શાશ્વતતા બતાવવામાં આવેલ છે.
वे विधिभुमथी तो मामा मस्तित्वनु ४थन ३२ छ 'भुविध, भवइ य, भविस्सइ य' । २(नामा पृथ्वी पडेसाती , पतभानमा छे, અને ભવિષ્યકાળમાં રહેશે. આ રીતે આ ભૂત, વર્તમાન, અને ભવિષ્યકાળમાં मस्तित्ववाजी पाथी 'धुव' ध्रुप छे. अने ध्रुव उपाथी 'नियया' घस्तिय વિગેરે દ્રવ્યની જેમ કોઈ પણ વખતે તે પિતાના સ્થાનથી ચલાયમાન થતી नथी. मने निश्चित पथीत 'सासया' यावत छे भ? तो प्रक्षय થતું નથી. શાશ્વત હેવાથીજ તે અક્ષય અવિનાશી છે. જેમ પદ્મ કમળ સરોવર અને પુંડરીક સરોવર ગંગા અને સિધુ નદીના પ્રવાહમાં પ્રવૃત્તિ