Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१६१
1 मे यद्योतिका टीका प्र.३ उ. २०१२ करयां पृथिव्यां कति नरकावासाः सहस्सा' नरकावासशतसहस्त्राणि तानि सर्वाणि स्थानपदानुसारेणोपयुज्य वक्त व्यानि, कियrपर्यन्ë वक्तव्यानि तत्राह - 'जान' इत्यादि, 'जाव अहे सत्तमाएं पुढवीए' यावदधः सप्तस्याः पृथिव्या नरकावासा वर्णिता स्तावत्पर्यन्तमित्यर्थः अथाधः सम्या नरकावासान् सूत्रकारः प्रदर्शयति- 'अहे समाए' इत्यादि, 'अहे सत्तमाए' इत्यस्यालापकमकारो यथा - अहे समाए णं भंते ! पुढवीए अठुत्तरसयस हरसवाहल्लाए उबरं केवइयं योजाहिता हा केवइयं वज्जेता यज्झे' अधः सप्तम्याः खलु भइन्छ ! पृथिव्या अष्टोत्तरशतसहस्रवाहल्यापा उपरि कियत्कम् अगाध पत्रः कियत्कं वर्जयित्वा मध्ये 'केवइए' कियति - फिल्ममाणे क्षेत्रे 'वाया' किमन्तः 'अणुसरा' अनुसरा नोसर येभ्यस्ते अनुत्तराः सर्वोत्कृष्टा अतएव 'महइ महानग' महातिमहालया :- अतिविशाळा, अतएव 'महानिरया' महादिरया महानरका ः ब्रताः ? ' एवं पुच्छिबच्चे' एवं - पूर्वोक्त
सपसहरुला' जहाँ जितने लाख मरकाबार कहे गये हैं वहां वह सब अच्छी तरह feere arके 'जाय जहे लसमाए पुढबीए' यावत् अधः सप्तम पृथिवी तक कहलेना चाहिये
अब सूत्रकार अधः शतमी पृथिवी के नरकावासों को कहते हैं'अहे वत्तमाए' इत्यादि । 'आहे तसलाए' हे भदन्त अधातमी पृथिवी के जिसका बाहल्य एक लाख आठ हजार योजन का है उसके उपर के भाग में कितना जयाह करके अर्थात् कितना भाग छोडकर तथा नीचे का कितना भाग छोडवर 'मझे' मध्य के कितने खाली भाग में कितने 'अनुत्तरा' अनुसार सर्वोत्कृष्ट अत्यन्त विशाल
Pets
જમાં જેટલા લાખ નરકાવાસે કહેવામાં આવેલ હાય, ત્યાં તે બધા જ સારી शेते विचार पुरीने 'जाद अहे सत्तमा पुढवीर' यादत् अधःससभी मेटॅले તમસ્તમા નામની સાતમી પૃથ્વી સુધી કહી લેવું જોઈએ.
હવે સૂત્રકાર અધસપ્તમી પૃથ્વીના નરકાવાસેતું કથન કરે છે ‘છો सत्तमाए' छत्यादि
'अहे सत्तमाए'. डे लगवन् अधः सप्तभी पृथ्वीना डे नेतुं माहस्य कोठ લાખ આઠ હજાર ચેાજનનુ' છે, તેની ઉપરના ભાગમાં કેટલું' અવગ'હન કરીને अर्थात् टसेो भाग छोडीने तथा नीयेनेो डेंटला लाग छोडीने 'मज्झे' सुने वयमांना मेटला जाडी लाभां टया 'अणुतरा' अनुत्तर सर्वोत्कृष्ट अत्यंत વિશાળ ઘણુા માટા અને તેથી જ 'महानिरया' भहा २४ उडेला ?
नो० २१
3
S
*1=