________________
महव्वय - अभिधानराजेन्द्रः।
महव्वय काष्टेन वा कलिञ्चेन वा-जुद्रकाष्ठरूपेण अङ्गुल्या वा शला- से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायकया वा अयःशलाकादिरूपया शलाकाहस्तेन वा शलाकासं पावकम्मे दिया वा रात्रो वा एगो वा परिसागो वा घातरूपेण (णालिहिज त्ति) नालिखेत् न विलिखेत् । न घट्ट येत् न भिन्द्यात् तत्र ईषत्सकृद्वा लेखन, नितरामनेकशा वा
| सुत्ते वा जागरमाणे वा से सिएण वा विहुणेण वा तालिअंविलेखनं, घट्टनं चालन,भेदो विदारणम् ,एतत्स्वयं न कुर्यात्, टेण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा तथा अन्यमन्येन वा नालेखयेन विलेखयेत् न घट्टयेत् न भेद- | पिडणेण वा पिहूणहत्थेण वा चलेण वा चलकप्मेण वा येत् । तथा अन्य स्वत एव आलिखन्तं वा विलिखन्तं वा घ.|
हत्थेण वा मुहेण वा अप्पणो वा कायं बाहिरं वाऽवि पुदृयन्तं वा भिन्दन्तं वा न समनुजानीयादित्यादि पूर्ववत् । दश०४०। (अग्रेतन सूत्रम् श्राउक्काय'शब्दे द्वितीयभागे२७
| ग्गलं न फूमेजा न वीएज्जा अन्नं न फूमावेजा न वीयापृष्ठे गतं तव्याख्याऽपि किंचित्तत्र) एतत् किमित्याह-| वेजा अन्नं मंतं वा वीयंतं वा न समणुजाणेजा। जाव(नामुसेज त्ति )नामृषेत् न संस्पृशेत् नाऽऽपीडयेत् न प्रपी
ज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि डयेत् नाऽऽस्फोटयेत् न प्रस्फोटयत् नाऽऽतापयेत् न प्रतापयेत् । तत्र सकृदीषद्वा स्पर्शनमामर्षणम् , अतोऽन्यत् संस्प
न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते ! र्शनम् । एवं सकृदीपद्वा पीडनमापीडनमतोऽन्यत् प्रपीडनम्- पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥१३॥ एवं सकृदीपद्वा स्फोटनमास्फोटनम् , अतोऽन्यत्प्रस्फोटनम्, | (से भिक्खू वेत्यादि-यावत्-जागरमाणे वा) इति पूर्ववदेव । एवं सदीपद्वा तापनमातापनम् विपरीत प्रतापनम् , एत- (से सिएण वेत्यादि) तद्यथा सितेन वा विधवनेन वा तास्वयं न कुर्यात् , तथा अन्यमन्येन वा नामर्षयत् न संस्पर्श- लवृन्तेन वा पत्रेण वा शाखया वा शाखाभतेन वा पेहुणेन येत् नापीडयेत् न प्रपीडयेत् नास्फोटयेत् न प्रस्फोटयेत् वा पेहुणहस्तेन वा चलेन वा चेलकर्णेन वा हस्तेन वा मुखेनातापयेत् न प्रतापयेत् , तथा छान्यं स्वत एव श्रामृषन्तं वा न वा । इह सितं चामरं, विधवनं-व्यजनं, तालवृन्तं तदेव संस्पृशन्तं वा पीडयन्तं वा प्रपीडयन्तं वा आस्फोटयन्तं मध्यग्रहणच्छिद्रं द्विपुटं, पत्रं पद्मिनीपत्रादि, शाखा वृक्षडालं वा प्रस्फोटयन्तं वा आतापयन्तं वा प्रतापयन्तं वा न सम- शाखाभङ्गं तदेकदेशः, पेडणं मयूरादिपिच्छं, पेहुणहस्तकस्तनुजानीयादित्यादि पूर्ववत् ।
त्समूहः, चेलं-वस्त्रं, चेलकर्णस्तदेकदेशः, हस्तमुखे प्रतीते, से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खा-1 एभिः किमित्याह-आत्मनो वा कार्य स्वदेहमित्यर्थः, बाह्य वा यपावकम्मे दिया वा राम्रो वा एगो वा परिसागो
पुद्गलम् उष्णोदनादि,एतत्किमित्याह-(न मिज्जा इत्यादि) न
फूत्कुर्यात् न व्यजेत् । तत्र फूत्करणं मुखेन धमनं,व्यजनं चमवा सुत्ते वा जागरमाणे वा से अगणिं वा इंगालं वा
रादिना वायुकरणम्, एतत्स्वयं न कुर्यात् , तथा अन्यमन्येन मुम्मरं वा अच्चि वा जालं वा अलायं वा सुद्धोगणिं वा
वा न फूत्कारयेत् न व्याजयेत् । तथा अन्यं स्वत एव फूत्कुउकं वा न उजिजा न घडेजा न उजालेजा न पज्जालेजा न | वन्तं वा व्यजन्तं वा न समनुजानीयादित्यादि पूर्ववदेव । निव्बावेजा अन्नं न जावेजा न घडावेज्जा न उजालावेजा। सेभिक्खू वा भिक्खुणीवा संजयविरयपडिहयपच्चक्खायन पञ्जालावेज्जा न निव्वावेज्जा अन्नं उंजंतं वा घट्टतं वा | पावकम्मे दिया वा राम्रो वा एगो वा परिसागो वाउज्जालंतं वा निव्वावंतं वा न समणुजाणज्जा जावज्जीवाए
सुत्ते वा जागरमाणे वा से बीएसु वा बीयपइद्वेसु वा. रूतिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कार- ढेसु वा रूढपइट्ठसु वा जाएसु वा जायपइढेसुवा हरिएसु वा वेमि करतं पि अन्नं न समणुजाणामि तस्स भंते! पडि- हरियपइद्वेसु वा छिन्नेसु वा छिन्नपइवेसु वा सचित्तेसु कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । सत्र-१२। वा सचित्तकोलपडिनिस्सिएसु वा न गच्छेजा न चिडेजा (जाव जागरमाणे वत्ति ) पूर्ववदेव ( से अगणि वेत्यादि)। न निसीइजा न तुयडेजा अन्नं न गच्छावेजा न चिट्टातद्यथा-अग्निं वा अङ्गारं वा मुर्मुरं वा अर्चि ज्वालां वा वेजा न निसीयावेजा न तुयद्यावेजा अन्नं गच्छंतं वा अलातं वा शुद्धाग्नि वा उल्कां वा इहाऽयःपिण्डानुगतोऽ चिटुंतं वा निसीयंतं वा तुयद॒तं वा न समणुजाणेजा जाग्निः, ज्वालारहितोऽङ्गारः, विरलाग्निकणं भस्म मुर्मुरः, मूला
वञ्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेग्निविच्छिन्ना ज्वाला अर्चिः, प्रतिवद्धा ज्वाला, अलातमु
मि न कारवेमि करतं पिअन्नं न समणुजाणामि तस्स भंते! मुकम् , निरिन्धनः शुद्धोऽग्निः, उल्का गगनाऽग्निः, एतकिमित्याह-(न उंजेज्जा) नोत्सिश्चेत् (न घट्टेज्जा)न घट्ट
पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । १४ । येत् न उज्ज्वालेयत् न निर्वापयेत् । तत्रोञ्जनमुत्सेचन, घट्टनं
(से भिक्खू वेत्यादि-यावत्-जागरमाणे वेति ) पूर्ववदेव । सजातीयादिना चालनम् , उज्ज्वालनं व्यजनादिभिवृद्धया- ( से वीएसु वेत्यादि ) तद्यथा-बीजेषु वा बीजप्रतिष्ठितेषु वा पादन, निर्वापणं विध्यापनम् । एतत्स्वयं न कुर्यात् , तथा रूढेषु वा रूढप्रतिष्ठितेषु वा जातेषु वा जातप्रतिष्ठितेषु वा अन्यमन्येन वा नोत्सेचयेत् न घट्टयेत् नोज्ज्वालयेत् न निर्वा हरितेषु वा हरितप्रतिष्ठितेषु वा छिन्नेषु वा छिन्नप्रतिष्ठिपयेत् , तथा अन्य स्वत एव उत्सिञ्चयन्त वा घट्टयन्तं वा तेषु वा सचित्तेषु सचित्तकोलप्रतिनिश्रितेषु वा, इह बीज उज्ज्वालयन्तं वा निर्वापयन्तं वा न समनुजानीयादित्यादि शाल्यादि तत्प्रतिष्ठितम् आहारशयनादि गृह्यते । एवं सर्वत्र पूर्ववत्।
वेदितव्यम्। रूढानिस्फुटितबीजानि,जातानि स्तम्बीभूतानि,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International