Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1431
________________ बुग्गाहिय अभिधानराजेन्द्रः। बुग्गाहिय द्वीपं ग्राहिता सुतस्य च जन्म वृद्धिश्चाभवत् , भोगांश्च तेन सुवर्णकारदृष्टान्तमाहसह भोकमारब्धाः न्युड्रहणं च कृतम् , नौवणिजश्च विराध लोभण मोरगाणं, भव्वग ! छिज्जेज मा हु ते कमा । यन्तः एवंविधा व्युडाहिताः प्रशापनाया अयोग्याः । छादेमि तंबएणं, जति पत्तियसे न लोगस्स ॥ ३४३ ॥ तथा चाहपुदि वुग्गाहिया केइ, णरापंडियमाणिणो। कश्चिद्-वोन्दः सुवर्णकारेण भणितो, यथा-भव्यक ! भाणेच्छंति कारणं किंचि, दीवजाते जहा णरे ॥ ३४० ॥ गिनेय ! ' मोरगाणं' ति कुण्डलानां लोभेन मा ते-तव करें पूर्व ब्युहाहिताः केचिन्नराः पण्डितमानिनः नेच्छन्ति का छिद्यताम् , अतो यदि लोकस्य न प्रत्ययसे ततस्तं प्रयरणं किंचित् (श्रोतुं )द्वीपजातो यथा नरः । च्छ छादयाम्यहमित्यक्षरार्थः। भावार्थस्त्वयम्-" एगस्स वोंदस्स जच्चसुवन्नर्घाडयाणि कुंडलानि कन्नेसु सुवन्नकाअथ एवं शीलदृष्टान्तमाह रेण दिवाणि । तो तेण भन्नइ-भागिणेज ! अहं तव एते चंपा अणंगसेणो, पंचत्थं थेरणयण दुमवलए। एवं करेमि जहा पगाणियस्स वि पंथे वच्चमासस्स न विहपासणयणसावग, इंगिणिमरणे य उववातो॥३४१॥ कोइ हरह । अन्नहा ते सुवराणलोभेण चौरहिं कराणा छिचम्पायामनङ्गसेनः सुवर्णकारः कुमारनन्दीति तस्य ज्जेस्संति । तेण भणियं एवं होउ त्ति । कलाएण ते कुंनामान्तरम् । तस्य च पंचशीलद्वीपवास्तव्याभ्यामप्सरोभ्यां डले घेनं अन्ने सुवनरिरीयामया काउं दिएणा , भणब्युद्भाहितस्य स्थविरेण तत्र नयनम् , द्रुमश्च वटवृक्षोऽपान्त ओ य जणो भणिहिइ कलाएण सुट्टोवरात्रो न य ते पत्तिराले दृष्टः तत्रारोहण स्थविरस्य वलये श्रावर्ते गत्वा मर ज्जियवं, एवं पडिवज्जित्ता निग्गो । लोगो जो जो पाणम् । 'विहपास' ति विहगाः पक्षिणस्तषां दर्शनं तैः पञ्चशी सहसो सो भणड सुंदरा रीरिया। से भणइ सोवन्नयाए लद्वीपनयनं हासप्रहासाभ्यां भूय इदानीं तस्य श्रावकेण तुज्झे विसेसं न याणह । च बहुतरं प्रज्ञाप्यमानस्य तस्यङ्गिनीमरणप्रतिपत्तिः ततः प किं चशशीले द्वीप उपपात इत्यक्षरार्थः । कथानकं तु सुप्रतीतं बहुविस्तरं चेति कृत्वा न लिख्यते । जो इत्थं भूतत्थो, तमहं जाणे कलातमामो य । अन्धदृष्टान्तमाह वुग्गाहितो न जाणति,हितएहि हितं पि भयंतो ॥३४४॥ अंधलगभत्तपत्थिव-किमिच्छ सेजऽम धुत्तवंचणता । योऽत्र कोऽपि भूतार्थः-परमार्थः तमहं जाने कलादमामकअंधलभत्तो देसो, पव्वयसंघाडणा हरणा॥३४२॥ व जानाति, एवमसौ तेन सुवर्णकारेण व्युहाहितो हितेः अन्धभक्त:-कश्चित्पार्थिवः स किमपीप्सितं शय्याउन्ना- पुरुषैः हितमपि भण्यमानो न जानाति । ईदृग्व्युहेण मूदिदानं ददाति । धूर्तेन च तेषां वञ्चना , कथमित्याह-अ- ढा मन्तव्याः। अज्ञानमूढादयस्तु सुगमत्वात् नाख्याता न न्धलभक्तोऽमुको देशः समस्ति तत्र युष्मान्नयाम इत्युक्त्वा व्याख्याता अत एवास्माभिारगाथायामेव व्याख्याता पर्वते संघाटना कृता, परस्परं लगयित्वा तत्र भ्रामिता इति। इत्यर्थः । ततो हरणं तदीयं द्रव्यं कृत्वा गता इत्यक्षरार्थः । अथैषां मध्ये के मूढाः के वा व्युह्राहिता इति दर्शयन्नाहभावार्थः पुनरयम्-अन्धपुरं नगरं तत्थ अणधो राया, सो य अंधभत्तो । तेण सभं काउं अंधलयाण अग्गाहारो रायकुमारो वणिओ, एते मूढा कुला य ते दो वि । दिनो । तत्थ खाणपाणाइएसु परिग्गहिया सुस्सूसिजंता बुग्गाहिया य दीवे, सेलंधर भद्दए चेव ॥ ३४५ ॥ अच्छति । तेसिं सुबहु दव्वं अत्थि । अन्नया य एगेण यो राजकुमारो मातृप्रतिसेवको,यश्च वणिग्यटिको वोन्दाधुत्तेण दिट्ठा तो सुस्सूसामि त्ति मिच्छोवयारेण ते अ- स्यो ये च ते सेनापतिमहत्तरसत्के द्वे अपि कुले पते तीव उवचरंति । अनया तेण अंधलया भणिया-अम्हं सूढा मन्तव्याः । यस्तु द्वीपजातः पञ्चशैलसुवर्णकारो ये अंधलगामो जत्थ अम्हे वसामो सो सम्वो वि देसो अंधलग- चान्धा यश्च भद्रकः सुवर्णकारभागिनेयः उपलक्षणत्वात् दत्तो । राया य तत्थ अंधलाणं अम्मापियरं तुज्झे पत्थ ये च भरतादिकुशास्त्रेषु भाविता अक्षाने मूढा एते व्युदुविहिया जइ इच्छह तो तत्थ णमो। तेहिं हच्छियं । त- ब्राहिता मन्तव्याः। श्रो रातो नीणेत्ता नाइदृरेण भणिया,इहत्थिचोरा जइभे स. अथैषां मध्ये के प्रवायितुं योग्याः के वा नेत्याहमं भामिया भणिया य पत्थरे गेएहह , जो किंचि श्रे मोत्तूण वेदमूढं, अप्पडिसिद्धा उ सेसका मूढा । तरधणं अस्थि तो अप्पेह । ते देमि । वीसंभेण अप्पियं । तो तेण ते पुरिल मग्गिल्लस्स लाइत्ता अन्नोनलग्गा महंतं सि घुग्गाहिता य दुट्ठा, पडिसिद्धा कारणं मोत्तुं ॥ ३४६ ॥ लं छिन्नटंक डोंगरसमं जो भेअल्लियह तं पहाणज्जाह । जह वेदमूढं मुक्त्वा ये शेषा द्रव्यक्षेत्रमूढादयस्ते अप्रतिषिद्धा, लोको भणइ-पमुसियो केण वि अंधो डोंगरं भामिय प्रवाजयितुं कल्पन्ते इत्यर्थः । ये तु व्युडाहिता दुष्टाश्च जो ण दत्ते चोर त्ति उपहणिज्जाद, एवं भणित्ता पलाणा । कषायदुष्टादयस्ते कारणं मुक्त्वा प्रतिषिद्धाः कारणे तु ते य गोवालमाईहिं दिट्ठा भगति य-मुद्धा बरागा डोंगरं कल्पत इति भावः। भामिया धुत्तेणं, तो पभाते चोर त्ति काउं पत्थरे .किमर्थमेते प्रतिषिद्धा इत्याह-- विवंति , ढोयं च न दिति। जं तेहि अभिग्गहिये, आमरणं ताए तं न मुंचंति । १-पत्रशल सम्मत्तं पिस लग्गति,तेसि कत्तो चरित्तगुणा ॥३४७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488