________________
बुग्गाहिय अभिधानराजेन्द्रः।
बुग्गाहिय द्वीपं ग्राहिता सुतस्य च जन्म वृद्धिश्चाभवत् , भोगांश्च तेन
सुवर्णकारदृष्टान्तमाहसह भोकमारब्धाः न्युड्रहणं च कृतम् , नौवणिजश्च विराध
लोभण मोरगाणं, भव्वग ! छिज्जेज मा हु ते कमा । यन्तः एवंविधा व्युडाहिताः प्रशापनाया अयोग्याः ।
छादेमि तंबएणं, जति पत्तियसे न लोगस्स ॥ ३४३ ॥ तथा चाहपुदि वुग्गाहिया केइ, णरापंडियमाणिणो।
कश्चिद्-वोन्दः सुवर्णकारेण भणितो, यथा-भव्यक ! भाणेच्छंति कारणं किंचि, दीवजाते जहा णरे ॥ ३४० ॥
गिनेय ! ' मोरगाणं' ति कुण्डलानां लोभेन मा ते-तव करें पूर्व ब्युहाहिताः केचिन्नराः पण्डितमानिनः नेच्छन्ति का
छिद्यताम् , अतो यदि लोकस्य न प्रत्ययसे ततस्तं प्रयरणं किंचित् (श्रोतुं )द्वीपजातो यथा नरः ।
च्छ छादयाम्यहमित्यक्षरार्थः। भावार्थस्त्वयम्-" एगस्स
वोंदस्स जच्चसुवन्नर्घाडयाणि कुंडलानि कन्नेसु सुवन्नकाअथ एवं शीलदृष्टान्तमाह
रेण दिवाणि । तो तेण भन्नइ-भागिणेज ! अहं तव एते चंपा अणंगसेणो, पंचत्थं थेरणयण दुमवलए। एवं करेमि जहा पगाणियस्स वि पंथे वच्चमासस्स न विहपासणयणसावग, इंगिणिमरणे य उववातो॥३४१॥
कोइ हरह । अन्नहा ते सुवराणलोभेण चौरहिं कराणा छिचम्पायामनङ्गसेनः सुवर्णकारः कुमारनन्दीति तस्य ज्जेस्संति । तेण भणियं एवं होउ त्ति । कलाएण ते कुंनामान्तरम् । तस्य च पंचशीलद्वीपवास्तव्याभ्यामप्सरोभ्यां डले घेनं अन्ने सुवनरिरीयामया काउं दिएणा , भणब्युद्भाहितस्य स्थविरेण तत्र नयनम् , द्रुमश्च वटवृक्षोऽपान्त
ओ य जणो भणिहिइ कलाएण सुट्टोवरात्रो न य ते पत्तिराले दृष्टः तत्रारोहण स्थविरस्य वलये श्रावर्ते गत्वा मर
ज्जियवं, एवं पडिवज्जित्ता निग्गो । लोगो जो जो पाणम् । 'विहपास' ति विहगाः पक्षिणस्तषां दर्शनं तैः पञ्चशी
सहसो सो भणड सुंदरा रीरिया। से भणइ सोवन्नयाए लद्वीपनयनं हासप्रहासाभ्यां भूय इदानीं तस्य श्रावकेण
तुज्झे विसेसं न याणह । च बहुतरं प्रज्ञाप्यमानस्य तस्यङ्गिनीमरणप्रतिपत्तिः ततः प
किं चशशीले द्वीप उपपात इत्यक्षरार्थः । कथानकं तु सुप्रतीतं बहुविस्तरं चेति कृत्वा न लिख्यते ।
जो इत्थं भूतत्थो, तमहं जाणे कलातमामो य । अन्धदृष्टान्तमाह
वुग्गाहितो न जाणति,हितएहि हितं पि भयंतो ॥३४४॥ अंधलगभत्तपत्थिव-किमिच्छ सेजऽम धुत्तवंचणता । योऽत्र कोऽपि भूतार्थः-परमार्थः तमहं जाने कलादमामकअंधलभत्तो देसो, पव्वयसंघाडणा हरणा॥३४२॥ व जानाति, एवमसौ तेन सुवर्णकारेण व्युहाहितो हितेः अन्धभक्त:-कश्चित्पार्थिवः स किमपीप्सितं शय्याउन्ना- पुरुषैः हितमपि भण्यमानो न जानाति । ईदृग्व्युहेण मूदिदानं ददाति । धूर्तेन च तेषां वञ्चना , कथमित्याह-अ- ढा मन्तव्याः। अज्ञानमूढादयस्तु सुगमत्वात् नाख्याता न न्धलभक्तोऽमुको देशः समस्ति तत्र युष्मान्नयाम इत्युक्त्वा व्याख्याता अत एवास्माभिारगाथायामेव व्याख्याता पर्वते संघाटना कृता, परस्परं लगयित्वा तत्र भ्रामिता इति। इत्यर्थः । ततो हरणं तदीयं द्रव्यं कृत्वा गता इत्यक्षरार्थः ।
अथैषां मध्ये के मूढाः के वा व्युह्राहिता इति दर्शयन्नाहभावार्थः पुनरयम्-अन्धपुरं नगरं तत्थ अणधो राया, सो य अंधभत्तो । तेण सभं काउं अंधलयाण अग्गाहारो
रायकुमारो वणिओ, एते मूढा कुला य ते दो वि । दिनो । तत्थ खाणपाणाइएसु परिग्गहिया सुस्सूसिजंता
बुग्गाहिया य दीवे, सेलंधर भद्दए चेव ॥ ३४५ ॥ अच्छति । तेसिं सुबहु दव्वं अत्थि । अन्नया य एगेण यो राजकुमारो मातृप्रतिसेवको,यश्च वणिग्यटिको वोन्दाधुत्तेण दिट्ठा तो सुस्सूसामि त्ति मिच्छोवयारेण ते अ- स्यो ये च ते सेनापतिमहत्तरसत्के द्वे अपि कुले पते तीव उवचरंति । अनया तेण अंधलया भणिया-अम्हं सूढा मन्तव्याः । यस्तु द्वीपजातः पञ्चशैलसुवर्णकारो ये अंधलगामो जत्थ अम्हे वसामो सो सम्वो वि देसो अंधलग- चान्धा यश्च भद्रकः सुवर्णकारभागिनेयः उपलक्षणत्वात् दत्तो । राया य तत्थ अंधलाणं अम्मापियरं तुज्झे पत्थ ये च भरतादिकुशास्त्रेषु भाविता अक्षाने मूढा एते व्युदुविहिया जइ इच्छह तो तत्थ णमो। तेहिं हच्छियं । त- ब्राहिता मन्तव्याः। श्रो रातो नीणेत्ता नाइदृरेण भणिया,इहत्थिचोरा जइभे स. अथैषां मध्ये के प्रवायितुं योग्याः के वा नेत्याहमं भामिया भणिया य पत्थरे गेएहह , जो किंचि श्रे
मोत्तूण वेदमूढं, अप्पडिसिद्धा उ सेसका मूढा । तरधणं अस्थि तो अप्पेह । ते देमि । वीसंभेण अप्पियं । तो तेण ते पुरिल मग्गिल्लस्स लाइत्ता अन्नोनलग्गा महंतं सि
घुग्गाहिता य दुट्ठा, पडिसिद्धा कारणं मोत्तुं ॥ ३४६ ॥ लं छिन्नटंक डोंगरसमं जो भेअल्लियह तं पहाणज्जाह । जह वेदमूढं मुक्त्वा ये शेषा द्रव्यक्षेत्रमूढादयस्ते अप्रतिषिद्धा, लोको भणइ-पमुसियो केण वि अंधो डोंगरं भामिय प्रवाजयितुं कल्पन्ते इत्यर्थः । ये तु व्युडाहिता दुष्टाश्च जो ण दत्ते चोर त्ति उपहणिज्जाद, एवं भणित्ता पलाणा । कषायदुष्टादयस्ते कारणं मुक्त्वा प्रतिषिद्धाः कारणे तु ते य गोवालमाईहिं दिट्ठा भगति य-मुद्धा बरागा डोंगरं
कल्पत इति भावः। भामिया धुत्तेणं, तो पभाते चोर त्ति काउं पत्थरे
.किमर्थमेते प्रतिषिद्धा इत्याह-- विवंति , ढोयं च न दिति।
जं तेहि अभिग्गहिये, आमरणं ताए तं न मुंचंति । १-पत्रशल
सम्मत्तं पिस लग्गति,तेसि कत्तो चरित्तगुणा ॥३४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org