________________
(१४२९)
अभिधानराजेन्द्रः। वुकम्म-व्युतक्रम्य-अम्य०। आगत्यत्यर्थे, सूत्र०२७०३० सम्यक प्रयोक्ता,अन्तभूतिकारितार्थत्वाद्वा प्रयोजयिताभवती
ति द्वितीयम् । तथा स एव यानि श्रुतस्य पर्यवजातानि-सू. बुग्गह-ध्युग्रह-पुं० । विशेषेण उद्ग्रहः । दण्डादिप्रहारजनि
पार्थप्रकारान् धारयति-धारणाविषयीकरोति तानि काले तं युवं व्युद्ग्रहः । उत्स०१७ १०। संग्रामे,प्रव०२६७ द्वार।
काले-यथावसरं न सम्यगनुप्रवाचयिता भवति-न पाठयतीव्यापा० का स्था०। दण्डादिघातजनिते बिरोधे,कलहे,
त्यर्थः इति तृतीयम्।काले अनुप्रवाचयितेत्युक्तम् तत्र गाथा:उत्त०१७ मा “बुग्गहो त्ति वा कलहो त्ति वा भंड
___ “कालकमेण पत्तं, संवच्छरमाइणा उ जं जम्मि । णं ति वा विवादो त्ति वा एगटुं" नि०० १६ उ० । परस्प
तं तम्मि-चेव धीरो, बाएजा सो य कालोऽयं ॥१॥ रविग्रहे,व्य०७ उ०। मिथ्याभिनिवेशे, स्था०५ ठा०३ उ० ।
तिवरिसपरियागस्स उ, आयारपकप्पनाममज्झयणं । बुग्गहवाण-विग्रहस्थान-न० । कलहाश्रये, स्था।
चउबरिसस्स य सम्म,सूयगडं नाम अंग ति ॥२॥ आयरियउवज्झायस्स गं गणंसि पंच बुग्गहट्ठाणा प
दसकप्पब्बवहारा, संवच्छरपणगदिक्खियस्सेव ।
ठाणं समवानोऽवि य, अंगे ते अट्ठवासस्स ॥ ३ ॥ एणत्ता । तं जहा-बायरियउवज्झाए णं गणंसि पाणं
दसवासस्स विवाहो, एकारसवासयस्स य इमे उ । वा धारखं वा नो सम्म पउंजेत्ता भवति १, पायरियउ-1 खुड़ियविमाणमाई, अज्झयणा पंच नायव्वा ॥४॥ वज्झाए णं गणंसि आधारातिणियाते कितिकम्मं नो बारसवासस्स तहा, अरुणुववायाइ पंच अज्झयणा । सम्म पउंजित्ता भवति २, पायरियउवज्झाए गणंसि जे|
तेरसवासस्स तहा, उढाणसुयाइया चउरो॥५॥
चोहसवासस्स तहा, पासीविसभावणं जिणा विन्ति । सुतपजवजाते धारेंति ते काले काले णो सम्ममणुप्पवा- पनरसवासगस्स य,विट्ठीविसभावणं तह य॥६॥ तित्ता भवति ३, आयरिश्रउवज्झाए गणंसि गिलाणसेह- सोलसवासाईसु य, एक्कोत्तरखुडिएसु जहसंखं । चेयावच्चं नो सम्ममभुट्टित्ता भवति४, आयरियउवज्झाए|
चरणभावणमहासुवि-ण भावणा तेयगनिसग्गा ॥ ७॥
इणवीसवासगस्स, उ दिट्ठिवाश्रो दुवालसममंग । गणंसि प्रणापुच्छितचारी याऽवि हवइनो आपुच्छियचा
संपुरणवीसवरिसो, अणुवाई सब्यसुत्तस्स ॥ ८॥ इति, री ५, आयारियउवज्झायस्स णं गणंसि पंचाऽवुग्गहट्टा
तथा स एव ग्लानशैक्षवैयावृत्त्यं प्रति न सम्यक स्वणा पण्णता, तं जहा-आयरियउवज्झाए गणंसि आणं यमभ्युत्थाता-अभ्युपगन्ता भवतीति चतुर्थम् । तथा स एव वा धारणं वा सम्मं पउंजित्ता भवति, एवमाधारायिणि- गणमनापृच्छय चरति क्षेत्रान्तरसंक्रमादि करोतीत्येवं शीयाते सम्म किइकम्मं पउंजित्ता भवइ, पायरिअउवज्झाए
लोऽनापृच्छयचारी। किमुक्तं भवति-नो आपृच्छबचारीति
पञ्चमं विग्रहस्थानम् । स्था० ५ ठा० १ उ०। णं गणंसि जे सुतपज्जबजाते धारेति ते काले काले सम्म
व्युदग्रहस्थान-नाविप्रतिपत्ती,स्था०६टा० ३ उ० । व्युनअणुपवाइत्ता भवइ , पायरिभउवज्झाए गणंसि गि
हेण मिथ्याऽभिनिवेशेन विप्रतिपत्त्यर्थे, स्था० ६ ठा०३ उ०। लाणसेहवेयावच्चं सम्मं अन्भुद्वित्ता भवति, पायरियउ
बुग्गहवकंत-व्युद्ग्रहव्युत्क्रान्त-पुं०। कलहं कृत्वा निष्कान्ते, वज्झाते गणंसि आपुच्छियचारी याऽवि भवति; णो अणा- |
नि० चू०१६ उ०। पुच्छियचारी । (सू. ३६६)
बुग्गाहिय-व्युद्ग्राहित-त्रि० । प्रतारिते, सूत्र० १७० ३ अ० तथा प्राचार्योपाध्यायस्येति समाहारद्वन्द्वः कर्मधारयो वा,
पकरटीकतविपर्यासे. स्था०३ ठा सतश्चाचार्यस्योपाध्यायस्य 'गणसि'त्ति गणे विग्रहस्था
संप्रति व्युहाहितं व्याचिख्यासुः द्वीपजातरष्टान्तमाहनानि-कलहाश्रयाः, प्राचार्योपाध्यायौ द्वयं वा गणे-गणविषये प्रामां-हे साधो ! भवतेदं विधेयमित्येवंरूपामादि
| पोतविवत्ती आव-म सत्तफलएण गाहिया दीयं । ष्टिं धारणांन विधेयमिदमित्येवंरूपां नो-नैव सम्यग् औ- सुतजम्मवडिभोगा, बुग्गाहणणा व वणियाए ॥३३॥ चित्येन प्रयोक्ता भवतीति साधवः परस्परं कलहायन्ते अस- एगो वणिजो तस्स भजा अईव इट्टा, सो वाणिज्जेण गंतुम्यग्नियोगाद् दुनियन्त्रितत्वाच्च । अथवा-अनौचित्यनि- कामो तं पापुच्छति । तीए भणिय-अहं पि आगच्छायोक्ताग्माचार्यादिकमेव कलहायन्ते इत्येवं सर्वत्रेति । अथवा मि, तेण सा नीता । सा गुम्विणी समुहमज्मे विणटुं जागूढार्थपदैरगीतार्थस्य पुरतो देशान्तरस्थगीतार्थनिवेदनाय णवसं । सा फलगं बिलग्गा अंतरदीवे पसा । तत्थेव पजागीतार्थो यदतिचारनिवेदनं करोति साजा, असकृदालो- ता दारगं । सो वणिश्रो समुहे मनो। सा महिला म्मि बेसनादानेन तत्प्रायश्चित्तविशेषावधारणं सा धारणा, योन, वदारए संपलग्गा । तीए सो बुग्गाहिमो-जा माणुसं पिसम्यक प्रयोक्नेति, स कलहभागिति प्रथमम् । तथा स एव छिज्जासि तो नासेज्जासि, ते माणुसहवेण रक्खसा। अन्न'आहाराइणियाए 'त्ति रत्नानि द्विधा द्रव्यतो, भावतश्च । या दुब्वाहयपोपण वणिया आगया। ते दटुं सो नासह । तेहि तत्र द्रव्यतः कर्केतनादीनि, भावतोशानादीनि । तत्र रत्नैः- माय बुग्गाहिओ केण वि, कहं वि अल्लीणे पुच्छियो । सानादिभिर्व्यवहरतीति रात्निकः बृहत्पर्यायः यो यो रा- सव्वं कहर , तेहिं बहुसो पनाविमो एवं महापावं परिनिको यथारालिकं तद्भाषस्तता तया यथारानिकतया- ब्वयाहि तहा वि जो परिचयति" । अथातरार्थः-पोतः प्रयथाज्येष्ठ कृतिकर्म-चन्दनकं विनय एवं वैमयिकं सच्चन बहणं तस्य विपत्तिः पापनसस्वा च यथा सा फलकेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org