________________
बीससाबंध
बीसाबंध - विवसाबन्ध - ५० स्वभावसंपद्ये, पुत्रलानां का पापत्यादिना रूपेण बन्धे, सुष० १ ० १ ० १ ० बंधण ' शब्दे पञ्चमभागे १२२३ पृष्ठे दर्शितोऽयम् । ) वीससिय- वैसिक पुं० बिनसा परिणामसिद्धे संध्यारागादौ, श्रा० म० १ ० ।
(१४१०) अभिधानराजेन्द्रः ।
- विश्वसेन- पुं० । विश्वा हस्त्यश्वरथपदातिचतुरङ्गवलसमेता सेना यस्य स विश्वसेनः । चक्रवर्तिनि सूत्र० १ ० ७ ० शान्तिजिनपितरि ति० प्रा० म० अहोरा त्रस्याष्टादशे मुहूर्से, ज्यो० २ पाहु० । जं०। बीसाएमा विस्वादयत्-त्रि विशेषेण स्पादयति, ०३
"
1
श० १ उ० ।
-
वीसा - विष्वाण पुं० । विश्वस् - खुम् । पत्यत्वे बलोपे " लुप्त-य-र-व-श-ष-सां श-ष-सां दीर्घः " ॥ ८ ॥ ६ ॥ ४३॥इति इकारस्य दीर्घः। विष्वाणः । बीसाणो । भोजने, प्रा० बीसावणिज - विस्वादनीय त्रि० विशेषतः स्यादनीये प्र
।
"
शा० १७ पद ४ उ० ।
वीसाम विश्राम ५० तुम-प-र----सांश पां बा " ॥ ८ । १ । ४३ । इति मकारस्य । प्रा० । क्षमापनये, आ० म० १ ० ।
-
वीसामण - विश्रामण-- न० । श्रमापनयनकरणे, ध० ३ अधि० । बीसाल- मिथि घा० संयोजने "मिसाल मेली ॥ ८ । ४ । २८ ॥ इति मिश्रयतेएर्यन्तस्य वौसालमेलवी इत्यादेशौ । वीसाला । मिश्रयति । प्रा० ४ पाद । वीसास विश्वास ५० विश्वाखयतीति विश्वासः । व्ययद्वारे वञ्चनाया करणे, व्य० ३ उ० । त्वं मम माता भगिनी दुहिता वा तो मा मेचीरेव पयोऽनुरूपे अविरुद्धे वचने, बृ० ३ उ० । नि० चू० । वीसुं विष्वच्-अव्य०। " ध्वनिविश्वचोरुः " ॥ ८ । १५२॥ इत्यादेरस्य उस्वम् । प्रा० । 60 लुप्त-प-र----स
-
66
|
ष - सां दीर्घः " ॥ ८ । १ । ४३ । इति इकारस्य दीर्घौ वा । प्रा० । "स्व" | ८ | १ | २४ ॥ इत्यन्त्यस्वरे परेऽनुस्वारो वा प्रा० पृथगर्थे विशे० प० 1 नि० चू० ।
वीलुंडवस्य विष्वगुपाश्रय-पुं० विश्व भेदेन उपाश्रय आश्रयः । पृथक पृथगाधये, प्रोय० ।
- ।
बीसुंकरण- विष्वकरण-न० । विसंमेोगकरणे व्य०७ उ०
9
Jain Education International
न० चू० ।
बीसुंभण--विष्वग्भवन्--न० । मरणे, शरीरात् पृथग्भवणे, स्था०
५ ठा० २३० । बृ० । व्य० ।
वी-देशी- पृथगित्यर्थे ३० ना० ७ वर्ग ७३ गाया । वीसेगि विश्रेणिस्त्री० । विषमश्रेणौ, मञ्चाः क्रोशन्तीति म्यायाद् वित्रेय्पियस्थित, विशे० । व्य० । स्था० ।
पति
बीइयग-भयानक न० भयोत्पादके प्रश्न० १ ० द्वार
था० म० ।
,
वीहि-वीथि-श्री० । रथ्यादिशेने प्रा०म० १० प थि, आचा० १ ० १ ० ३ उ० ।
शुक्रस्य नव वीथयःसमधरणितादुपरिष्टादयो जनशताभ्यन्तरचारिणो ग्रहविशेषस्य व्यतिकरमाह
सुक्कस्स णं महागहस्स नव विहीओ पसत्ताओ, तं जहा - हयवीही गयवीही गागवीही बसहवीही गोवीही उरगवीही यवीही मियवीही वेसाणरवीही । (सू०६६६ )
शुक्रस्य महाग्रहस्य नव वीथ्यः - क्षेत्रभागाः प्रायस्त्रिभित्रिभिति तत्र संज्ञा बीधी पीथीत्येवं ससर्वत्र । संज्ञा च व्यवहारशेषार्थे या चेह हयवीथी साऽन्यत्र नागवीथीति रूढा, नागवीथी वैरावणपदमित्येतासांच
भद्राप्रसिद्धाभिरायाभिः क्रमेण लिखते -" भरणी स्वात्याग्नेयं, नागाला वीधिकतरे मार्गे रोहिण्यादिरिभाख्या, श्रादित्यादिः सुरगजाख्या ॥ १ ॥ " ( श्राग्नेय कृतिका आदित्यं पुनर्वसुरिति ) “वृषभाख्या वैयादि पैत्र्यादिः, श्रमसादिच्यमे जरवाण्याः । प्रोष्ठपदादिचतुष्के गोवीविस्तासु मध्यफलम् ॥ २ ॥ वैश्यं मया मध्यमे इति-मार्गे प्रोष्ठपदा पूर्वभाद्रपदा ) "अजबधी हस्तादि-मृगवीथी केन्द्र देवतादिः स्यात् । दक्षिणमार्गे वैश्वानर्याषाढद्वयं ब्राहम्यम् ॥ ३ ॥ इन्द्रदेवता ज्येष्ठा ब्राम्यमभिजिदिति) “तासु भृगुर्विचरति, नागगजेरावतीषु वीचिषु वेद्बहुवर्षेत्जेयः सुलभीषधयोऽर्थवृद्धि ॥ ४ ॥ पशुमध्यम-सस्यफलादिर्यदा चरेद्भृगुजः । श्रजमृगवैश्वानरवीविवादितो लोकः ॥ ५ ॥” इति पीथिविशेपचारे ण व शुक्रादयो ग्रहा मनुजादीनामनुग्रहोपघातकारिणो भवन्तीति द्रव्यादिसामन्या कर्मणामुदयादिसद्भावादिति । स्था० ६ ठा० ३ ३० | सूत्र० । पं० ६० । उभयोरपि पार्श्वयोरेकैकश्रेणिभावेन श्रेणिद्वये, जी० ३ प्रति० ४ अधि० ।
वीडिया वीथिका श्री० मार्गे, स्था० ६ ठा०३ ३०
--
--
वुइय उक्त-- त्रि० । स्वरूपतः प्रतिपादिते, सूत्र० २ श्रु० १ श्र०।
स्था० ॥ भ० ।
सुंद-वृन्द-न० । “उदत्यादी" ॥ ८ ॥ १ ॥ १३१ ॥ इति बुंदार-वृन्दारक-पुं० "निवृत्त तुम्हारा ४८।१। उत्त्वम् । समूहे. प्रा० १ पाद । १३२ ॥ इति ऋत उस्वम् । देवते, प्रा० १ पाद । बुंदावणन्दावनउदत्वा
।
19
॥ ॥
॥ ८१ ॥ १३२ ॥ इति त उत्पम् मधुरासविधे स्वनामप्रसिद्धे धरण्ये, प्रा० । बुकंत-व्युत्क्रान्त-जि० परिणते विध्वस्ते, आया० २ ०
"
१ ० १ ० १ उ० ।
बुकंतजोखिय-व्युकान्तयोनिक प०। कान्ता अपगता योनिरुत्पत्तिस्थानं यत्रतत्यु कान्तयोनिकम् । प्राके, पिं युतिपुरान्ति श्री० उत्पस मे
For Private & Personal Use Only
19
www.jainelibrary.org