________________
(१४०८) वीरियाऽऽयार अभिधानराजेन्द्रः।
वीससापरिणय वीरियाऽऽयार-वीर्याचार-पुं०। अनिहतबाह्याभ्यन्तरसामर्थ्य-1
१उ०२प्रक० । स्वपक्षाच्छावकादेः,परपक्षाद मिथ्यादृष्टयास्य सतोऽनन्तरोनषट्त्रिंशद्विधे शानदर्शनाद्याचारे, यथा- | देरविभ्यति प्राणातिपाताद्यकृत्यं सेवमाने,जीत० । स्वपक्षतः शक्तिप्रतिपत्तिलक्षणे पराक्रमणे, प्रतिपत्तौ च । यथाबलं पाल- परपक्षतो वा निर्भयं प्राणातिपातादिसेविनि, व्य०१० उ० । ने, ध०१ अधिक। स्था० । आचा।
वीसत्थत्त-विश्वस्तत्व-न । विश्वासे, परस्परगुह्यगोपनविइदाणि वीरियायारो--
षये प्रत्यये, ०१ उ०३ प्रक० । अणिगृहियबलविरिओ, परक्कमइ जो जहुत्तमाउत्तो।
| वीसत्थमंतभेय-विश्वस्तमन्त्रभेद-पुं०। विश्वस्ता-विस्वासजुजइ य जहाथामं, णायन्वो वीरियायारो ॥४३॥ । मुपगता ये मित्रकलत्रादयस्तेषां मन्त्रो-मन्त्रणं तस्य भेदःवीरियं ति वा बलं ति वा सामत्थं ति वा परकमे तिवा प्रकाशनम् । खदारमन्त्रभेदनरूपे पञ्चमे तिचारे, ध०। तस्याथामो ति वा एगट्ठा । सति बलपरक्कमे अकरणं गृहणं नुवादरूपत्वेन सत्यत्वाद्यद्यपि नातिचारता घटते, तथापि निगृहणं अगृहणं बल-सारीरं संघयणोवेवया । बीरियं मन्त्रितार्थप्रकाशनजनितलज्जादितो मित्रकलत्रादेर्मरणादिसं. णाम-शक्तिः, सा हि वीर्यान्तरायक्षयोपशमाद्भवति । भवेन परमार्थतोऽस्याऽसत्यत्वात्कथंचिद्भङ्गरूपत्वेनातिचारअहवा-बल एव वीरियं बलबीरियं परक्कमते आचरते- तेव , गुह्यभाषणे गुह्यमाकारादिना विज्ञायाऽनधिकृत एव त्यर्थः । जो इति साहू यथा उक्तं यथोक्नं अव्वत्थं जुत्तो श्रा- गुह्य प्रकाशयति, इह तु स्वयं मन्त्रयित्वैव मन्त्र भिनत्तीत्यजुत्तो वा; अप्रमत्तेत्यर्थः । जुजइय-'जुजिर' योगे,जोजयति च, नोर्भेद इति पञ्चमो ऽतिचारः । ध० २ अधिक। चशब्दः समुच्चये, कहं जोजयति?, अहथाम णाम--जहावीसत्थसहावासा-विश्वस्तसुखावासा-स्त्री० । विश्वस्ताना थामं पा (गड) ययलक्खणेण जगारस्स बंजणे लुत्ते सरे ठिते निर्भयानामनत्सुकानां वा सुखः-सुखस्वरूपः शुभो वा श्राअहथामं भवति,एवं करेंतस्स गायब्वो बीरियायारो वीरिया- | वासो यस्यां सा तथा । सुखनिवसजनायां पुरि, औ०ारा०॥ यारपमाणपसिद्ध पच्छित्तपरूवणत्थं च भाइ ।
वीसदेवा-विष्वग्देवा-स्त्री० । उत्तराषाढायाम् . सू० प्र० १० णाणे दंसणे चरणे, तावच्छत्ती सती य भेदेसु ।।
पाहु। विरियं ण तु होवजा, सटाणारोवणा बेंते ॥ ४४॥ |
वीसम-विश्रम-धाश्रमापनयने, “विथमेर्णिब्वा" ॥४१५६॥ अदविहोणाणाऽऽयारो, दसणाऽऽयारो वि अट्टविहो, चरि- विश्रभ्यतेर्णिब्या इत्यादेशे-णिव्वाइ । अन्यत्र-वीसमइ । वित्ताऽऽयारो वि अट्टविहो,तवाऽऽयारोबारसविहो,एते समुदि- धामति । प्रा०। प्रश्न । ना छत्तीसं भवंति । एतेसु छत्तीसतिसुभेदेसु वीरियं तहावे.
वीसर--विस्मृ-धा० । अनुभूतविषयकोबोधाभावे, “विस्मुः यव्वं जाव हावेतस्स य सट्टाणारोवणाभवति । सट्टाणारोवणा
पम्हुस-विम्हर-वीसराः” ॥ ८।४ । ७५ ॥ इति विस्मरतेणाम-सटाणारोवणायारं हावेतस्स जं णाणायारे पच्छित्तं
सिरादेशः। वीसरह । विस्मरति । प्रा० ४ पाद। तं चैव भवति । एवं सेसेसु वि पच्छित्तं सट्टाणं । एसा चेव ' सटाणागेवणा । गतो वीरियाऽऽयारो। नि० चू०१ उ०। ।
विस्वर-त्रि० । विरूपध्वनिषु, विपा०२ श्रु०७ अ० । "श्रवीरुण-वीरुण-पुं० । पर्वकभेदे, प्रज्ञा० १ पद।
व्यायामेव रूवंतं वीसरसरं भरणइ" नि० चू० १६ उ० । वीरुत्तरवडिंसग-वीरोत्तरावतंसक-न । चतुर्थदेवलोकस्थवि | वीसरिण-व्युत्सर्जन-न० । “गोणादयः " ॥८।२ । १७४ ॥ मानभेदे, स० ६ सम।
इति व्युत्सर्जनस्थाने वीसरिणादेशः । त्यागे, प्रा०२ पाद । वीलण-देशी-पिच्छिले, दे० ना० ७ वर्ग ७३ गाथा। वीसलदेव-विश्वलदेव-पुं० । गुर्जरधरित्र्यां धवलकपुररावीली-देशी-तरङ्गे, दे० ना० ७ वर्ग ७३ गाथा ।
ज्ये वीरधवलनृपानन्तरे वस्तुपालतेजःपालाभ्यां प्रसिद्धवीवाह--विवाह-पुंज परिणयने,जी०३ प्रति०४ अधि० प्रश्न।।
मन्त्रिभ्यामभिषिक्ने स्वनामख्याते नृपे, ती०४१ कल्प । वीसंदण-विस्यन्दन--न० । अर्द्धनिर्दग्धघृतमध्यक्षिप्ततन्दुलनि
| वीससा-वीस्रसा-स्त्री० । विगता ससना विनसा। श्रा० चू०
१० । स्वभावे , विश० भ० । झा० । जरायाम् , पन्ने खाद्यपदार्थे, वृ०१ उ०२ प्रक०। पं०व०। सूत्र०। प्र
जरापर्यायतया लोके रूढस्य स्वभावार्थत्वात् । भ० ११० व० । 'अम्हा णं पुण वीसंदणं अविगई' त्ति, बृहच्चूर्णिकृत् ।
३ उ०। वीसंभ-विश्रम्भ-पुं० । विश्वासे, दर्श०४ तत्त्व । 'वीसंभनि
वीससाकरण--विनसाकरण-नाविगता ससना विरसा तवेसिश्राणं "लुप्त-य-र-व-श-ब-सांश-ष-सां दीर्घः" ॥८ |
स्करणम् । विगतप्रयोगकरणे करणभेदे, श्रा०चू०१०। ।१।४३ ॥ इति श्रादेः स्वरस्य दीर्घः । प्रा०१ पाद ।
( इदं च सभेदं 'करण ' शब्दे तृतीयभागे ३६० पृष्ठे बीसंमणवेस-विश्रम्भवेष-पुं० । संविग्नवेषधारिणि,०३ उ०।।
व्याख्यातम् ।) वीसंभर-विश्वम्भर-पुं० । जीवविशेषे, ओघ ।
वीससापरिणय-विसापरिणत-त्रि० । स्वभावपरिणते, भ० वीसत्थ-विश्वस्त-त्रि० । दोभाभावेन (कल्प० १ अधि०१८ श०१ उ० । विश्रस्तपरिणामेन चाभोगोऽपि पुराणक्षण) निर्भये, अनुत्सुके, शा०१ श्रु०१०। विश्वासवति, तयेति विश्रसा स्वभावतस्तत्परिणता अभ्रेन्द्रधनुरादिनिरुत्सुके, बा.१ थु.. । औ । रा। मिरुद्रिग्ने, -। पदिति । स्था३ ठा०३ उ.।
३५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org