________________
(१४०८) अभिधान राजेन्द्रः ।
वीरिय
des गोयमा ! जहा नेरइया एवं० जाव पंचिदियतिरिक्खजोणिया, मणुस्सा जहा श्रोहिया जीवा । नवरं सिद्धवजा भाणियव्वा, वाणमंतरजोइसवेमाणिया जहा नेरइया । सेवं भंते ! (सेवं ) भंते । ति । सू०-७१ )
'सिद्धा णं श्रवीरिय' ति सकरणवीर्याभावादवीर्याः सिद्धाः, 'सेलेसिपडिवनगा य' त्ति शीलेशः- सर्वसंवरंरूपचरणप्रभुस्तस्येयमवस्था, शैलेशो वा - मेरुस्तस्यैव या Sवस्था स्थिरता साधर्म्यात्सा शैलेशी, सा च सर्वथा योगनिरोधे पञ्च हखाक्षरोच्चारकालमाना तां प्रतिपन्नका ये ते तथा, 'लद्विवीरिएणं सवीरियत्ति वीर्या न्तरायक्ष यक्षयोपशमतो या वीर्यस्य लब्धिः सेव तद्धेतुत्वाद्वीर्ये लब्धिवीर्ये तेन सवीर्याः । एतेषां च क्षायिकमेव लब्धिवीर्यम् ' करणवीरिएणं' ति लब्धवीर्यकार्यभूता क्रिया करणं तद्रूपं करणवीर्य, 'करणवीरिएंस - वीरिया विवीरिया वि'त्ति तत्र सवीर्याः-उत्थानादिक्रियावन्तः श्रवीर्यास्तूत्थानादिक्रियाविकलाः, ते चापर्याप्त्यादिकालेsaगन्तव्या इति । 'नवरं सिद्धवज्जा भाणियव्व' त्ति श्रीघिकजीवेषु सिद्धाः सन्ति, मनुष्येषु तु नेति, मनुष्यदण्डके वीर्य प्रति सिद्धखरूपं नाध्येयमिति । भ० १० ८ उ० । क्रियाधिकार एवेदमाह
,
दो भंते ! पुरिसा सरिसया सरितया सरिव्वया सरिसभंडमत्तोवगरणा अनमने सद्धिं संगामं संगामेन्ति तत्थ णं एगे पुरिसे पराइराइ, एगे पुरिसे पराइजर, से कहमेयं भंते ! एवं १, गोयमा ! सवीरिए पराइइ, अवीरिए पराइजइ । से केऽट्ठे० जाव पराइजइ १, गोयमा ! जस्स णं वीरियवज्झाई कम्माई णो बद्धाई णो पुट्ठाइं० जाव नो अभिसन्नागयाई नो उदिन्नाई उवसंताई भवन्ति से पराइराइ, जस्स गं वीरियवज्झाई कम्माई बद्धाई • जाव उदिन्नाई नो उवसंताई भवंति से गं पुरिसे पराइ अइ, से तेणऽट्टेणं गोयमा ! एवं बुच्चइ-सवीरिए पराइ - इ, अवीरिए पराइजइ । ( सू० ७० )
' सरिसय त्ति सदशकौ कौशलप्रमाणादिना ' सरितयति सत्व - सदृशच्छवी 'सरिव्वयं' ति सहग्वयसौ -- समानयौवनाद्यवस्थौ 'सरिसभंडमत्तोवगरण' ति भाण्डं - भाजनं मृन्मयादि मात्रो मात्रया युक्त उपधिः स च कांस्य भाजनादिभोजनभण्डिका भाण्डमात्रा वा गणिमादिव्यरूपः परिच्छदः उपकरणानि - अनेकधावरण महणा दीनि ततः सदृशानि भाण्डमात्रोपकरणानि ययोस्तौ त था, अनेन च समानविभूतिकत्वं तयोरभिहितं 'सवीरिए ' तिसवीर्य : ' वीरियवज्झाई ति वीर्य वध्यं येषां तानि तथा। भ० १०८ उ० । वीर्यप्रतिपादकेऽष्टमे सूत्रकृताङ्गाध्ययने, आ० चू० ४ ० ।
वीरियंतराय -- वीर्यान्तराय- न० अन्तरावपापकर्मभेदे, यदुदयवशाद् बलवान् नीरुजो वयस्थोऽपि च तृणकुरजीकरणे प्यसमर्थो भवति । कर्म० १ कर्म० । यदुदयवशात्सत्यापि
Jain Education International
For Private
वीरियाता
नीरुजि शरीरे यूनोऽल्पप्राणता भवति । कर्म० ६ कर्म० । स० । वीरियद्भिवण - वीर्यर्द्धिवर्णन - न० । प्रकर्षरूपायाः शुद्धाचारवललभ्यायास्तीर्थकरपर्यवसानाया वीर्यर्द्धवर्णने, ध० १
अधि० ।
वरियता - वीर्यता- स्त्री० । वीर्ययोगाद् वीर्यः प्राणी तद्भावो वीर्यता | अथवा वीयैमेव स्वार्थिकप्रत्ययाद्-वीर्याणां वा भावो वीर्यता । वीर्यभावे, भ० १ श० ४३० ॥ वीरियपवाय- -वीर्यपवाद - न० । सकर्मेतराणां जीवानामजीवानां च वीर्ये प्रवदतीति वीर्यप्रवादम् । कर्मण्यण् प्रत्ययः । चतुर्दशपूर्वाणां तृतीये पूर्वे, तस्य पदपरिमाणं सप्ततिपदशतसहस्राणि । नं० सं०
वीर्याभिधायिनः पूर्वस्य स्वरूपमाह
वीरपुव्वस्स अट्ठवत्थू अट्ठ चूलियावत्थू पत्ता । ( सू० ६२७ )
'वीरियपुव्वे' त्यादि वीर्यप्रवादास्यस्य तृतीयपूर्वस्य वस्तूनि-मूलवस्तूनि अध्ययनविशेष आचारे ब्रह्मचर्याध्ययनवत् चूलावस्तूनि त्वाचाराप्रवदिति वस्तुवीर्यादेव गतयोऽपि भवन्तीति । स्था० ८ ठा० ३ उ० ।
वीरियपवायरस यं पुव्वस्स एकसत्तारं पाहुडा पत्ता । ( सू० ७१x )
' वीरियपुण्यस्स ' त्ति तृतीयपूर्वस्य 'पाहुड' सि प्राभृतमधिकारविशेषः । स० ७१ सम० ।
वीरियफड्डय - वीर्यस्पर्धक - न० । त्रित्वेन एकत्र समुदितेषु असंख्येयवीर्यभागान्वितेषु जीवप्रदेशेषु, कर्म० ५ कर्म० । वीरियबल - वीर्यबल - न० । वीर्यमेव बलं वीर्यबलं यद्वशात् गमनागमनादिकासु विचित्रासु क्रियासु वर्त्तते यश्चापनीय सकलकलुषपटलमनवरतानन्दभाजनं भवति । तथाभूते बलभेदे, स्था० १० ठा० ३ ३० ।
वीरियलक्खण - वीर्यलक्षण - न० । लक्षणभेदे, विशे० । श्रा० म० । ( वीयैलक्षणम् : लक्खण' शब्देऽस्मिन्नेव भागे ५६३ पृष्ठे गतम् । )
वीरियसंपण - वीर्यसंपन्न - त्रि० । वीर्यमुत्साहातिरेकस्तेन सम्पन्नः । स्था० ८ ठा० ३ उ० । सपराक्रमे, कल्प० १ अधि० ५ क्षण ।
वीरियस जोगसद्दव्यया-वीर्यसजोगसद्द्रव्यता- स्त्री० । वीर्ये वीर्यान्तरायक्षयादिकृता शक्तिः योगा - मनः प्रभृतयः सह योगैर्वर्तत इति सयोगः सन्ति विद्यमानानि द्रव्याणि तथाविधपुङ्गला यस्य जीवस्यासौ सद्द्द्रव्यो वीर्यप्रधानः । सयोगो वीर्यसयोगः स वासी सद्द्रव्यश्चेति विग्रहस्तद्भावस्तत्ता वीर्यसयोगसद्द्द्रव्यता । सवीर्यतायां सपोगतायां सद्द्रव्यतायाम् भ० 門 श० ६ उ० । (वीर्य सयोग सद्द्द्रव्यता 'बंधण' शब्दे पञ्चमभागे १२२५ पृष्ठे व्याख्याता । )
वीरियाऽऽता - वीर्यात्मन् पुं० । वीर्यमुत्थानादि तदात्मा । सर्वमारियां वीर्यरूपे आत्मनि १२ ० १० २०१
Personal Use Only
www.jainelibrary.org