________________
( १४१३) अभिधान राजेन्द्रः ।
grafer
यते व्युग्राहितादिभिः किमपि शक्यादिदर्शनमन्यद्वा - भा. रतादिकं मिथ्याश्रुतमभिगृहीतमाभिमुख्येनोपादेयतया स्वी
कृतं तदामरणान्तं न मुञ्चन्ति, त्रैव चैतेषां सम्यक्त्व
मपि न लगति कुतश्चारित्रगुणा इति ।
कथं पुनरमीषां सम्यक्त्वमपि न लगतीत्याहसोयसुघोररणमुह-दार भरणपेयकिच्च मइए | सग्गे देवपूयण - चिरजीवणदाणदिट्ठेमु || ३४८ || इच्चैवमाइलोइय-कुस्सुइबुग्गाहणा कुहियकन्ना । फुडमवि दाइजंतं, गिरहंति न कारणं केई || ३४६ ॥ इह भारतादौ शौचसुतघोररणमुखस्वदारभरणप्रेतकृत्यमयेषु देवपूजनचिरजीवनदानदृष्टेषु च स्वर्गेषु ये भाविता भवन्ति । तथा शौचविधानात् पुत्रोत्पादनात् घोरसमरशिरःप्रवेशात्, धर्मपत्नीपोषणात्, पिण्डप्रदानादि प्रत्येकं कर्मविधानात्, वैश्वानरादिदेवपूजनात् चन्द्रसहस्रादिरू पचिरकालजीवनात् धनुःधरित्र्यादिदानात् स्वर्गा - वाप्यन्ते इत्येवमादिलौकिककुश्रुतिव्युग्राह णाकुथितकर्णाः सन्तस्तस्याः कुश्रुतेरघटनायां स्फुटमपि दर्श्यमानं कारणमुपपत्ति केचिहरुकर्माणो न प्रतिपद्यन्ते ते दुःसंज्ञाप्या
मन्तव्याः । वृ० ४ उ० ।
बुग्गाहिया - वैग्राहिकी - स्त्री० । कलह प्रतिवद्धायां कथायाम्,
दश० १० अ० |
बुग्गामाण- व्युद्ग्राहयत्-त्रि०। विविधत्वेनाधिक्येन च ग्राहयति ज्ञा० १ ० १२ ० । व्युदग्रहे योजयति श्र० । विरुद्धवन्तं कुर्वति भ० ६ ० ३३ उ० । बुच्चमाण- उच्यमान- त्रि० । आक्रुश्यमाने, सूत्र० १ श्रु०
६ श्र० ।
बुच्छिण किरिय-व्युच्छिन्नक्रिय त्रि० । योगाभावात् क्रियारहिते, "बुब्लिन्नकिरियं अपडिवाइ परमसुकज्भां भियाद्द" आव० ४ अ० ।
पगतगर्भकालिक मनोरथायाम्, कल्प० १ अधि० ४ क्षण । बुच्छेय-व्यवच्छेद - पुं० | स्थगने, संवरणे, निवृत्तौ, आव० ६ अ० । दाने, श्राव० ६ श्र० । वुट्ठाण - व्युत्थान- न० । श्रात्ममात्रप्रतिबन्धलक्षणे व्यवहारे,
द्वा० ।
व्युत्थानं व्यवहारवे- न ध्यानाप्रतिबन्धतः ।
स्थितं ध्यानान्तरारम्भ, एकध्यानान्तरं पुनः ॥ ३० ॥ व्युत्थानमिति व्यवहार - श्रात्ममात्रप्रतिबन्धलक्षणं ध्यानप्रतिबन्धेन व्युत्थानं चेत्, न ध्यानाप्रतिबन्धतः सुत्र्यापारलक्षणस्य तस्य करणनिरोधेऽनुकूलत्वादेव चित्तविक्षेपाणामिव तत्प्रतिबन्धकत्वात् । एकध्यानानन्तरं पुनः ध्यानान्तरारम्भे मैत्र्यादिपरिकर्मणि स्थितम् तथा च तावन्मात्रेण व्युत्थानत्वे समाधिप्रारम्भस्यापि व्युत्थानत्वापचिरिति न किंचिदेतत् । द्वा०२८ द्वा०
३५४
Jain Education International
प्रत्थि भंते ! पजने कालवसी वुद्विकार्यं पकरेंति ?, हंता प्रत्थि । जाहे गं भंते ! सक्के देविंदे देवराया वुट्टिकायं काउकामे भवति से कहमियाणि पकरेंति ?, हंता गोयमा ! ताहे चैव गं से सक्के देविंदे देवराया अभितरपरिसए देवे सहावेति, तए णं ते अभितर परिसगा देवा सदाविया समाणां मज्झिमपरिसए देवे सद्दावेंति । तएणं ते मज्झिमपरिसगा देवा सदाविया समाया बाहिरपरिसर देवे सद्दार्वेति, तए गं ते बाहिरगा देवा देवा सदाविया समारणा बाहिरं बाहिरगा देवा सहावेंति । त
ते बाहिरगा देवा सद्दाविया समाणा श्रभियोगिए देवे सद्दार्वेति । तए गं ते ०जाव सहाविया समाणा वुट्टि का देवे सहावेंति । तए गं ते बुट्टिकाइया देवा सद्दाविया समाणा बुट्ठकार्य करेंति, एवं खलु गोयमा ! सक्के देविंदे देवराया बुडिकायं करेति । अस्थि भंते ! सुकुमारा वि देवा त्रुट्टिकायं पकरेंति ?, हंता अन्थि । किं पत्तियन्नं भंते ! असुरकुमारा देवा वुट्ठिकार्य पकरेंति', गोयमा ! जे इमे अरहंता भगवंता एएसि गं जम्मणम
बुच्छिण्णदोहला-व्युच्छिन्नदोहदा स्त्री० । पूर्णवाञ्छत्वाद- हिमासु वा निक्खमणमहिमासु वा पा परिनिव्वाणमहिमासु वा एवं खलु गोयमा ! असुरकुमावि देवा कार्य करेंति, एवं नागकुमारा वि एवं० ata freकुमारा वाणमंतरजोइसियवेमाणिय एवं चैव । ( सू०-५०४ )
का
बुट्ठाणवत्ति (ग् ) - व्युत्थानवर्तिन् - त्रि० । योग प्रतिपन्थिदशावस्थिते, द्वा० २५ द्वा० ।
For Private
वुट्ठि-वृष्टि-स्त्री० । वर्षणं वृष्टिः । श्रधः पतने, स्था० ३ ठा० ३
उ० | महावर्षे, भ० ३ श० ७ उ० । “आदित्याज्जायते वृष्टि-वृरनं ततः प्रजाः । " दश० १ अ० ।
बुट्टिकाय - वृष्टिकाय- पुं० । वर्षणधर्मयुक्तस्योदकस्य राशौ,
स्था० ३ ठा० ३ उ० ।
अथ वृष्टिकायकरणरूपं तमेव देवेन्द्रादिदेवानां दर्शयन् प्रस्तावनापूर्वकमाह
'श्रत्थि ' मित्यादि, 'अत्थि' त्ति अस्त्येतत् 'पजन्ने ति पर्यन्यः कालवासि' त्ति काले प्रावृषि वर्षतीत्येवंशीलः कालचर्षी, अथवा कालश्चासौ वर्षी चेति कालवर्षी, वृष्टिकायं-प्रवर्षतो जलसमूहं प्रकरोति प्रवर्षतीत्यर्थः । इह स्थाने शक्रोऽपि तं प्रकरोतीति दृश्यम् । तत्र च पर्जन्यस्य प्रवर्षणक्रियायां तत्स्वाभाव्यतालक्षणो विधिः प्रतीत एव । शक्रप्रवर्षक्रियाविधिस्त्वप्रतीत इति तं दर्शयन्नाह-- जाहे ' इत्यादि, अथवा पर्जन्य इन्द्र एवोच्यते स च कालवर्षी काले- जिनजन्मादिमहादौ वर्षतीति कृत्वा 'जाहे ं ति यदा 'से कहमियारिंग पकरे ति स शक्रः कथं तदानीं प्रकरोति ? वृष्टिकायमिति प्रकृतम् । असुरकुमारसूत्रे किं-प
:
Personal Use Only
www.jainelibrary.org