________________
बुट्टिकाय
विति किं प्रत्ययं कारणमाधित्वेत्यर्थः जम्मणम हिमासु व 'सि जन्ममहिमासु जन्मोत्सवान् निमित्तीकृत्येत्यर्थः । भ० १४ श० २ उ० ।
(१४१४) अभिधानराजेन्द्रः ।
"
वुड-वृद्ध-जि०।" इग्ध विदग्ध-वृद्धि-वृद्धेः " २४०॥ इति संयुक्तस्य ढः । " द्वितीयतुर्ययोरुपरि पूर्वः " ॥ ८ ॥ २ ॥ ६० ॥ इति ढोपरि ङः । प्रा० । श्रुतेन पर्यायेण वयसा च मह ति, व्य०५ उ० । सूत्र० । स्यविरे, ग० ३ अधि० । प्रवयसि, ध० २०१ अधि०१७ गुण । स च " मध्यमः सप्तति यावत्परतो वृद्ध उच्यते ।" आचा० १ ० २ ० १ ३० । सप्ततिवर्षेभ्य उपरि वृद्ध' । श्रन्ये त्वाहुः श्रर्वागपीन्द्रियादिहानिद शनात् षष्टिवर्षेभ्यो ऽप्युपरि वृद्धोऽभिधीयते । ग० १ अधि०। ध० । सप्ततिवर्षाणां मतान्तरापेक्षया षष्टिवर्षाणां वा उपरि वर्तिनि पिं० । तापसे, अनु० । प्रथममुत्पन्नत्वात् प्रायो वृद्धकाले दीक्षाप्रतिपत्तेः । ० १ ० १४ अ० । पितृमातुलादी, सूत्र० १ श्रु० २ ० १ ३० । स्थविरस्यार्यकालकस्य शिष्ययोः संप्रज्वलितार्यभद्रयोः शिष्ये, कल्प० २ अधि०८ क्षण । "बुति देशी पदत्वादवदग्धम् । विनष्टे, बृ० १ उ० २ प्रक० । बुड्डुकुमारी वृद्धकुमारी - स्त्री० । बृहत्त्वादपरिणीतत्वाच्च गृहत्कुमारी । अधिकवयः कन्यायाम, ज्ञा० २ ० १ वर्ग १ अ० । वुत्त- वृद्धत्व - न० । जरायाम्, श्राचा० ।
" गात्रं समुचितं गतिर्विगलिता इन्नाथ नाशं गता, दृष्टिक्षम्यति रूपमेव हसते व च खालायते । वाक्यं नैव करोति वान्धवजनः पत्नी न शुश्रूषते, धिक्कं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥ १ ॥ न विभूषणमस्य युज्यते, न च हास्यं कुत एव विभ्रमः । श्रथ तेषु च वर्त्तते जनो, ध्रुवमायाति परां विडम्बनाम् ॥२॥” जं जं करेह तं तं न सोहए जोन्वणे अतिकंते । पुरिसस महिलिया, एक धम्मं मुभूतं ॥१॥" आचा०१ श्रु० २ ० १ ३० ।
66
बुडवाइरिइदवादिरिपुं० लाढवे
नगरे क
1
दिवाकरस्य पादजेतरि सावायें, ती० ४५ कल्प वुडुवाय वृद्धवाद पुं० [प्रवज्यादानादनन्तरं संलेखनापर्यन्ते साधुधर्मे, प्राचा० १ ० ६ ० १ उ० । बुसानम-वृद्धावक पुं० भरतादिकाले धावकाणामेव सतां पश्चात् ब्राह्मणत्वभावाद् ब्राह्मणेषु अनु० झा० । वुडसील - वृद्धशील - त्रि० । निभृतशीले, श्रवञ्चनशीले, दशा० १ श्रु० ४ श्र० ।
1
Jain Education International
वुडसीलया - वृद्धशीलता - स्त्री० । वपुर्मनसोर्निर्विकारता
याम्, स्था०८ ठा० ३ उ० । वपुषि मनसि च निभृतस्वभावतायाम्, उत्त० १ श्र० । दशा० । वृद्धशीलो - निभृतशीलः श्रवञ्चनशील इति यावत् । अर्थग्रहणात् - वृद्धेषु ग्लानादिषु सम्यग् वैयावृत्यादिकरणकारापणयोरुयुक्तो भवति एवंविधा, अथवा वृद्धशीलता च दूषितमनसि च निभृतस्यभावता - निर्विकारतेति यावत् । दशा० १ श्रु० ४ श्र० । य० ।
आ० म० ।
,
बुडावास बुड्डा-वृद्धा-श्री० [प्रतिक्रान्तयौवनायाम् ग० २ अधि० । बुड्डाऽणुग- वृद्धाऽनुग- त्रि० । वृद्धाननुगच्छतीति वृद्धानुगः । तत्र वृद्धास्तपः श्रुतपर्यायवयःप्रभृतयस्तदाचरितानुष्ठायी । दर्श० २ तत्व | परिणतमतिपुरुषसेवके, घ० १ श्रधि० । वृद्धजनानुगत्या हि प्रवर्त्तमानः पुमान् न जातुचिदपि विपदः पदं भवति । ध० १ अधि० । प्रय० । वृद्धान् परिणमतीति गुरुजनयुद्धया सेवत इति वृद्धानुगः ।
प्रव० २३६ द्वार ।
बुड्डा (ड्ड) वास-- वृद्धा (द्ध) वास- पुं० । वृद्धगत श्रवासो वृद्धावासः | पं० चू० १ कल्प ।
सम्पति वृद्धायासाम्यस्य व्युत्पत्तिमाहवुड्स्स उ जो वासो, वुद्धिं पगतो उ कारणं तु । एसो तु बुढवासो, तस्स उकालो इमो होइ ॥ ५१८ ।। वृदस्य- जरसा परिणतस्य परिक्षीणजालस्य पासो वृद्धवासः । अथवा वृद्धः कारवशेन रोगेस वृद्धिं गतो यासो हृदयासः । एष खलु वृद्धवासो बुद्धवासशब्दार्थः, तस्य तु वृद्धवासस्य कालोऽयं पदपमा जघन्यादिभेदभिन्नो भवति ।
तमेवाहतोमुडुतकालं, जहन्नमुकोस पुव्यकोडीओ ।
नुं गिहिपरियागं, जं जस्स व आउयं तिरथे ।। ५२६ ।। वृद्धवासो जघन्येनान्तर्मुहूर्त्तकालम् । कथमिति चेत्, उच्यते वृद्धवासबुद्धया स्थितस्यान्तमुंह सोनन्तरं मरणभावादुत्कर्षतः पूर्वकोटिगृहिपर्यायं नववर्षलक्षणं मुक्त्वा नववपना पूर्वकोटी इत्यर्थः कथमेतावान्कालो वृद्धवासस्य लभ्यते इति चेत् ?, कोऽपि नववर्षप्रमाण एव श्रमणो जातः स च श्रामण्यपरिग्रहात्तदनन्तरमेय प्रतिकूलकमवशतः ज बलतया रोगेण वा विहर्तुमसमर्थो जातस्तत एकत्र वासो पोकामानो भवति इदं यत्तोपासकालप रिमा भगवत शुभती करतीर्थान्यधिकृत्याह यस्य वा तीर्थकरस्य तीर्थे यत् उत्कृष्टमायुः प्रमाणं वकीनं तस्य तीर्थे तावान् उत्कृष्टो वृद्धवासकालः । तत्र योऽसौ जरापरिणामेन वृद्धयासीभूतः स एतादृशः । केया विखा चरिवं लाघवे, ततो तो देखियो सिद्धिमग्गो । अहाविहिं संजम पालइचा
दीहाउलो बुद्धवासस्स कालो ।। ५३० ॥ विद्या नामसूत्रार्थतदुभयं तत्कृतम् तद्यथा द्वादश सर्षाणि सूत्रग्रहणं कृतं द्वादश वर्षात्वर्थग्रहणं तदनन्तरं चरितं देशदर्शनाय द्वादश वर्षाणि भ्रमणं कृतम्। तथा-सदैव सापयेन उपकरणलाघवादिना वर्त्तितम्, यथा चतुषा 55दिरूप नानाप्रकारं तपः तथा अनिल देशर्शनानन्तरं द्वादश वर्षाण्यव्यवच्छित्तिं कुर्वता ज्ञानादिकः सिद्धिमाग देशितः सदैव च यथाविधि श्रुतोपदेशेन । सप्त दशविधः संयमः परिपालितस्तं सकलकालं संयमं यथाविधि
For Private & Personal Use Only
9
www.jainelibrary.org