Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1457
________________ माया अभिधानराजेन्द्रः। वेमाया-विमात्रा-स्त्री० । कदाचित्सातं कदाचिदसातमित्या- अन्भुवगमोवकमिया,निदा य अणिदा य नायव्वा ॥१॥ दिरूपायां विविधमात्रायाम् . भ. ६ श० १ उ० । स्या। सायमसायं सव्वे, सुहं च दुक्खं अदुक्खमसुहं च । विविधा मात्रा परिमाणमासामिति विमात्रा । विचित्रपरि- माणसरहियं विगलि-दिया उ सेसा दुविहमेव ॥२॥ णामायाम् , उत्त०२०। श्राव। श्रा०म०। 'सीया ( य) दवे' त्यादि, वेदना प्रथमतः शीता चशबेयडिय-वैकटिक-त्रि० । सुरासन्धानकारिणि, व्य०६ उ०। ब्दादुष्णा शीतोष्णा च वक्तव्या, तदनन्तरं द्रव्यक्षेत्रकालभावेयड-वैताढ्य पुं०। पर्वतविशेष, प्रश्न । वैतात्यसमीपे द्वि- | वर्वेदना वक्तव्या; ततः शारीरी उपलक्षणान्मानसी च वदना सप्ततिबिलानि क सन्तीति प्रश्नः ?, अत्रोत्तरं-वैताव्यनि वाच्या, ततः साता तथा दुःखा वदना सभेदा वक्तव्यतया अया गङ्गासिन्ध्वोदिसप्ततिबिलानि, तत्र दक्षिणभरतार्द्ध उ. ज्ञातव्या भवति , तदनन्तरमाभ्युपगमिकी औपक्रमिकी च तरभरताद्धे च तत्तटद्वये नव नव बिलसद्भावादिति । ८७।। वेदना वक्तव्यतया ज्ञातव्या, ततोऽप्यनन्तरं निदा, चानिदा सेन०४ उल्ला। चेति । सातसुखादीनां विशेषमाभ्युपगमित्यादिशब्दानामवेयह-वेतन-न० । मूल्ये, विपा०१ श्रु० ३०। उत्त। थै स्वग्रे वक्ष्यामः । सातादिवेदनामधिकृत्य यो विशेषो वच्यते तत्संग्राहिका द्वितीया गाथा- सायमसाय' मित्यादि सर्वे वेदन-न० । अनुभवे, स्था० ८ ठा०३ उ०। प्राचा।। संसारिणः सातामसातां चशब्दात्-सातासातां च वेदनां कर्म। सत्रः । अवनं गमनं वद मति पर्यायाः । श्रा० म० वेदयन्ते, तथा सुखा दुःखाम् , अदुःखासुखां च, तथा विक१५०म० । स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाक- लन्द्रिया-एकद्वित्रिचतुरिन्द्रियाः तुशब्दस्याधिकारार्थसंसूरणेन चोदयभावमुपनीतस्यानुभवने, स्था० ४ ०१ उ०। चनार्थत्वादसंक्षिपञ्चन्द्रियाश्च मानसरहितां-मनोविकलां वेदश । प्रतिसमयं स्वेन रसविपाकनानुभवने, स्था० ४ ठा० दनां वेदयन्ते, शेषास्तु द्विविधामेव शरीरमनोनियन्धनां , ४ उ०। उदय, वश०४०। शारीरी मानसीं तदुभयसमुद्भवां चेति भावः, निदाऽनिवेयणहियासण-वेदनाध्यासन-न । खुदादिपीडासहने , दादिगतस्तु वशेषो न संग्रहीतो, विचित्रत्वात् सूत्रगतः । भ०१७ २०३ उ०। तत्र 'यथाहश निर्देश' इति न्यायात् प्रथमतः शीतादिबेयणंतिया-वेदनान्तिका-स्त्रीलाबाम्या लिपेहेंदे,स०१८सम।। वेदनाः प्रतिपादनार्थमाहवेयणवेयावच्च-वेदनावैयावृत्य-न० । वेदना चचुवेदना वैया- कइविहा गं भंते ! वेदणा पत्ता, गोयमा ! तिविहा अयं चाचार्यादिकत्यकर वेदनावयावृत्यमा वेदनोपशम- वेदणा परमत्ता, तं जहा-सीता उसिणा सीतामिणा । मार्थे वैयावृत्यकरणे, म्था० ६ ठा० ३ उ० । वेदनावैयावृ- काविहा णं भंत!' इत्यादि , शीना-शीतपुदलसंपर्कस्थार्थ भुजीत तत्र खुवेदनोपशमनाय भुञ्जीत यतो नास्ति | समुत्था , एवमुष्णा , या च अवयवभेदन शीतोष्णपुगलसंसुत्सरशी वेदना । ग०२ अधिः । पर्कतः शीता उष्णा च सा शीतोष्णा। वेयणा-वेदना-स्त्री०। वेपतेऽनयति वेदना । योगशास्त्रपरि- पनामेव त्रिविधां वेदनां नैरयिकादिचतुर्विंशतिदराडभाषया स्पर्शनेन्द्रियजे माने, यत्प्रकर्षाहिव्यस्पर्शविषय शान कक्रमेण चिन्तयतिमुत्पद्यते । दा० २६ बापावा वेदनं वेदना स्वभावेनो- नेरइयाणं भंते ! किं सीतं वेदणं वेदेति, उसिणं वेदणं दीरणाकरलेन चोबजावलिकाप्रविष्टस्य कर्मणोऽनुभवने, सं- वेदेति, सीतोसिणं वेदणं वेदेति ?, गोयमा! सीतं पि बरविशेष छायोग्यवस्थारूपे कर्मणां वेदनैव भवति न बन्ध वेदणं वेदेति, उसिणं पि वेदणं वेदेंति, नो सीतोसिणं इति । स्था। वेदणं वेदेति । केई एकेकपूढवीए. वेदणाओ भणंति , वेदनास्वरूपमाहएगा वेयणा । (सू०१५) रयणप्पभापुढविनेरइया णं भंते ! पुच्छा , गोयमा ! नो वेदनं वेदना-स्वभावेनोदीरणाकरणेन वोदयावलिका- सीतं वेदणं वेदेति, उसिणं वेदणं वेदेति. नो सीतोसिणं प्रथितस्य कर्मणोऽनुभवनमिति भावः । सा च झानावरणी-- वेदणं वेदेति, एवं जाव वालुयप्पभापुढविनरहया, पंकयादिकापेक्षया अष्टविधाऽपि विपाकोदयप्रदशोदयापेक्ष- प्पभापुढविनरइया णं पुच्छा, गोयमा। सीतं पि वेदणं या द्विविधाऽपि श्राभ्युपमिकी-शिरोलोचादिका औपक्र-तिबेटोसोम मिकी-रोगादिनितेत्येवं द्विविधाऽपि वेदना सामान्यादेकैबेति । स्था० १ ठा० । औ०। स० । स्वशरीराव्यक्तचेतनायाम, वेदेंति, ते बहुयतरागा जे उसिणं वेदणं वेदेति, ते थोवआचा०१ श्रु०११०२ उ० कर्मानुभवे, 'णत्थि वेयण' तरागा जे सीतं वेदणं वेदेति । धूमप्पभाए एवं चेव दविहा, ति न संज्ञां निवेशयेत् । सूत्र०२ श्रु०५ अ०।शाने, साता. नवरं ते बहुयतरागाजे सीतं वेदणं वेदेति,ते थोवतरागाजे सातरूपे, सूत्र०२ श्रु०२०। सुखदुःखानुभवस्वभावा वे. उसिणं वेदणं वेदेति । तमाए य तमतमाए य सीयं वेदणं धन्त इति वेदनाः। शीतोष्णशाल्मल्याश्लेषणादी, उत्त०५ अ वेदेति, नो उसिणं वेदणं वेदेति, नो सीतोसिणं वेदणं भावाचा०। नयनादिपीडायाम्, स्था०७ठा०३ उ०।। दुःखे, स्था०४ ठा०१उ० । उत्त। वेदेति । असुरकुमारा णं पुच्छा, गोयमा! सीतं पि वेदणं . वेदनावक्तव्यतार्थाधिकारसंग्रहः वेदेति उसिणं पि वेदणं वेदेति सीतोसिणं पि वेदणं मीता(य)दवसरीरा, साता तह वेदणा भवति दुक्खा । वेदेति, एवं जाव चेमाणिया । (सू० ३२८४) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488