Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1461
________________ (१७४२) बेपणा अमिषानराजेन्द्र:। बेपणा गया वि एगइया वेयणं वेयंति, अन्नत्थ गया वि एगइया सा एकगम' ति शेषण ब्यन्तरज्योतिश्कवैमानिका एकबेयणं वेदेति, णेरड्या णं सता समियं जे पावे कम्मे गमाः-तुल्याभिलापाः । ननु प्रथमसूत्र एव ज्योतिप्कवैमा निकदेवानां विवक्षितार्थस्याभिहितत्वात् किं पुनरिह तणकजति तत्थ गता वि एगतिया वेयणं वेदेति अन्नत्थ नेनेति ?, उच्यते-तत्रानुष्टानफलदर्शनप्रसङ्गेन भेदतश्चोकगता वि एगतिया वेयणं वेदेंति, जाव पंचिदियतिरिक्स त्वादिह तु दण्डकक्रमेण सामान्यतश्चोक्लत्वादिति न दोजोणियाणं मणुस्साणं सया समियं जे पावे कम्मे कजइ षः , दृश्यते चेह तत्र तत्र विशेषोक्तावपि सामान्योक्तिइह गया वि एगतिया वेयणं वेदेति अन्नत्थ गया वि एग रितरोनौ वितरेति । स्था०२ ठा०१ उ०। (नैरयिकाः दश विधां वेदनां वेदयन्ति इति ' णरग ' शब्दे चतुर्थभागे इया वेयणं वेयंति मणुस्सवजा सेसा एकगमा । (मू०७७) १६१८ पृष्ठे उक्तम् ।) 'जे देवे' त्यादि, अस्य चानन्तरसूत्रेण सहाऽयमभिसंब __ सम्प्रति क्षेत्रस्वभावजां वेदना प्रतिपादयतिन्धः-प्रथमोद्देशकान्त्यसूत्रे पादपोपगमनमुक्तम् , तस्माच्च इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया किं सीदेवत्वं केषाश्चिद्भवतीति देवविशेषभणनेन तत्कर्मबन्धवे- तवेदणं वेइंति उसिणवेदणं वेईति सीओसिणवेदणं वेदेंदने प्रतिपादयन्नाह-'जे देवे' त्यादि ये देवाः-सुराः व ति ?, गोयमा ! खो सीयं वेदणं वेदेति उसिणं वेदक्ष्यमाणविशेषणेभ्यो वैमानिका अनशनादेरुत्पन्नाः, किंभूताः 'उद्ध' ति ऊर्ध्वलोकस्तत्रोपपत्रकाः-उत्पन्नाः ऊवोप णं वेदेति नो सीतोसिणं, (ते अप्पयरा उपहजोणिया पन्नकास्ते च द्विधा-कल्पोपपन्नकाः-सौधर्मादिदेवलोको- वेदेति,) एवं जाव वालुयप्पभाए , पंकप्पमाए पुच्छा, त्पन्नास्तथा विमानोपपत्रका:-ग्रेवैयकानुत्तरलक्षणविमानोत्प गोयमा ! सीयं पि वेदणं वेदेति, उसिणं पि वेयणं वेमाः; कल्पातीता इत्यर्थः, तथा परे ' चारोववन्नग 'त्ति देंति , नो सीमोसिणं वैयणं वेदेति , ते बहुतरगा जे चरन्ति-भ्रमन्ति ज्योतिष्कविमानानि यत्रम चारो ज्योतिचकक्षेत्रं समस्तमेव , व्युत्पत्यथैमात्रानपेक्षणेन शब्दप्रवृत्ति उसिणं वेदणं वेदेति, ते थोवयरगा जे सीतं वेदणं वेइंति । निमित्ताश्रयणात् , तत्रोपपन्नकाश्वारोपपन्नका:-ज्योतिषकाः, धूमप्पभाए पुच्छा , गोयमा ! सीतं पि वेदणं वेदेति न च पादपोपगमनादेयोतिष्कत्वं न भवति,परिणामविशेषा- उसिणं पि वेदणं वेदेति यो सीतोसिणं वेदणं वेदिति, तेऽपि च द्विधैव, तथाहि चारे ज्योतिश्चक्रक्षेत्र स्थि-| देंति । ते बहुतरगा जे सीयवेदणं वेदेति, ते थोवयरका जे तिरेव येषां ते चारस्थितिकाः-समयक्षेत्रबहिर्वतिनो घ उसिणवेदणं वेदेति । तमाए पुच्छा , गोयमा । सीयं एटाकृतय इत्यर्थः, तथा गतौ रतिर्येषां ते गतिरतिकाः समयक्षेत्रवर्तिन इत्यर्थः, गतिरतयश्चाऽसंततगतयोऽपि भव वेदणं वेदेति, नो उसिणं वेदशं वेदेति, नो मीतोसिणं वेस्तीत्यत आह-गति-गमनं समिति-सन्ततमापनका:- दणं वेदेति, एवं अहे सत्तमाए णवरं परमसीयं । इमीसे वं प्राप्ता गतिसमापनकाः; अनपरतगतय इत्यर्थः, तेषां देवानां भंते ! रयणप्पभाए पुढवीए णेरइया केरिसयं णिरयमवं द्विविधानां पुनर्द्विविधानां सदा नित्यं समितं-सन्ततं य पच्चणुभवमाणा विहरंति ?, गोयमा ! ते णं तत्थ णिचं त्पापं कर्म-शानावरणादि, सततबन्धकत्वात् जीवानां, क्रिय ते-बध्यते, कर्मकर्तृप्रयोगोऽयं, भवति; सम्पद्यत इत्यर्थः, भीता तिच्चं तसिता णिचं छुहिया णिच्चं उब्बिग्गा निते देवास्तस्य-कर्मणः अबाधाकालातिक्रमे सति 'तत्थ. च उपप्पुषा णिच्चं वहिया निच्चं परममसुभमउलमणुबगया वित्ति अपिरेवकारार्थस्तस्य चैवं प्रयोगः, तत्रैव- द्धं निरयभवं पच्चणुभवमाणा विहरंति । एवं जाव अधे देवभव एव कल्पातीतानां क्षेत्रान्तरादिगमनासम्भवादिह सत्तमाए णं पुढवीए पंच अणुत्तरा महतिमहालया मतत्रान्यत्रशब्दाभ्यां भव एव विवक्षितः, न क्षेत्रशयनासनादिति, गताः वर्तमानाः एके-केचन देवा वेदनाम्-उदयं हाणरगा परमत्ता, तं जहा-काले महाकाले रोरुए महाविपाकं चेदयन्ति-अनुभवन्ति, 'अन्नत्थगया वि' त्ति देव- रोरुए अप्पत्तिट्ठाणे, तत्थ इमे पंच महापुरिसा अणुत्तभवादन्यत्रैव भवान्तरे गता-उत्पन्ना वेदनामनुभवन्ति, केचि. | रेहि दंडसमादाणेहिं कालमासे कालं किच्चा अप्पत्तिद्वासे तूभयत्रापि, अन्ये विपाकोदयापेक्षया नोभयत्रापीति । एतच्च णरए णेरतियत्ताए उववण्णा , तं जहा-रामे १, विकल्पद्वयं सूत्रे नाश्रितं, द्वित्वाधिकारादिति । सूत्रोक्कमेव विकल्पद्वयं सर्वजीवेषु चतुर्विशतिदण्डकेन प्ररूपयन्नाह जमदग्गिपुत्ते, ददाउ २ लच्छतिपुत्ते, वसु ३ उवरि'नेरहया' ण मित्यादि प्रायः सुगमम् , नवरं 'तत्थ गया. चरे, सुभूमे ४ कोरव्वे , बंभ ५ दत्ते , चुलणिसुते ६, वि अन्नत्थ गया वि' एवमभिलापेन दण्डको नेयो या- ते णं तत्थ नेरतिया जाया काला (कालो) जाव परमवत् पञ्चेन्द्रियतिर्यश्चोऽत एवाह-जावे' त्यादि, मनु- किएहं वरमेणं परमत्ता, तं जहा-ते णं तत्थ वेदणं वेव्येषु पुनरभिलापविशेषो दृश्यः, यथा-' इह गया वि एग देंति उजलं विउलं जाब दुरहियास । उसिणवेदणिज्जेइया' इति सूत्रकारो द्दि मनुष्योऽतस्तत्रेत्येवंभूतं परोक्षानासन्ननिर्देश चिमुच्य मनुष्यसूत्रे इहेन्यवं निर्दिशति स्म सुणं भंते ! णेरतिएसु णेरतिया कग्सियं उसिणवेदणं मनुष्यभवस्य स्वीकृतत्वेन प्रत्यक्षासन्नवाचिन इन पच्चणुभवमाणा विहरंति ? गायमा ! ये जहाणागए मशाइन्य विषयमा दिति : प्र वाइ---'मगुस्सवजा से- कम्मारदारए सितानरुग म र ३ के चिर Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488